UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 972
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kapila uvāca / (1.1)
Par.?
atha yo gṛhamedhīyān dharmān evāvasan gṛhe / (1.2)
Par.?
kāmam arthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān // (1.3)
Par.?
sa cāpi bhagavaddharmāt kāmamūḍhaḥ parāṅmukhaḥ / (2.1)
Par.?
yajate kratubhir devān pitṝṃś ca śraddhayānvitaḥ // (2.2)
Par.?
tacchraddhayākrāntamatiḥ pitṛdevavrataḥ pumān / (3.1)
Par.?
gatvā cāndramasaṃ lokaṃ somapāḥ punar eṣyati // (3.2)
Par.?
yadā cāhīndraśayyāyāṃ śete 'nantāsano hariḥ / (4.1)
Par.?
tadā lokā layaṃ yānti ta ete gṛhamedhinām // (4.2)
Par.?
ye svadharmān na duhyanti dhīrāḥ kāmārthahetave / (5.1)
Par.?
niḥsaṅgā nyastakarmāṇaḥ praśāntāḥ śuddhacetasaḥ // (5.2)
Par.?
nivṛttidharmaniratā nirmamā nirahaṃkṛtāḥ / (6.1)
Par.?
svadharmāptena sattvena pariśuddhena cetasā // (6.2)
Par.?
sūryadvāreṇa te yānti puruṣaṃ viśvatomukham / (7.1)
Par.?
parāvareśaṃ prakṛtim asyotpattyantabhāvanam // (7.2)
Par.?
dviparārdhāvasāne yaḥ pralayo brahmaṇas tu te / (8.1)
Par.?
tāvad adhyāsate lokaṃ parasya paracintakāḥ // (8.2)
Par.?
kṣmāmbho 'nalānilaviyanmana indriyārthabhūtādibhiḥ parivṛtaṃ pratisaṃjihīrṣuḥ / (9.1)
Par.?
avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyam anubhūya paraḥ svayambhūḥ // (9.2)
Par.?
evaṃ paretya bhagavantam anupraviṣṭāye yogino jitamarunmanaso virāgāḥ / (10.1)
Par.?
tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānam upayānty agatābhimānāḥ // (10.2)
Par.?
atha taṃ sarvabhūtānāṃ hṛtpadmeṣu kṛtālayam / (11.1)
Par.?
śrutānubhāvaṃ śaraṇaṃ vraja bhāvena bhāmini // (11.2)
Par.?
ādyaḥ sthiracarāṇāṃ yo vedagarbhaḥ saharṣibhiḥ / (12.1)
Par.?
yogeśvaraiḥ kumārādyaiḥ siddhair yogapravartakaiḥ // (12.2)
Par.?
bhedadṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā / (13.1)
Par.?
kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham // (13.2)
Par.?
sa saṃsṛtya punaḥ kāle kāleneśvaramūrtinā / (14.1)
Par.?
jāte guṇavyatikare yathāpūrvaṃ prajāyate // (14.2)
Par.?
aiśvaryaṃ pārameṣṭhyaṃ ca te 'pi dharmavinirmitam / (15.1)
Par.?
niṣevya punar āyānti guṇavyatikare sati // (15.2)
Par.?
ye tv ihāsaktamanasaḥ karmasu śraddhayānvitāḥ / (16.1)
Par.?
kurvanty apratiṣiddhāni nityāny api ca kṛtsnaśaḥ // (16.2)
Par.?
rajasā kuṇṭhamanasaḥ kāmātmāno 'jitendriyāḥ / (17.1)
Par.?
pitṝn yajanty anudinaṃ gṛheṣv abhiratāśayāḥ // (17.2)
Par.?
traivargikās te puruṣā vimukhā harimedhasaḥ / (18.1) Par.?
kathāyāṃ kathanīyoruvikramasya madhudviṣaḥ // (18.2)
Par.?
nūnaṃ daivena vihatā ye cācyutakathāsudhām / (19.1)
Par.?
hitvā śṛṇvanty asadgāthāḥ purīṣam iva viḍbhujaḥ // (19.2)
Par.?
dakṣiṇena pathāryamṇaḥ pitṛlokaṃ vrajanti te / (20.1)
Par.?
prajām anu prajāyante śmaśānāntakriyākṛtaḥ // (20.2)
Par.?
tatas te kṣīṇasukṛtāḥ punar lokam imaṃ sati / (21.1)
Par.?
patanti vivaśā devaiḥ sadyo vibhraṃśitodayāḥ // (21.2)
Par.?
tasmāt tvaṃ sarvabhāvena bhajasva parameṣṭhinam / (22.1)
Par.?
tadguṇāśrayayā bhaktyā bhajanīyapadāmbujam // (22.2)
Par.?
vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ / (23.1)
Par.?
janayaty āśu vairāgyaṃ jñānaṃ yad brahmadarśanam // (23.2)
Par.?
yadāsya cittam artheṣu sameṣv indriyavṛttibhiḥ / (24.1)
Par.?
na vigṛhṇāti vaiṣamyaṃ priyam apriyam ity uta // (24.2)
Par.?
sa tadaivātmanātmānaṃ niḥsaṅgaṃ samadarśanam / (25.1)
Par.?
heyopādeyarahitam ārūḍhaṃ padam īkṣate // (25.2)
Par.?
jñānamātraṃ paraṃ brahma paramātmeśvaraḥ pumān / (26.1)
Par.?
dṛśyādibhiḥ pṛthag bhāvair bhagavān eka īyate // (26.2)
Par.?
etāvān eva yogena samagreṇeha yoginaḥ / (27.1)
Par.?
yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ // (27.2)
Par.?
jñānam ekaṃ parācīnair indriyair brahma nirguṇam / (28.1)
Par.?
avabhāty artharūpeṇa bhrāntyā śabdādidharmiṇā // (28.2)
Par.?
yathā mahān ahaṃrūpas trivṛt pañcavidhaḥ svarāṭ / (29.1)
Par.?
ekādaśavidhas tasya vapur aṇḍaṃ jagad yataḥ // (29.2)
Par.?
etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ / (30.1)
Par.?
samāhitātmā niḥsaṅgo viraktyā paripaśyati // (30.2)
Par.?
ity etat kathitaṃ gurvi jñānaṃ tad brahmadarśanam / (31.1)
Par.?
yenānubudhyate tattvaṃ prakṛteḥ puruṣasya ca // (31.2)
Par.?
jñānayogaś ca manniṣṭho nairguṇyo bhaktilakṣaṇaḥ / (32.1)
Par.?
dvayor apy eka evārtho bhagavacchabdalakṣaṇaḥ // (32.2)
Par.?
yathendriyaiḥ pṛthagdvārair artho bahuguṇāśrayaḥ / (33.1)
Par.?
eko nāneyate tadvad bhagavān śāstravartmabhiḥ // (33.2)
Par.?
kriyayā kratubhir dānais tapaḥsvādhyāyamarśanaiḥ / (34.1)
Par.?
ātmendriyajayenāpi saṃnyāsena ca karmaṇām // (34.2)
Par.?
yogena vividhāṅgena bhaktiyogena caiva hi / (35.1)
Par.?
dharmeṇobhayacihnena yaḥ pravṛttinivṛttimān // (35.2)
Par.?
ātmatattvāvabodhena vairāgyeṇa dṛḍhena ca / (36.1)
Par.?
īyate bhagavān ebhiḥ saguṇo nirguṇaḥ svadṛk // (36.2)
Par.?
prāvocaṃ bhaktiyogasya svarūpaṃ te caturvidham / (37.1)
Par.?
kālasya cāvyaktagater yo 'ntardhāvati jantuṣu // (37.2)
Par.?
jīvasya saṃsṛtīr bahvīr avidyākarmanirmitāḥ / (38.1)
Par.?
yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ // (38.2)
Par.?
naitat khalāyopadiśen nāvinītāya karhicit / (39.1)
Par.?
na stabdhāya na bhinnāya naiva dharmadhvajāya ca // (39.2)
Par.?
na lolupāyopadiśen na gṛhārūḍhacetase / (40.1)
Par.?
nābhaktāya ca me jātu na madbhaktadviṣām api // (40.2)
Par.?
śraddadhānāya bhaktāya vinītāyānasūyave / (41.1)
Par.?
bhūteṣu kṛtamaitrāya śuśrūṣābhiratāya ca // (41.2)
Par.?
bahirjātavirāgāya śāntacittāya dīyatām / (42.1)
Par.?
nirmatsarāya śucaye yasyāhaṃ preyasāṃ priyaḥ // (42.2)
Par.?
ya idaṃ śṛṇuyād amba śraddhayā puruṣaḥ sakṛt / (43.1)
Par.?
yo vābhidhatte maccittaḥ sa hy eti padavīṃ ca me // (43.2)
Par.?
Duration=0.18658900260925 secs.