Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 673
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣir uvāca / (1.1) Par.?
iti tāsāṃ svaśaktīnāṃ satīnām asametya saḥ / (1.2) Par.?
prasuptalokatantrāṇāṃ niśāmya gatim īśvaraḥ // (1.3) Par.?
kālasaṃjñāṃ tadā devīṃ bibhracchaktim urukramaḥ / (2.1) Par.?
trayoviṃśatitattvānāṃ gaṇaṃ yugapad āviśat // (2.2) Par.?
so 'nupraviṣṭo bhagavāṃś ceṣṭārūpeṇa taṃ gaṇam / (3.1) Par.?
bhinnaṃ saṃyojayāmāsa suptaṃ karma prabodhayan // (3.2) Par.?
prabuddhakarma daivena trayoviṃśatiko gaṇaḥ / (4.1) Par.?
prerito 'janayat svābhir mātrābhir adhipūruṣam // (4.2) Par.?
pareṇa viśatā svasmin mātrayā viśvasṛggaṇaḥ / (5.1) Par.?
cukṣobhānyonyam āsādya yasmin lokāś carācarāḥ // (5.2) Par.?
hiraṇmayaḥ sa puruṣaḥ sahasraparivatsarān / (6.1) Par.?
āṇḍakośa uvāsāpsu sarvasattvopabṛṃhitaḥ // (6.2) Par.?
sa vai viśvasṛjāṃ garbho devakarmātmaśaktimān / (7.1) Par.?
vibabhājātmanātmānam ekadhā daśadhā tridhā // (7.2) Par.?
eṣa hy aśeṣasattvānām ātmāṃśaḥ paramātmanaḥ / (8.1) Par.?
ādyo 'vatāro yatrāsau bhūtagrāmo vibhāvyate // (8.2) Par.?
sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā / (9.1) Par.?
virāṭ prāṇo daśavidha ekadhā hṛdayena ca // (9.2) Par.?
smaran viśvasṛjām īśo vijñāpitam adhokṣajaḥ / (10.1) Par.?
virājam atapat svena tejasaiṣāṃ vivṛttaye // (10.2) Par.?
atha tasyābhitaptasya katidhāyatanāni ha / (11.1) Par.?
nirabhidyanta devānāṃ tāni me gadataḥ śṛṇu // (11.2) Par.?
tasyāgnir āsyaṃ nirbhinnaṃ lokapālo 'viśat padam / (12.1) Par.?
vācā svāṃśena vaktavyaṃ yayāsau pratipadyate // (12.2) Par.?
nirbhinnaṃ tālu varuṇo lokapālo 'viśaddhareḥ / (13.1) Par.?
jihvayāṃśena ca rasaṃ yayāsau pratipadyate // (13.2) Par.?
nirbhinne aśvinau nāse viṣṇor āviśatāṃ padam / (14.1) Par.?
ghrāṇenāṃśena gandhasya pratipattir yato bhavet // (14.2) Par.?
nirbhinne akṣiṇī tvaṣṭā lokapālo 'viśad vibhoḥ / (15.1) Par.?
cakṣuṣāṃśena rūpāṇāṃ pratipattir yato bhavet // (15.2) Par.?
nirbhinnāny asya carmāṇi lokapālo 'nilo 'viśat / (16.1) Par.?
prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate // (16.2) Par.?
karṇāv asya vinirbhinnau dhiṣṇyaṃ svaṃ viviśur diśaḥ / (17.1) Par.?
śrotreṇāṃśena śabdasya siddhiṃ yena prapadyate // (17.2) Par.?
tvacam asya vinirbhinnāṃ viviśur dhiṣṇyam oṣadhīḥ / (18.1) Par.?
aṃśena romabhiḥ kaṇḍūṃ yair asau pratipadyate // (18.2) Par.?
meḍhraṃ tasya vinirbhinnaṃ svadhiṣṇyaṃ ka upāviśat / (19.1) Par.?
retasāṃśena yenāsāv ānandaṃ pratipadyate // (19.2) Par.?
gudaṃ puṃso vinirbhinnaṃ mitro lokeśa āviśat / (20.1) Par.?
pāyunāṃśena yenāsau visargaṃ pratipadyate // (20.2) Par.?
hastāv asya vinirbhinnāv indraḥ svarpatir āviśat / (21.1) Par.?
vārttayāṃśena puruṣo yayā vṛttiṃ prapadyate // (21.2) Par.?
pādāv asya vinirbhinnau lokeśo viṣṇur āviśat / (22.1) Par.?
gatyā svāṃśena puruṣo yayā prāpyaṃ prapadyate // (22.2) Par.?
buddhiṃ cāsya vinirbhinnāṃ vāgīśo dhiṣṇyam āviśat / (23.1) Par.?
bodhenāṃśena boddhavyam pratipattir yato bhavet // (23.2) Par.?
hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyam āviśat / (24.1) Par.?
manasāṃśena yenāsau vikriyāṃ pratipadyate // (24.2) Par.?
ātmānaṃ cāsya nirbhinnam abhimāno 'viśat padam / (25.1) Par.?
karmaṇāṃśena yenāsau kartavyaṃ pratipadyate // (25.2) Par.?
sattvaṃ cāsya vinirbhinnaṃ mahān dhiṣṇyam upāviśat / (26.1) Par.?
cittenāṃśena yenāsau vijñānaṃ pratipadyate // (26.2) Par.?
śīrṣṇo 'sya dyaur dharā padbhyāṃ khaṃ nābher udapadyata / (27.1) Par.?
guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ // (27.2) Par.?
ātyantikena sattvena divaṃ devāḥ prapedire / (28.1) Par.?
dharāṃ rajaḥsvabhāvena paṇayo ye ca tān anu // (28.2) Par.?
tārtīyena svabhāvena bhagavannābhim āśritāḥ / (29.1) Par.?
ubhayor antaraṃ vyoma ye rudrapārṣadāṃ gaṇāḥ // (29.2) Par.?
mukhato 'vartata brahma puruṣasya kurūdvaha / (30.1) Par.?
yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ // (30.2) Par.?
bāhubhyo 'vartata kṣatraṃ kṣatriyas tad anuvrataḥ / (31.1) Par.?
yo jātas trāyate varṇān pauruṣaḥ kaṇṭakakṣatāt // (31.2) Par.?
viśo 'vartanta tasyorvor lokavṛttikarīr vibhoḥ / (32.1) Par.?
vaiśyas tadudbhavo vārttāṃ nṛṇāṃ yaḥ samavartayat // (32.2) Par.?
padbhyāṃ bhagavato jajñe śuśrūṣā dharmasiddhaye / (33.1) Par.?
tasyāṃ jātaḥ purā śūdro yadvṛttyā tuṣyate hariḥ // (33.2) Par.?
ete varṇāḥ svadharmeṇa yajanti svaguruṃ harim / (34.1) Par.?
śraddhayātmaviśuddhyarthaṃ yaj jātāḥ saha vṛttibhiḥ // (34.2) Par.?
etat kṣattar bhagavato daivakarmātmarūpiṇaḥ / (35.1) Par.?
kaḥ śraddadhyād upākartuṃ yogamāyābalodayam // (35.2) Par.?
tathāpi kīrtayāmy aṅga yathāmati yathāśrutam / (36.1) Par.?
kīrtiṃ hareḥ svāṃ satkartuṃ giram anyābhidhāsatīm // (36.2) Par.?
ekāntalābhaṃ vacaso nu puṃsāṃ suślokamauler guṇavādam āhuḥ / (37.1) Par.?
śruteś ca vidvadbhir upākṛtāyāṃ kathāsudhāyām upasaṃprayogam // (37.2) Par.?
ātmano 'vasito vatsa mahimā kavinādinā / (38.1) Par.?
saṃvatsarasahasrānte dhiyā yogavipakkayā // (38.2) Par.?
ato bhagavato māyā māyinām api mohinī / (39.1) Par.?
yat svayaṃ cātmavartmātmā na veda kim utāpare // (39.2) Par.?
yato 'prāpya nyavartanta vācaś ca manasā saha / (40.1) Par.?
ahaṃ cānya ime devās tasmai bhagavate namaḥ // (40.2) Par.?
Duration=0.18398094177246 secs.