UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3639
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto miśrakacikitsitaṃ vyākhyāsyāmaḥ // (1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2)
Par.?
pālyāmayāstu visrāvyā ityuktaṃ prāṅnibodha tān / (3.1)
Par.?
paripoṭastathotpāta unmantho duḥkhavardhanaḥ // (3.2)
Par.?
pañcamaḥ parilehī ca karṇapālyāṃ gadāḥ smṛtāḥ / (4.1)
Par.?
saukumāryāccirotsṛṣṭe sahasābhipravardhite // (4.2)
Par.?
karṇaśopho bhavet pālyāṃ sarujaḥ paripoṭavān / (5.1)
Par.?
kṛṣṇāruṇanibhaḥ stabdhaḥ sa vātāt paripoṭakaḥ // (5.2)
Par.?
gurvābharaṇasaṃyogāttāḍanādgharṣaṇād api / (6.1)
Par.?
śophaḥ pālyāṃ bhavecchyāvo dāhapākaruganvitaḥ // (6.2)
Par.?
rakto vā raktapittābhyāmutpātaḥ sa gado mataḥ / (7.1)
Par.?
balādvardhayataḥ karṇaṃ pālyāṃ vāyuḥ prakupyati // (7.2) Par.?
gṛhītvā sakaphaṃ kuryācchophaṃ tadvarṇavedanam / (8.1)
Par.?
unmanthakaḥ sakaṇḍūko vikāraḥ kaphavātajaḥ // (8.2)
Par.?
vardhamāne yadā karṇe kaṇḍūdāharuganvitaḥ / (9.1)
Par.?
śopho bhavati pākaśca tvakstho 'sau duḥkhavardhanaḥ // (9.2)
Par.?
kaphāsṛkkṛmayaḥ kuryuḥ sarṣapābhā vikāriṇīḥ / (10.1)
Par.?
srāviṇīḥ piḍakāḥ pālyāṃ kaṇḍūdāharuganvitāḥ // (10.2)
Par.?
kaphāsṛkkṛmisambhūtaḥ sa visarpannitastataḥ / (11.1)
Par.?
lihyāt saśaṣkulīṃ pālīṃ parilehīti sa smṛtaḥ // (11.2)
Par.?
pālyāmayā hy amī ghorā narasyāpratikāriṇaḥ / (12.1)
Par.?
mithyāhāravihārasya pāliṃ hiṃsyurupekṣitāḥ // (12.2)
Par.?
tasmād āśu bhiṣak teṣu snehādikramamācaret / (13.1)
Par.?
tathābhyaṅgaparīṣekapradehāsṛgvimokṣaṇam // (13.2)
Par.?
sāmānyato viśeṣācca vakṣyāmyabhyañjanaṃ prati / (14.1)
Par.?
kharamañjariyaṣṭyāhvasaindhavāmaradārubhiḥ // (14.2)
Par.?
supiṣṭaiḥ sāśvagandhaiśca mūlakāvalgujaiḥ phalaiḥ / (15.1)
Par.?
sarpistailavasāmajjamadhūcchiṣṭāni pācayet // (15.2)
Par.?
sakṣīrāṇyatha taiḥ pāliṃ pradihyāt paripoṭake / (16.1)
Par.?
mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ // (16.2)
Par.?
sarodhraiḥ sakadambaiśca balājambvāmrapallavaiḥ / (17.1)
Par.?
siddhaṃ dhānyāmlasaṃyuktaṃ tailamutpātanāśanam // (17.2)
Par.?
tālapatryaśvagandhārkavākucīphalasaindhavaiḥ / (18.1)
Par.?
tailaṃ kulīragodhābhyāṃ vasayā saha pācitam // (18.2)
Par.?
saralālāṅgalībhyāṃ ca hitamunmanthanāśanam / (19.1)
Par.?
tathāśmantakajambvāmrapatrakvāthena secanam // (19.2)
Par.?
prapauṇḍarīkamadhukamañjiṣṭhārajanīdvayaiḥ / (20.1)
Par.?
cūrṇair udvartanaiḥ pālīṃ tailāktām avacūrṇayet // (20.2)
Par.?
lākṣāviḍaṅgakalkena tailaṃ paktvāvacārayet / (21.1)
Par.?
svinnāṃ gomayapiṇḍena pradihyāt parilehike // (21.2)
Par.?
piṣṭair viḍaṅgair athavā trivṛcchyāmārkasaṃyutaiḥ / (22.1)
Par.?
karañjeṅgudibījair vā kuṭajāragvadhāyutaiḥ // (22.2)
Par.?
sarvair vā sārṣapaṃ tailaṃ siddhaṃ maricasaṃyutam / (23.1)
Par.?
sanimbapatrair abhyaṅge madhūcchiṣṭānvitaṃ hitam // (23.2)
Par.?
pālīṣu vyādhiyuktāsu tanvīṣu kaṭhināsu ca / (24.1)
Par.?
puṣṭyarthaṃ mārdavārthaṃ ca kuryādabhyañjanaṃ tvidam // (24.2)
Par.?
lopākānūpamajjānaṃ vasāṃ tailaṃ navaṃ ghṛtam / (25.1)
Par.?
paceddaśaguṇaṃ kṣīramāvāpya madhuraṃ gaṇam // (25.2)
Par.?
apāmārgāśvagandhe ca tathā lākṣārasaṃ śubham / (26.1)
Par.?
tatsiddhaṃ paripūtaṃ ca svanuguptaṃ nidhāpayet // (26.2)
Par.?
tenābhyañjyāt sadā pālīṃ susvinnām atimarditām / (27.1)
Par.?
etena pālyo vardhante nirujo nirupadravāḥ // (27.2)
Par.?
mṛdvyaḥ puṣṭāḥ samāḥ snigdhā jāyante bhūṣaṇakṣamāḥ / (28.1)
Par.?
nīlīdalaṃ bhṛṅgarajo 'rjunatvak piṇḍītakaṃ kṛṣṇamayorajaśca / (28.2)
Par.?
bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya // (28.3)
Par.?
ekīkṛtaṃ sarvamidaṃ pramāya paṅkena tulyaṃ nalinībhavena / (29.1)
Par.?
saṃyojya pakṣaṃ kalaśe nidhāya lauhe ghaṭe sadmani sāpidhāne // (29.2)
Par.?
anena tailaṃ vipacedvimiśraṃ rasena bhṛṅgatriphalābhavena / (30.1)
Par.?
āsannapāke ca parīkṣaṇārthaṃ patraṃ balākābhavamākṣipecca // (30.2)
Par.?
bhavedyadā tadbhramarāṅganīlaṃ tadā vipakvaṃ vinidhāya pātre / (31.1)
Par.?
kṛṣṇāyase māsamavasthitaṃ tadabhyaṅgayogāt palitāni hanyāt // (31.2)
Par.?
sairīyajambvarjunakāśmarījaṃ puṣpaṃ tilānmārkavacūtabīje / (32.1)
Par.?
punarnave kardamakaṇṭakāryau kāsīsapiṇḍītakabījasāram // (32.2)
Par.?
phalatrayaṃ loharajo 'ñjanaṃ ca yaṣṭyāhvayaṃ nīrajasārive ca / (33.1)
Par.?
piṣṭvātha sarvaṃ saha modayantyā sārāmbhasā bījakasaṃbhavena // (33.2)
Par.?
sārāmbhasaḥ saptabhir eva paścāt prasthaiḥ samāloḍya daśāhaguptam / (34.1)
Par.?
lauhe supātre vinidhāya tailamakṣodbhavaṃ tacca pacet prayatnāt // (34.2)
Par.?
pakvaṃ ca lauhe 'bhinave nidhāya nasyaṃ vidadhyāt pariśuddhakāyaḥ / (35.1)
Par.?
abhyaṅgayogaiśca niyujyamānaṃ bhuñjīta māṣān kṛśarāmatho vā // (35.2)
Par.?
māsopariṣṭādghanakuñcitāgrāḥ keśā bhavanti bhramarāñjanābhāḥ / (36.1)
Par.?
keśāstathānye khalatau bhaveyurjarā na cainaṃ sahasābhyupaiti // (36.2)
Par.?
balaṃ paraṃ sambhavatīndriyāṇāṃ bhavecca vaktraṃ valibhir vimuktam / (37.1)
Par.?
nākāmine 'narthini nākṛtāya naivāraye tailamidaṃ pradeyam // (37.2)
Par.?
lākṣā rodhraṃ dve haridre śilāle kuṣṭhaṃ nāgaṃ gairikā varṇakāśca / (38.1)
Par.?
mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃ ca // (38.2)
Par.?
hemāṅgatvak pāṇḍupatraṃ vaṭasya kālīyaṃ syāt padmakaṃ padmamadhyam / (39.1)
Par.?
raktaṃ śvetaṃ candanaṃ pāradaṃ ca kākolyādiḥ kṣīrapiṣṭaśca vargaḥ // (39.2)
Par.?
medo majjā sikthakaṃ goghṛtaṃ ca dugdhaṃ kvāthaḥ kṣīriṇāṃ ca drumāṇām / (40.1)
Par.?
etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam // (40.2)
Par.?
hanyād vyaṅgaṃ nīlikāṃ cātivṛddhāṃ vaktre jātāḥ sphoṭikāścāpi kāścit / (41.1)
Par.?
padmākāraṃ nirvalīkaṃ ca vaktraṃ kuryādetat pīnagaṇḍaṃ manojñam // (41.2)
Par.?
rājñāmetadyoṣitāṃ cāpi nityaṃ kuryādvaidyastatsamānāṃ nṛṇāṃ ca / (42.1)
Par.?
kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca // (42.2)
Par.?
harītakīcūrṇam ariṣṭapatraṃ cūtatvacaṃ dāḍimapuṣpavṛntam / (43.1)
Par.?
patraṃ ca dadyānmadayantikāyā lepo 'ṅgarāgo naradevayogyaḥ // (43.2)
Par.?
Duration=0.14007520675659 secs.