Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 744
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmovāca / (1.1) Par.?
jñāto 'si me 'dya sucirān nanu dehabhājāṃ na jñāyate bhagavato gatir ity avadyam / (1.2) Par.?
nānyat tvad asti bhagavann api tan na śuddhaṃ māyāguṇavyatikarād yad urur vibhāsi // (1.3) Par.?
rūpaṃ yad etad avabodharasodayena śaśvannivṛttatamasaḥ sadanugrahāya / (2.1) Par.?
ādau gṛhītam avatāraśataikabījaṃ yan nābhipadmabhavanād aham āvirāsam // (2.2) Par.?
nātaḥ paraṃ parama yad bhavataḥ svarūpam ānandamātram avikalpam aviddhavarcaḥ / (3.1) Par.?
paśyāmi viśvasṛjam ekam aviśvam ātman bhūtendriyātmakamadas ta upāśrito 'smi // (3.2) Par.?
tad vā idaṃ bhuvanamaṅgala maṅgalāya dhyāne sma no darśitaṃ ta upāsakānām / (4.1) Par.?
tasmai namo bhagavate 'nuvidhema tubhyaṃ yo 'nādṛto narakabhāgbhir asatprasaṅgaiḥ // (4.2) Par.?
ye tu tvadīyacaraṇāmbujakośagandhaṃ jighranti karṇavivaraiḥ śrutivātanītam / (5.1) Par.?
bhaktyā gṛhītacaraṇaḥ parayā ca teṣāṃ nāpaiṣi nātha hṛdayāmburuhāt svapuṃsām // (5.2) Par.?
tāvad bhayaṃ draviṇadehasuhṛnnimittaṃ śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ / (6.1) Par.?
tāvan mamety asadavagraha ārtimūlaṃ yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ // (6.2) Par.?
daivena te hatadhiyo bhavataḥ prasaṅgāt sarvāśubhopaśamanād vimukhendriyā ye / (7.1) Par.?
kurvanti kāmasukhaleśalavāya dīnā lobhābhibhūtamanaso 'kuśalāni śaśvat // (7.2) Par.?
kṣuttṛṭtridhātubhir imā muhur ardyamānāḥ śītoṣṇavātavarṣair itaretarāc ca / (8.1) Par.?
kāmāgninācyutaruṣā ca sudurbhareṇa sampaśyato mana urukrama sīdate me // (8.2) Par.?
yāvat pṛthaktvam idam ātmana indriyārthamāyābalaṃ bhagavato jana īśa paśyet / (9.1) Par.?
tāvan na saṃsṛtir asau pratisaṃkrameta vyarthāpi duḥkhanivahaṃ vahatī kriyārthā // (9.2) Par.?
ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ / (10.1) Par.?
daivāhatārtharacanā ṛṣayo 'pi deva yuṣmatprasaṅgavimukhā iha saṃsaranti // (10.2) Par.?
tvaṃ bhaktiyogaparibhāvitahṛtsaroja āsse śrutekṣitapatho nanu nātha puṃsām / (11.1) Par.?
yadyaddhiyā ta urugāya vibhāvayanti tattadvapuḥ praṇayase sadanugrahāya // (11.2) Par.?
nātiprasīdati tathopacitopacārair ārādhitaḥ suragaṇair hṛdi baddhakāmaiḥ / (12.1) Par.?
yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā // (12.2) Par.?
puṃsām ato vividhakarmabhir adhvarādyair dānena cogratapasā paricaryayā ca / (13.1) Par.?
ārādhanaṃ bhagavatas tava satkriyārtho dharmo 'rpitaḥ karhicin mriyate na yatra // (13.2) Par.?
śaśvat svarūpamahasaiva nipītabhedamohāya bodhadhiṣaṇāya namaḥ parasmai / (14.1) Par.?
viśvodbhavasthitilayeṣu nimittalīlārāsāya te nama idaṃ cakṛmeśvarāya // (14.2) Par.?
yasyāvatāraguṇakarmaviḍambanāni nāmāni ye 'suvigame vivaśā gṛṇanti / (15.1) Par.?
te 'naikajanmaśamalaṃ sahasaiva hitvā saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye // (15.2) Par.?
yo vā ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca sthityudbhavapralayahetava ātmamūlam / (16.1) Par.?
bhittvā tripād vavṛdha eka uruprarohas tasmai namo bhagavate bhuvanadrumāya // (16.2) Par.?
loko vikarmanirataḥ kuśale pramattaḥ karmaṇy ayaṃ tvadudite bhavadarcane sve / (17.1) Par.?
yas tāvad asya balavān iha jīvitāśāṃ sadyaś chinatty animiṣāya namo 'stu tasmai // (17.2) Par.?
yasmād bibhemy aham api dviparārdhadhiṣṇyam adhyāsitaḥ sakalalokanamaskṛtaṃ yat / (18.1) Par.?
tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam // (18.2) Par.?
tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv ātmecchayātmakṛtasetuparīpsayā yaḥ / (19.1) Par.?
reme nirastaviṣayo 'py avaruddhadehas tasmai namo bhagavate puruṣottamāya // (19.2) Par.?
yo 'vidyayānupahato 'pi daśārdhavṛttyā nidrām uvāha jaṭharīkṛtalokayātraḥ / (20.1) Par.?
antarjale 'hikaśipusparśānukūlāṃ bhīmormimālini janasya sukhaṃ vivṛṇvan // (20.2) Par.?
yan nābhipadmabhavanād aham āsam īḍya lokatrayopakaraṇo yadanugraheṇa / (21.1) Par.?
tasmai namas ta udarasthabhavāya yoganidrāvasānavikasannalinekṣaṇāya // (21.2) Par.?
so 'yaṃ samastajagatāṃ suhṛd eka ātmā sattvena yan mṛḍayate bhagavān bhagena / (22.1) Par.?
tenaiva me dṛśam anuspṛśatād yathāhaṃ srakṣyāmi pūrvavad idaṃ praṇatapriyo 'sau // (22.2) Par.?
eṣa prapannavarado ramayātmaśaktyā yad yat kariṣyati gṛhītaguṇāvatāraḥ / (23.1) Par.?
tasmin svavikramam idaṃ sṛjato 'pi ceto yuñjīta karmaśamalaṃ ca yathā vijahyām // (23.2) Par.?
nābhihradād iha sato 'mbhasi yasya puṃso vijñānaśaktir aham āsam anantaśakteḥ / (24.1) Par.?
rūpaṃ vicitram idam asya vivṛṇvato me mā rīriṣīṣṭa nigamasya girāṃ visargaḥ // (24.2) Par.?
so 'sāv adabhrakaruṇo bhagavān vivṛddhapremasmitena nayanāmburuhaṃ vijṛmbhan / (25.1) Par.?
utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ // (25.2) Par.?
maitreya uvāca / (26.1) Par.?
svasambhavaṃ niśāmyaivaṃ tapovidyāsamādhibhiḥ / (26.2) Par.?
yāvan manovacaḥ stutvā virarāma sa khinnavat // (26.3) Par.?
athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ / (27.1) Par.?
viṣaṇṇacetasaṃ tena kalpavyatikarāmbhasā // (27.2) Par.?
lokasaṃsthānavijñāna ātmanaḥ parikhidyataḥ / (28.1) Par.?
tam āhāgādhayā vācā kaśmalaṃ śamayann iva // (28.2) Par.?
śrībhagavān uvāca / (29.1) Par.?
mā vedagarbha gās tandrīṃ sarga udyamam āvaha / (29.2) Par.?
tan mayāpāditaṃ hy agre yan māṃ prārthayate bhavān // (29.3) Par.?
bhūyas tvaṃ tapa ātiṣṭha vidyāṃ caiva madāśrayām / (30.1) Par.?
tābhyām antarhṛdi brahman lokān drakṣyasy apāvṛtān // (30.2) Par.?
tata ātmani loke ca bhaktiyuktaḥ samāhitaḥ / (31.1) Par.?
draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ // (31.2) Par.?
yadā tu sarvabhūteṣu dāruṣv agnim iva sthitam / (32.1) Par.?
praticakṣīta māṃ loko jahyāt tarhy eva kaśmalam // (32.2) Par.?
yadā rahitam ātmānaṃ bhūtendriyaguṇāśayaiḥ / (33.1) Par.?
svarūpeṇa mayopetaṃ paśyan svārājyam ṛcchati // (33.2) Par.?
nānākarmavitānena prajā bahvīḥ sisṛkṣataḥ / (34.1) Par.?
nātmāvasīdaty asmiṃs te varṣīyān madanugrahaḥ // (34.2) Par.?
ṛṣim ādyaṃ na badhnāti pāpīyāṃs tvāṃ rajoguṇaḥ / (35.1) Par.?
yan mano mayi nirbaddhaṃ prajāḥ saṃsṛjato 'pi te // (35.2) Par.?
jñāto 'haṃ bhavatā tv adya durvijñeyo 'pi dehinām / (36.1) Par.?
yan māṃ tvaṃ manyase 'yuktaṃ bhūtendriyaguṇātmabhiḥ // (36.2) Par.?
tubhyaṃ madvicikitsāyām ātmā me darśito 'bahiḥ / (37.1) Par.?
nālena salile mūlaṃ puṣkarasya vicinvataḥ // (37.2) Par.?
yac cakarthāṅga matstotraṃ matkathābhyudayāṅkitam / (38.1) Par.?
yad vā tapasi te niṣṭhā sa eṣa madanugrahaḥ // (38.2) Par.?
prīto 'ham astu bhadraṃ te lokānāṃ vijayecchayā / (39.1) Par.?
yad astauṣīr guṇamayaṃ nirguṇaṃ mānuvarṇayan // (39.2) Par.?
ya etena pumān nityaṃ stutvā stotreṇa māṃ bhajet / (40.1) Par.?
tasyāśu samprasīdeyaṃ sarvakāmavareśvaraḥ // (40.2) Par.?
pūrtena tapasā yajñair dānair yogasamādhinā / (41.1) Par.?
rāddhaṃ niḥśreyasaṃ puṃsāṃ matprītis tattvavinmatam // (41.2) Par.?
aham ātmātmanāṃ dhātaḥ preṣṭhaḥ san preyasām api / (42.1) Par.?
ato mayi ratiṃ kuryād dehādir yatkṛte priyaḥ // (42.2) Par.?
sarvavedamayenedam ātmanātmātmayoninā / (43.1) Par.?
prajāḥ sṛja yathāpūrvaṃ yāś ca mayy anuśerate // (43.2) Par.?
maitreya uvāca / (44.1) Par.?
tasmā evaṃ jagatsraṣṭre pradhānapuruṣeśvaraḥ / (44.2) Par.?
vyajyedaṃ svena rūpeṇa kañjanābhas tirodadhe // (44.3) Par.?
Duration=0.17583107948303 secs.