Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8969
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājovāca / (1.1) Par.?
brahmaṇā codito brahman guṇākhyāne 'guṇasya ca / (1.2) Par.?
yasmai yasmai yathā prāha nārado devadarśanaḥ // (1.3) Par.?
etadveditum icchāmi tattvaṃ tattvavidāṃ vara / (2.1) Par.?
hareradbhutavīryasya kathā lokasumaṅgalāḥ // (2.2) Par.?
kathayasva mahābhāga yathāham akhilātmani / (3.1) Par.?
kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram // (3.2) Par.?
śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam / (4.1) Par.?
kālena nātidīrgheṇa bhagavān viśate hṛdi // (4.2) Par.?
praviṣṭaḥ karṇarandhreṇa svānāṃ bhāvasaroruham / (5.1) Par.?
dhunoti śamalaṃ kṛṣṇaḥ salilasya yathā śarat // (5.2) Par.?
dhautātmā puruṣaḥ kṛṣṇapādamūlaṃ na muñcati / (6.1) Par.?
muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā // (6.2) Par.?
yadadhātumato brahman dehārambho 'sya dhātubhiḥ / (7.1) Par.?
yadṛcchayā hetunā vā bhavanto jānate yathā // (7.2) Par.?
āsīdyadudarāt padmaṃ lokasaṃsthānalakṣaṇam / (8.1) Par.?
yāvān ayaṃ vai puruṣa iyattāvayavaiḥ pṛthak / (8.2) Par.?
tāvān asāviti proktaḥ saṃsthāvayavavān iva // (8.3) Par.?
ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt / (9.1) Par.?
dadṛśe yena tadrūpaṃ nābhipadmasamudbhavaḥ // (9.2) Par.?
sa cāpi yatra puruṣo viśvasthityudbhavāpyayaḥ / (10.1) Par.?
muktvātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ // (10.2) Par.?
puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ / (11.1) Par.?
lokairamuṣyāvayavāḥ sapālairiti śuśruma // (11.2) Par.?
yāvān kalpo vikalpo vā yathā kālo 'numīyate / (12.1) Par.?
bhūtabhavyabhavacchabda āyurmānaṃ ca yat sataḥ // (12.2) Par.?
kālasyānugatiryā tu lakṣyate 'ṇvī bṛhatyapi / (13.1) Par.?
yāvatyaḥ karmagatayo yādṛśīrdvijasattama // (13.2) Par.?
yasmin karmasamāvāyo yathā yenopagṛhyate / (14.1) Par.?
guṇānāṃ guṇināṃ caiva pariṇāmam abhīpsatām // (14.2) Par.?
bhūpātālakakubvyomagrahanakṣatrabhūbhṛtām / (15.1) Par.?
saritsamudradvīpānāṃ sambhavaścaitadokasām // (15.2) Par.?
pramāṇam aṇḍakośasya bāhyābhyantarabhedataḥ / (16.1) Par.?
mahatāṃ cānucaritaṃ varṇāśramaviniścayaḥ // (16.2) Par.?
yugāni yugamānaṃ ca dharmo yaśca yuge yuge / (17.1) Par.?
avatārānucaritaṃ yadāścaryatamaṃ hareḥ // (17.2) Par.?
nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ / (18.1) Par.?
śreṇīnāṃ rājarṣīṇāṃ ca dharmaḥ kṛcchreṣu jīvatām // (18.2) Par.?
tattvānāṃ parisaṅkhyānaṃ lakṣaṇaṃ hetulakṣaṇam / (19.1) Par.?
puruṣārādhanavidhiryogasyādhyātmikasya ca // (19.2) Par.?
yogeśvaraiśvaryagatirliṅgabhaṅgastu yoginām / (20.1) Par.?
vedopavedadharmāṇām itihāsapurāṇayoḥ // (20.2) Par.?
samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ / (21.1) Par.?
iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ // (21.2) Par.?
yo vānuśāyināṃ sargaḥ pāṣaṇḍasya ca sambhavaḥ / (22.1) Par.?
ātmano bandhamokṣau ca vyavasthānaṃ svarūpataḥ // (22.2) Par.?
yathātmatantro bhagavān vikrīḍatyātmamāyayā / (23.1) Par.?
visṛjya vā yathā māyām udāste sākṣivadvibhuḥ // (23.2) Par.?
sarvam etacca bhagavan pṛcchato me 'nupūrvaśaḥ / (24.1) Par.?
tattvato 'rhasyudāhartuṃ prapannāya mahāmune // (24.2) Par.?
atra pramāṇaṃ hi bhavān parameṣṭhī yathātmabhūḥ / (25.1) Par.?
apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam // (25.2) Par.?
na me 'savaḥ parāyanti brahmann anaśanādamī / (26.1) Par.?
pibato 'cyutapīyūṣam tadvākyābdhiviniḥsṛtam // (26.2) Par.?
sūta uvāca / (27.1) Par.?
sa upāmantrito rājñā kathāyām iti satpateḥ / (27.2) Par.?
brahmarāto bhṛśaṃ prīto viṣṇurātena saṃsadi // (27.3) Par.?
prāha bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam / (28.1) Par.?
brahmaṇe bhagavatproktaṃ brahmakalpa upāgate // (28.2) Par.?
yadyat parīkṣidṛṣabhaḥ pāṇḍūnām anupṛcchati / (29.1) Par.?
ānupūrvyeṇa tat sarvam ākhyātum upacakrame // (29.2) Par.?
Duration=0.16136693954468 secs.