Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 670
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uddhava uvāca / (1.1) Par.?
tataḥ sa āgatya puraṃ svapitroś cikīrṣayā śaṃ baladevasaṃyutaḥ / (1.2) Par.?
nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasum ojasorvyām // (1.3) Par.?
sāṃdīpaneḥ sakṛt proktaṃ brahmādhītya savistaram / (2.1) Par.?
tasmai prādād varaṃ putraṃ mṛtaṃ pañcajanodarāt // (2.2) Par.?
samāhutā bhīṣmakakanyayā ye śriyaḥ savarṇena bubhūṣayaiṣām / (3.1) Par.?
gāndharvavṛttyā miṣatāṃ svabhāgaṃ jahre padaṃ mūrdhni dadhat suparṇaḥ // (3.2) Par.?
kakudmino 'viddhanaso damitvā svayaṃvare nāgnajitīm uvāha / (4.1) Par.?
tadbhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastrabhṛtaḥ svaśastraiḥ // (4.2) Par.?
priyaṃ prabhur grāmya iva priyāyā vidhitsur ārcchad dyutaruṃ yadarthe / (5.1) Par.?
vajry ādravat taṃ sagaṇo ruṣāndhaḥ krīḍāmṛgo nūnam ayaṃ vadhūnām // (5.2) Par.?
sutaṃ mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃ dharitryā / (6.1) Par.?
āmantritas tattanayāya śeṣaṃ dattvā tadantaḥpuram āviveśa // (6.2) Par.?
tatrāhṛtās tā naradevakanyāḥ kujena dṛṣṭvā harim ārtabandhum / (7.1) Par.?
utthāya sadyo jagṛhuḥ praharṣavrīḍānurāgaprahitāvalokaiḥ // (7.2) Par.?
āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām / (8.1) Par.?
savidhaṃ jagṛhe pāṇīn anurūpaḥ svamāyayā // (8.2) Par.?
tāsv apatyāny ajanayad ātmatulyāni sarvataḥ / (9.1) Par.?
ekaikasyāṃ daśa daśa prakṛter vibubhūṣayā // (9.2) Par.?
kālamāgadhaśālvādīn anīkai rundhataḥ puram / (10.1) Par.?
ajīghanat svayaṃ divyaṃ svapuṃsāṃ teja ādiśat // (10.2) Par.?
śambaraṃ dvividaṃ bāṇaṃ muraṃ balvalam eva ca / (11.1) Par.?
anyāṃś ca dantavakrādīn avadhīt kāṃś ca ghātayat // (11.2) Par.?
atha te bhrātṛputrāṇāṃ pakṣayoḥ patitān nṛpān / (12.1) Par.?
cacāla bhūḥ kurukṣetraṃ yeṣām āpatatāṃ balaiḥ // (12.2) Par.?
sa karṇaduḥśāsanasaubalānāṃ kumantrapākena hataśriyāyuṣam / (13.1) Par.?
suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan // (13.2) Par.?
kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ / (14.1) Par.?
aṣṭādaśākṣauhiṇiko madaṃśair āste balaṃ durviṣahaṃ yadūnām // (14.2) Par.?
mitho yadaiṣāṃ bhavitā vivādo madhvāmadātāmravilocanānām / (15.1) Par.?
naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma // (15.2) Par.?
evaṃ saṃcintya bhagavān svarājye sthāpya dharmajam / (16.1) Par.?
nandayāmāsa suhṛdaḥ sādhūnāṃ vartma darśayan // (16.2) Par.?
uttarāyāṃ dhṛtaḥ pūror vaṃśaḥ sādhvabhimanyunā / (17.1) Par.?
sa vai drauṇyastrasaṃpluṣṭaḥ punar bhagavatā dhṛtaḥ // (17.2) Par.?
ayājayad dharmasutam aśvamedhais tribhir vibhuḥ / (18.1) Par.?
so 'pi kṣmām anujai rakṣan reme kṛṣṇam anuvrataḥ // (18.2) Par.?
bhagavān api viśvātmā lokavedapathānugaḥ / (19.1) Par.?
kāmān siṣeve dvārvatyām asaktaḥ sāṃkhyam āsthitaḥ // (19.2) Par.?
snigdhasmitāvalokena vācā pīyūṣakalpayā / (20.1) Par.?
caritreṇānavadyena śrīniketena cātmanā // (20.2) Par.?
imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn / (21.1) Par.?
reme kṣaṇadayā dattakṣaṇastrīkṣaṇasauhṛdaḥ // (21.2) Par.?
tasyaivaṃ ramamāṇasya saṃvatsaragaṇān bahūn / (22.1) Par.?
gṛhamedheṣu yogeṣu virāgaḥ samajāyata // (22.2) Par.?
daivādhīneṣu kāmeṣu daivādhīnaḥ svayaṃ pumān / (23.1) Par.?
ko viśrambheta yogena yogeśvaram anuvrataḥ // (23.2) Par.?
puryāṃ kadācit krīḍadbhir yadubhojakumārakaiḥ / (24.1) Par.?
kopitā munayaḥ śepur bhagavanmatakovidāḥ // (24.2) Par.?
tataḥ katipayair māsair vṛṣṇibhojāndhakādayaḥ / (25.1) Par.?
yayuḥ prabhāsaṃ saṃhṛṣṭā rathair devavimohitāḥ // (25.2) Par.?
tatra snātvā pitṝn devān ṛṣīṃś caiva tadambhasā / (26.1) Par.?
tarpayitvātha viprebhyo gāvo bahuguṇā daduḥ // (26.2) Par.?
hiraṇyaṃ rajataṃ śayyāṃ vāsāṃsy ajinakambalān / (27.1) Par.?
yānaṃ rathān ibhān kanyā dharāṃ vṛttikarīm api // (27.2) Par.?
annaṃ corurasaṃ tebhyo dattvā bhagavadarpaṇam / (28.1) Par.?
goviprārthāsavaḥ śūrāḥ praṇemur bhuvi mūrdhabhiḥ // (28.2) Par.?
Duration=0.087171077728271 secs.