Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Creation of the world, Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8971
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
atra sargo visargaśca sthānaṃ poṣaṇam ūtayaḥ / (1.2) Par.?
manvantareśānukathā nirodho muktirāśrayaḥ // (1.3) Par.?
daśamasya viśuddhyarthaṃ navānām iha lakṣaṇam / (2.1) Par.?
varṇayanti mahātmānaḥ śrutenārthena cāñjasā // (2.2) Par.?
bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ / (3.1) Par.?
brahmaṇo guṇavaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ // (3.2) Par.?
sthitirvaikuṇṭhavijayaḥ poṣaṇaṃ tadanugrahaḥ / (4.1) Par.?
manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ // (4.2) Par.?
avatārānucaritaṃ hareścāsyānuvartinām / (5.1) Par.?
puṃsām īśakathāḥ proktā nānākhyānopabṛṃhitāḥ // (5.2) Par.?
nirodho 'syānuśayanam ātmanaḥ saha śaktibhiḥ / (6.1) Par.?
muktirhitvānyathā rūpaṃ svarūpeṇa vyavasthitiḥ // (6.2) Par.?
ābhāsaśca nirodhaśca yato 'styadhyavasīyate / (7.1) Par.?
sa āśrayaḥ paraṃ brahma paramātmeti śabdyate // (7.2) Par.?
yo 'dhyātmiko 'yaṃ puruṣaḥ so 'sāvevādhidaivikaḥ / (8.1) Par.?
yastatrobhayavicchedaḥ puruṣo hyādhibhautikaḥ // (8.2) Par.?
ekam ekatarābhāve yadā nopalabhāmahe / (9.1) Par.?
tritayaṃ tatra yo veda sa ātmā svāśrayāśrayaḥ // (9.2) Par.?
puruṣo 'ṇḍaṃ vinirbhidya yadāsau sa vinirgataḥ / (10.1) Par.?
ātmano 'yanam anvicchann apo 'srākṣīcchuciḥ śucīḥ // (10.2) Par.?
tāsvavātsīt svasṛṣṭāsu sahasraṃ parivatsarān / (11.1) Par.?
tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ // (11.2) Par.?
dravyaṃ karma ca kālaśca svabhāvo jīva eva ca / (12.1) Par.?
yadanugrahataḥ santi na santi yadupekṣayā // (12.2) Par.?
eko nānātvam anvicchan yogatalpāt samutthitaḥ / (13.1) Par.?
vīryaṃ hiraṇmayaṃ devo māyayā vyasṛjat tridhā // (13.2) Par.?
adhidaivam athādhyātmam adhibhūtam iti prabhuḥ / (14.1) Par.?
athaikaṃ pauruṣaṃ vīryaṃ tridhābhidyata tacchṛṇu // (14.2) Par.?
antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ / (15.1) Par.?
ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ // (15.2) Par.?
anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu / (16.1) Par.?
apānantam apānanti naradevam ivānugāḥ // (16.2) Par.?
prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥ / (17.1) Par.?
pipāsato jakṣataśca prāṅ mukhaṃ nirabhidyata // (17.2) Par.?
mukhatastālu nirbhinnaṃ jihvā tatropajāyate / (18.1) Par.?
tato nānāraso jajñe jihvayā yo 'dhigamyate // (18.2) Par.?
vivakṣormukhato bhūmno vahnirvāg vyāhṛtaṃ tayoḥ / (19.1) Par.?
jale caitasya suciraṃ nirodhaḥ samajāyata // (19.2) Par.?
nāsike nirabhidyetāṃ dodhūyati nabhasvati / (20.1) Par.?
tatra vāyurgandhavaho ghrāṇo nasi jighṛkṣataḥ // (20.2) Par.?
yadātmani nirālokam ātmānaṃ ca didṛkṣataḥ / (21.1) Par.?
nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ // (21.2) Par.?
bodhyamānasya ṛṣibhirātmanastaj jighṛkṣataḥ / (22.1) Par.?
karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ // (22.2) Par.?
vastuno mṛdukāṭhinyalaghugurvoṣṇaśītatām / (23.1) Par.?
jighṛkṣatastvaṅ nirbhinnā tasyāṃ romamahīruhāḥ / (23.2) Par.?
tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ // (23.3) Par.?
hastau ruruhatustasya nānākarmacikīrṣayā / (24.1) Par.?
tayostu balavān indra ādānam ubhayāśrayam // (24.2) Par.?
gatiṃ jigīṣataḥ pādau ruruhāte 'bhikāmikām / (25.1) Par.?
padbhyāṃ yajñaḥ svayaṃ havyaṃ karmabhiḥ kriyate nṛbhiḥ // (25.2) Par.?
nirabhidyata śiśno vai prajānandāmṛtārthinaḥ / (26.1) Par.?
upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam // (26.2) Par.?
utsisṛkṣordhātumalaṃ nirabhidyata vai gudam / (27.1) Par.?
tataḥ pāyustato mitra utsarga ubhayāśrayaḥ // (27.2) Par.?
āsisṛpsoḥ puraḥ puryā nābhidvāram apānataḥ / (28.1) Par.?
tatrāpānastato mṛtyuḥ pṛthaktvam ubhayāśrayam // (28.2) Par.?
āditsorannapānānām āsan kukṣyantranāḍayaḥ / (29.1) Par.?
nadyaḥ samudrāśca tayostuṣṭiḥ puṣṭistadāśraye // (29.2) Par.?
nididhyāsorātmamāyāṃ hṛdayaṃ nirabhidyata / (30.1) Par.?
tato manaścandra iti saṅkalpaḥ kāma eva ca // (30.2) Par.?
tvakcarmamāṃsarudhiramedomajjāsthidhātavaḥ / (31.1) Par.?
bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ // (31.2) Par.?
guṇātmakānīndriyāṇi bhūtādiprabhavā guṇāḥ / (32.1) Par.?
manaḥ sarvavikārātmā buddhirvijñānarūpiṇī // (32.2) Par.?
etadbhagavato rūpaṃ sthūlaṃ te vyāhṛtaṃ mayā / (33.1) Par.?
mahyādibhiścāvaraṇairaṣṭabhirbahirāvṛtam // (33.2) Par.?
ataḥ paraṃ sūkṣmatamam avyaktaṃ nirviśeṣaṇam / (34.1) Par.?
anādimadhyanidhanaṃ nityaṃ vāṅmanasaḥ param // (34.2) Par.?
amunī bhagavadrūpe mayā te hyanuvarṇite / (35.1) Par.?
ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ // (35.2) Par.?
sa vācyavācakatayā bhagavān brahmarūpadhṛk / (36.1) Par.?
nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ // (36.2) Par.?
prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak / (37.1) Par.?
siddhacāraṇagandharvān vidyādhrāsuraguhyakān // (37.2) Par.?
kinnarāpsaraso nāgān sarpān kimpuruṣān narān / (38.1) Par.?
māt rakṣaḥpiśācāṃśca pretabhūtavināyakān // (38.2) Par.?
kūṣmāṇḍonmādavetālān yātudhānān grahān api / (39.1) Par.?
khagān mṛgān paśūn vṛkṣān girīn nṛpasarīsṛpān // (39.2) Par.?
dvividhāścaturvidhā ye 'nye jalasthalanabhaukasaḥ / (40.1) Par.?
kuśalākuśalā miśrāḥ karmaṇāṃ gatayastvimāḥ // (40.2) Par.?
sattvaṃ rajastama iti tisraḥ suranṛnārakāḥ / (41.1) Par.?
tatrāpyekaikaśo rājan bhidyante gatayastridhā / (41.2) Par.?
yadaikaikataro 'nyābhyāṃ svabhāva upahanyate // (41.3) Par.?
sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk / (42.1) Par.?
puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ // (42.2) Par.?
tataḥ kālāgnirudrātmā yat sṛṣṭam idam ātmanaḥ / (43.1) Par.?
saṃniyacchati tat kāle ghanānīkam ivānilaḥ // (43.2) Par.?
itthambhāvena kathito bhagavān bhagavattamaḥ / (44.1) Par.?
netthambhāvena hi paraṃ draṣṭum arhanti sūrayaḥ // (44.2) Par.?
nāsya karmaṇi janmādau parasyānuvidhīyate / (45.1) Par.?
kartṛtvapratiṣedhārthaṃ māyayāropitaṃ hi tat // (45.2) Par.?
ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ / (46.1) Par.?
vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ // (46.2) Par.?
parimāṇaṃ ca kālasya kalpalakṣaṇavigraham / (47.1) Par.?
yathā purastādvyākhyāsye pādmaṃ kalpam atho śṛṇu // (47.2) Par.?
śaunaka uvāca / (48.1) Par.?
yadāha no bhavān sūta kṣattā bhāgavatottamaḥ / (48.2) Par.?
cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān // (48.3) Par.?
kṣattuḥ kauśāraves tasya saṃvādo 'dhyātmasaṃśritaḥ / (49.1) Par.?
yadvā sa bhagavāṃstasmai pṛṣṭastattvam uvāca ha // (49.2) Par.?
brūhi nastadidaṃ saumya vidurasya viceṣṭitam / (50.1) Par.?
bandhutyāganimittaṃ ca yathaivāgatavān punaḥ // (50.2) Par.?
sūta uvāca / (51.1) Par.?
rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ / (51.2) Par.?
tadvo 'bhidhāsye śṛṇuta rājñaḥ praśnānusārataḥ // (51.3) Par.?
Duration=0.2905068397522 secs.