Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 672
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
dvāri dyunadyā ṛṣabhaḥ kurūṇāṃ maitreyam āsīnam agādhabodham / (1.2) Par.?
kṣattopasṛtyācyutabhāvasiddhaḥ papraccha sauśīlyaguṇābhitṛptaḥ // (1.3) Par.?
vidura uvāca / (2.1) Par.?
sukhāya karmāṇi karoti loko na taiḥ sukhaṃ vānyadupāramaṃ vā / (2.2) Par.?
vindeta bhūyas tata eva duḥkhaṃ yad atra yuktaṃ bhagavān vaden naḥ // (2.3) Par.?
janasya kṛṣṇād vimukhasya daivād adharmaśīlasya suduḥkhitasya / (3.1) Par.?
anugrahāyeha caranti nūnaṃ bhūtāni bhavyāni janārdanasya // (3.2) Par.?
tat sādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām / (4.1) Par.?
hṛdi sthito yacchati bhaktipūte jñānaṃ satattvādhigamaṃ purāṇam // (4.2) Par.?
karoti karmāṇi kṛtāvatāro yāny ātmatantro bhagavāṃs tryadhīśaḥ / (5.1) Par.?
yathā sasarjāgra idaṃ nirīhaḥ saṃsthāpya vṛttiṃ jagato vidhatte // (5.2) Par.?
yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛttavṛttiḥ / (6.1) Par.?
yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt // (6.2) Par.?
krīḍan vidhatte dvijagosurāṇāṃ kṣemāya karmāṇy avatārabhedaiḥ / (7.1) Par.?
mano na tṛpyaty api śṛṇvatāṃ naḥ suślokamauleś caritāmṛtāni // (7.2) Par.?
yais tattvabhedair adhilokanātho lokān alokān saha lokapālān / (8.1) Par.?
acīkᄆpad yatra hi sarvasattvanikāyabhedo 'dhikṛtaḥ pratītaḥ // (8.2) Par.?
yena prajānām uta ātmakarmarūpābhidhānāṃ ca bhidāṃ vyadhatta / (9.1) Par.?
nārāyaṇo viśvasṛg ātmayonir etac ca no varṇaya vipravarya // (9.2) Par.?
parāvareṣāṃ bhagavan vratāni śrutāni me vyāsamukhād abhīkṣṇam / (10.1) Par.?
atṛpnuma kṣullasukhāvahānāṃ teṣām ṛte kṛṣṇakathāmṛtaughāt // (10.2) Par.?
kas tṛpnuyāt tīrthapado 'bhidhānāt sattreṣu vaḥ sūribhir īḍyamānāt / (11.1) Par.?
yaḥ karṇanāḍīṃ puruṣasya yāto bhavapradāṃ geharatiṃ chinatti // (11.2) Par.?
munir vivakṣur bhagavadguṇānāṃ sakhāpi te bhāratam āha kṛṣṇaḥ / (12.1) Par.?
yasmin nṛṇāṃ grāmyasukhānuvādair matir gṛhītā nu hareḥ kathāyām // (12.2) Par.?
sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ / (13.1) Par.?
hareḥ padānusmṛtinirvṛtasya samastaduḥkhāpyayam āśu dhatte // (13.2) Par.?
tāñchocyaśocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena / (14.1) Par.?
kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthāvādagatismṛtīnām // (14.2) Par.?
tad asya kauṣārava śarmadātur hareḥ kathām eva kathāsu sāram / (15.1) Par.?
uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ // (15.2) Par.?
sa viśvajanmasthitisaṃyamārthe kṛtāvatāraḥ pragṛhītaśaktiḥ / (16.1) Par.?
cakāra karmāṇy atipūruṣāṇi yānīśvaraḥ kīrtaya tāni mahyam // (16.2) Par.?
śrīśuka uvāca / (17.1) Par.?
sa evaṃ bhagavān pṛṣṭaḥ kṣattrā kauṣāravo muniḥ / (17.2) Par.?
puṃsāṃ niḥśreyasārthena tam āha bahumānayan // (17.3) Par.?
maitreya uvāca / (18.1) Par.?
sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā / (18.2) Par.?
kīrtiṃ vitanvatā loke ātmano 'dhokṣajātmanaḥ // (18.3) Par.?
naitac citraṃ tvayi kṣattar bādarāyaṇavīryaje / (19.1) Par.?
gṛhīto 'nanyabhāvena yat tvayā harir īśvaraḥ // (19.2) Par.?
māṇḍavyaśāpād bhagavān prajāsaṃyamano yamaḥ / (20.1) Par.?
bhrātuḥ kṣetre bhujiṣyāyāṃ jātaḥ satyavatīsutāt // (20.2) Par.?
bhavān bhagavato nityaṃ saṃmataḥ sānugasya ha / (21.1) Par.?
yasya jñānopadeśāya mādiśad bhagavān vrajan // (21.2) Par.?
atha te bhagavallīlā yogamāyorubṛṃhitāḥ / (22.1) Par.?
viśvasthityudbhavāntārthā varṇayāmy anupūrvaśaḥ // (22.2) Par.?
bhagavān eka āsedam agra ātmātmanāṃ vibhuḥ / (23.1) Par.?
ātmecchānugatāv ātmā nānāmatyupalakṣaṇaḥ // (23.2) Par.?
sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ / (24.1) Par.?
mene 'santam ivātmānaṃ suptaśaktir asuptadṛk // (24.2) Par.?
sā vā etasya saṃdraṣṭuḥ śaktiḥ sadasadātmikā / (25.1) Par.?
māyā nāma mahābhāga yayedaṃ nirmame vibhuḥ // (25.2) Par.?
kālavṛttyā tu māyāyāṃ guṇamayyām adhokṣajaḥ / (26.1) Par.?
puruṣeṇātmabhūtena vīryam ādhatta vīryavān // (26.2) Par.?
tato 'bhavan mahattattvam avyaktāt kālacoditāt / (27.1) Par.?
vijñānātmātmadehasthaṃ viśvaṃ vyañjaṃs tamonudaḥ // (27.2) Par.?
so 'py aṃśaguṇakālātmā bhagavaddṛṣṭigocaraḥ / (28.1) Par.?
ātmānaṃ vyakarod ātmā viśvasyāsya sisṛkṣayā // (28.2) Par.?
mahattattvād vikurvāṇād ahaṃtattvaṃ vyajāyata / (29.1) Par.?
kāryakāraṇakartrātmā bhūtendriyamanomayaḥ // (29.2) Par.?
vaikārikas taijasaś ca tāmasaś cety ahaṃ tridhā / (30.1) Par.?
ahaṃtattvād vikurvāṇān mano vaikārikād abhūt / (30.2) Par.?
vaikārikāś ca ye devā arthābhivyañjanaṃ yataḥ // (30.3) Par.?
taijasānīndriyāṇy eva jñānakarmamayāni ca / (31.1) Par.?
tāmaso bhūtasūkṣmādir yataḥ khaṃ liṅgam ātmanaḥ // (31.2) Par.?
kālamāyāṃśayogena bhagavadvīkṣitaṃ nabhaḥ / (32.1) Par.?
nabhaso 'nusṛtaṃ sparśaṃ vikurvan nirmame 'nilam // (32.2) Par.?
anilo 'pi vikurvāṇo nabhasorubalānvitaḥ / (33.1) Par.?
sasarja rūpatanmātraṃ jyotir lokasya locanam // (33.2) Par.?
anilenānvitaṃ jyotir vikurvat paravīkṣitam / (34.1) Par.?
ādhattāmbho rasamayaṃ kālamāyāṃśayogataḥ // (34.2) Par.?
jyotiṣāmbho 'nusaṃsṛṣṭaṃ vikurvad brahmavīkṣitam / (35.1) Par.?
mahīṃ gandhaguṇām ādhāt kālamāyāṃśayogataḥ // (35.2) Par.?
bhūtānāṃ nabhaādīnāṃ yad yad bhavyāvarāvaram / (36.1) Par.?
teṣāṃ parānusaṃsargād yathā saṃkhyaṃ guṇān viduḥ // (36.2) Par.?
ete devāḥ kalā viṣṇoḥ kālamāyāṃśaliṅginaḥ / (37.1) Par.?
nānātvāt svakriyānīśāḥ procuḥ prāñjalayo vibhum // (37.2) Par.?
devā ūcuḥ / (38.1) Par.?
namāma te deva padāravindaṃ prapannatāpopaśamātapatram / (38.2) Par.?
yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti // (38.3) Par.?
dhātar yad asmin bhava īśa jīvās tāpatrayeṇābhihatā na śarma / (39.1) Par.?
ātman labhante bhagavaṃs tavāṅghricchāyāṃ savidyām ata āśrayema // (39.2) Par.?
mārganti yat te mukhapadmanīḍaiś chandaḥsuparṇair ṛṣayo vivikte / (40.1) Par.?
yasyāghamarṣodasaridvarāyāḥ padaṃ padaṃ tīrthapadaḥ prapannāḥ // (40.2) Par.?
yac chraddhayā śrutavatyā ca bhaktyā saṃmṛjyamāne hṛdaye 'vadhāya / (41.1) Par.?
jñānena vairāgyabalena dhīrā vrajema tat te 'ṅghrisarojapīṭham // (41.2) Par.?
viśvasya janmasthitisaṃyamārthe kṛtāvatārasya padāmbujaṃ te / (42.1) Par.?
vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ svapuṃsām // (42.2) Par.?
yat sānubandhe 'sati dehagehe mamāham ity ūḍhadurāgrahāṇām / (43.1) Par.?
puṃsāṃ sudūraṃ vasato 'pi puryāṃ bhajema tat te bhagavan padābjam // (43.2) Par.?
tān vai hy asadvṛttibhir akṣibhir ye parāhṛtāntarmanasaḥ pareśa / (44.1) Par.?
atho na paśyanty urugāya nūnaṃ ye te padanyāsavilāsalakṣyāḥ // (44.2) Par.?
pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye / (45.1) Par.?
vairāgyasāraṃ pratilabhya bodhaṃ yathāñjasānvīyur akuṇṭhadhiṣṇyam // (45.2) Par.?
tathāpare cātmasamādhiyogabalena jitvā prakṛtiṃ baliṣṭhām / (46.1) Par.?
tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te // (46.2) Par.?
tat te vayaṃ lokasisṛkṣayādya tvayānusṛṣṭās tribhir ātmabhiḥ sma / (47.1) Par.?
sarve viyuktāḥ svavihāratantraṃ na śaknumas tat pratihartave te // (47.2) Par.?
yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma yatra / (48.1) Par.?
yathobhayeṣāṃ ta ime hi lokā baliṃ haranto 'nnam adanty anūhāḥ // (48.2) Par.?
tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ / (49.1) Par.?
tvaṃ deva śaktyāṃ guṇakarmayonau retas tv ajāyāṃ kavim ādadhe 'jaḥ // (49.2) Par.?
tato vayaṃ matpramukhā yadarthe babhūvimātman karavāma kiṃ te / (50.1) Par.?
tvaṃ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yadanugrahāṇām // (50.2) Par.?
Duration=0.2032208442688 secs.