UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 669
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1)
Par.?
iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārttāṃ priyāśrayām / (1.2)
Par.?
prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ // (1.3)
Par.?
yaḥ pañcahāyano mātrā prātarāśāya yācitaḥ / (2.1)
Par.?
tan naicchad racayan yasya saparyāṃ bālalīlayā // (2.2)
Par.?
sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ / (3.1)
Par.?
pṛṣṭo vārttāṃ pratibrūyād bhartuḥ pādāv anusmaran // (3.2)
Par.?
sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghrisudhayā bhṛśam / (4.1)
Par.?
tīvreṇa bhaktiyogena nimagnaḥ sādhu nirvṛtaḥ // (4.2)
Par.?
pulakodbhinnasarvāṅgo muñcan mīladdṛśā śucaḥ / (5.1)
Par.?
pūrṇārtho lakṣitas tena snehaprasarasaṃplutaḥ // (5.2)
Par.?
śanakair bhagavallokān nṛlokaṃ punar āgataḥ / (6.1)
Par.?
vimṛjya netre viduraṃ prītyāhoddhava utsmayan // (6.2)
Par.?
uddhava uvāca / (7.1)
Par.?
kṛṣṇadyumaṇi nimloce gīrṇeṣv ajagareṇa ha / (7.2)
Par.?
kiṃ nu naḥ kuśalaṃ brūyāṃ gataśrīṣu gṛheṣv aham // (7.3)
Par.?
durbhago bata loko 'yaṃ yadavo nitarām api / (8.1)
Par.?
ye saṃvasanto na vidur hariṃ mīnā ivoḍupam // (8.2)
Par.?
iṅgitajñāḥ puruprauḍhā ekārāmāś ca sātvatāḥ / (9.1)
Par.?
sātvatām ṛṣabhaṃ sarve bhūtāvāsam amaṃsata // (9.2)
Par.?
devasya māyayā spṛṣṭā ye cānyad asadāśritāḥ / (10.1)
Par.?
bhrāmyate dhīr na tadvākyair ātmany uptātmano harau // (10.2)
Par.?
pradarśyātaptatapasām avitṛptadṛśāṃ nṛṇām / (11.1) Par.?
ādāyāntar adhād yas tu svabimbaṃ lokalocanam // (11.2)
Par.?
yan martyalīlaupayikaṃ svayogamāyābalaṃ darśayatā gṛhītam / (12.1)
Par.?
vismāpanaṃ svasya ca saubhagarddheḥ paraṃ padaṃ bhūṣaṇabhūṣaṇāṅgam // (12.2)
Par.?
yad dharmasūnor bata rājasūye nirīkṣya dṛksvastyayanaṃ trilokaḥ / (13.1)
Par.?
kārtsnyena cādyeha gataṃ vidhātur arvāksṛtau kauśalam ity amanyata // (13.2)
Par.?
yasyānurāgaplutahāsarāsalīlāvalokapratilabdhamānāḥ / (14.1)
Par.?
vrajastriyo dṛgbhir anupravṛttadhiyo 'vatasthuḥ kila kṛtyaśeṣāḥ // (14.2)
Par.?
svaśāntarūpeṣv itaraiḥ svarūpair abhyardyamāneṣv anukampitātmā / (15.1)
Par.?
parāvareśo mahadaṃśayukto hy ajo 'pi jāto bhagavān yathāgniḥ // (15.2)
Par.?
māṃ khedayaty etad ajasya janmaviḍambanaṃ yad vasudevagehe / (16.1)
Par.?
vraje ca vāso 'ribhayād iva svayaṃ purād vyavātsīd yadanantavīryaḥ // (16.2)
Par.?
dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ / (17.1)
Par.?
tātāmba kaṃsād uruśaṅkitānāṃ prasīdataṃ no 'kṛtaniṣkṛtīnām // (17.2)
Par.?
ko vā amuṣyāṅghrisarojareṇuṃ vismartum īśīta pumān vijighran / (18.1)
Par.?
yo visphuradbhrūviṭapena bhūmer bhāraṃ kṛtāntena tiraścakāra // (18.2)
Par.?
dṛṣṭā bhavadbhir nanu rājasūye caidyasya kṛṣṇaṃ dviṣato 'pi siddhiḥ / (19.1)
Par.?
yāṃ yoginaḥ saṃspṛhayanti samyag yogena kas tadvirahaṃ saheta // (19.2)
Par.?
tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam / (20.1)
Par.?
netraiḥ pibanto nayanābhirāmaṃ pārthāstrapūtaḥ padam āpur asya // (20.2)
Par.?
svayaṃ tv asāmyātiśayas tryadhīśaḥ svārājyalakṣmyāptasamastakāmaḥ / (21.1)
Par.?
baliṃ haradbhiś ciralokapālaiḥ kirīṭakoṭyeḍitapādapīṭhaḥ // (21.2)
Par.?
tat tasya kaiṃkaryam alaṃ bhṛtān no viglāpayaty aṅga yad ugrasenam / (22.1)
Par.?
tiṣṭhan niṣaṇṇaṃ parameṣṭhidhiṣṇye nyabodhayad deva nidhārayeti // (22.2)
Par.?
aho bakī yaṃ stanakālakūṭaṃ jighāṃsayāpāyayad apy asādhvī / (23.1)
Par.?
lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema // (23.2)
Par.?
manye 'surān bhāgavatāṃs tryadhīśe saṃrambhamārgābhiniviṣṭacittān / (24.1)
Par.?
ye saṃyuge 'cakṣata tārkṣyaputram aṃse sunābhāyudham āpatantam // (24.2)
Par.?
vasudevasya devakyāṃ jāto bhojendrabandhane / (25.1)
Par.?
cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ // (25.2)
Par.?
tato nandavrajam itaḥ pitrā kaṃsād vibibhyatā / (26.1)
Par.?
ekādaśa samās tatra gūḍhārciḥ sabalo 'vasat // (26.2)
Par.?
parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ / (27.1)
Par.?
yamunopavane kūjaddvijasaṃkulitāṅghripe // (27.2)
Par.?
kaumārīṃ darśayaṃś ceṣṭāṃ prekṣaṇīyāṃ vrajaukasām / (28.1)
Par.?
rudann iva hasan mugdhabālasiṃhāvalokanaḥ // (28.2)
Par.?
sa eva godhanaṃ lakṣmyā niketaṃ sitagovṛṣam / (29.1)
Par.?
cārayann anugān gopān raṇadveṇur arīramat // (29.2)
Par.?
prayuktān bhojarājena māyinaḥ kāmarūpiṇaḥ / (30.1)
Par.?
līlayā vyanudat tāṃs tān bālaḥ krīḍanakān iva // (30.2)
Par.?
vipannān viṣapānena nigṛhya bhujagādhipam / (31.1)
Par.?
utthāpyāpāyayad gāvas tat toyaṃ prakṛtisthitam // (31.2)
Par.?
ayājayad gosavena goparājaṃ dvijottamaiḥ / (32.1)
Par.?
vittasya corubhārasya cikīrṣan sadvyayaṃ vibhuḥ // (32.2)
Par.?
varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ / (33.1)
Par.?
gotralīlātapatreṇa trāto bhadrānugṛhṇatā // (33.2)
Par.?
śaracchaśikarair mṛṣṭaṃ mānayan rajanīmukham / (34.1)
Par.?
gāyan kalapadaṃ reme strīṇāṃ maṇḍalamaṇḍanaḥ // (34.2)
Par.?
Duration=0.16557598114014 secs.