UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 970
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kapila uvāca / (1.1)
Par.?
tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam / (1.2)
Par.?
kālyamāno 'pi balino vāyor iva ghanāvaliḥ // (1.3)
Par.?
yaṃ yam artham upādatte duḥkhena sukhahetave / (2.1)
Par.?
taṃ taṃ dhunoti bhagavān pumān śocati yatkṛte // (2.2)
Par.?
yad adhruvasya dehasya sānubandhasya durmatiḥ / (3.1)
Par.?
dhruvāṇi manyate mohād gṛhakṣetravasūni ca // (3.2)
Par.?
jantur vai bhava etasmin yāṃ yāṃ yonim anuvrajet / (4.1)
Par.?
tasyāṃ tasyāṃ sa labhate nirvṛtiṃ na virajyate // (4.2)
Par.?
narakastho 'pi dehaṃ vai na pumāṃs tyaktum icchati / (5.1)
Par.?
nārakyāṃ nirvṛtau satyāṃ devamāyāvimohitaḥ // (5.2)
Par.?
ātmajāyāsutāgārapaśudraviṇabandhuṣu / (6.1)
Par.?
nirūḍhamūlahṛdaya ātmānaṃ bahu manyate // (6.2)
Par.?
saṃdahyamānasarvāṅga eṣām udvahanādhinā / (7.1)
Par.?
karoty avirataṃ mūḍho duritāni durāśayaḥ // (7.2)
Par.?
ākṣiptātmendriyaḥ strīṇām asatīnāṃ ca māyayā / (8.1)
Par.?
raho racitayālāpaiḥ śiśūnāṃ kalabhāṣiṇām // (8.2)
Par.?
gṛheṣu kūṭadharmeṣu duḥkhatantreṣv atandritaḥ / (9.1)
Par.?
kurvan duḥkhapratīkāraṃ sukhavan manyate gṛhī // (9.2)
Par.?
arthair āpāditair gurvyā hiṃsayetastataś ca tān / (10.1)
Par.?
puṣṇāti yeṣāṃ poṣeṇa śeṣabhug yāty adhaḥ svayam // (10.2)
Par.?
vārttāyāṃ lupyamānāyām ārabdhāyāṃ punaḥ punaḥ / (11.1)
Par.?
lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām // (11.2)
Par.?
kuṭumbabharaṇākalpo mandabhāgyo vṛthodyamaḥ / (12.1)
Par.?
śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ // (12.2)
Par.?
evaṃ svabharaṇākalpaṃ tatkalatrādayas tathā / (13.1)
Par.?
nādriyante yathāpūrvaṃ kīnāśā iva gojaram // (13.2)
Par.?
tatrāpy ajātanirvedo bhriyamāṇaḥ svayam bhṛtaiḥ / (14.1)
Par.?
jarayopāttavairūpyo maraṇābhimukho gṛhe // (14.2) Par.?
āste 'vamatyopanyastaṃ gṛhapāla ivāharan / (15.1)
Par.?
āmayāvy apradīptāgnir alpāhāro 'lpaceṣṭitaḥ // (15.2)
Par.?
vāyunotkramatottāraḥ kaphasaṃruddhanāḍikaḥ / (16.1)
Par.?
kāsaśvāsakṛtāyāsaḥ kaṇṭhe ghuraghurāyate // (16.2)
Par.?
śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ / (17.1)
Par.?
vācyamāno 'pi na brūte kālapāśavaśaṃ gataḥ // (17.2)
Par.?
evaṃ kuṭumbabharaṇe vyāpṛtātmājitendriyaḥ / (18.1)
Par.?
mriyate rudatāṃ svānām uruvedanayāstadhīḥ // (18.2)
Par.?
yamadūtau tadā prāptau bhīmau sarabhasekṣaṇau / (19.1)
Par.?
sa dṛṣṭvā trastahṛdayaḥ śakṛnmūtraṃ vimuñcati // (19.2)
Par.?
yātanādeha āvṛtya pāśair baddhvā gale balāt / (20.1)
Par.?
nayato dīrgham adhvānaṃ daṇḍyaṃ rājabhaṭā yathā // (20.2)
Par.?
tayor nirbhinnahṛdayas tarjanair jātavepathuḥ / (21.1)
Par.?
pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran // (21.2)
Par.?
kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke / (22.1)
Par.?
kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaś calaty aśakto 'pi nirāśramodake // (22.2)
Par.?
tatra tatra patan śrānto mūrchitaḥ punar utthitaḥ / (23.1)
Par.?
pathā pāpīyasā nītas tarasā yamasādanam // (23.2)
Par.?
yojanānāṃ sahasrāṇi navatiṃ nava cādhvanaḥ / (24.1)
Par.?
tribhir muhūrtair dvābhyāṃ vā nītaḥ prāpnoti yātanāḥ // (24.2)
Par.?
ādīpanaṃ svagātrāṇāṃ veṣṭayitvolmukādibhiḥ / (25.1)
Par.?
ātmamāṃsādanaṃ kvāpi svakṛttaṃ parato 'pi vā // (25.2)
Par.?
jīvataś cāntrābhyuddhāraḥ śvagṛdhrair yamasādane / (26.1)
Par.?
sarpavṛścikadaṃśādyair daśadbhiś cātmavaiśasam // (26.2)
Par.?
kṛntanaṃ cāvayavaśo gajādibhyo bhidāpanam / (27.1)
Par.?
pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ // (27.2)
Par.?
yās tāmisrāndhatāmisrā rauravādyāś ca yātanāḥ / (28.1)
Par.?
bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ // (28.2)
Par.?
atraiva narakaḥ svarga iti mātaḥ pracakṣate / (29.1)
Par.?
yā yātanā vai nārakyas tā ihāpy upalakṣitāḥ // (29.2)
Par.?
evaṃ kuṭumbaṃ bibhrāṇa udaram bhara eva vā / (30.1)
Par.?
visṛjyehobhayaṃ pretya bhuṅkte tatphalam īdṛśam // (30.2)
Par.?
ekaḥ prapadyate dhvāntaṃ hitvedaṃ svakalevaram / (31.1)
Par.?
kuśaletarapātheyo bhūtadroheṇa yad bhṛtam // (31.2)
Par.?
daivenāsāditaṃ tasya śamalaṃ niraye pumān / (32.1)
Par.?
bhuṅkte kuṭumbapoṣasya hṛtavitta ivāturaḥ // (32.2)
Par.?
kevalena hy adharmeṇa kuṭumbabharaṇotsukaḥ / (33.1)
Par.?
yāti jīvo 'ndhatāmisraṃ caramaṃ tamasaḥ padam // (33.2)
Par.?
adhastān naralokasya yāvatīr yātanādayaḥ / (34.1)
Par.?
kramaśaḥ samanukramya punar atrāvrajec chuciḥ // (34.2)
Par.?
Duration=0.14308190345764 secs.