Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2051
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sarvopaghātaśamanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Voraussetzung fr die Behandlung
pūrve vayasi madhye vā manuṣyasya rasāyanam / (3.1) Par.?
prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā // (3.2) Par.?
nāviśuddhaśarīrasya yukto rāsāyano vidhiḥ / (4.1) Par.?
na bhāti vāsasi kliṣṭe raṅgayoga ivāhitaḥ // (4.2) Par.?
śarīrasyopaghātā ye doṣajā mānasāstathā / (5.1) Par.?
upadiṣṭāḥ pradeśeṣu teṣāṃ vakṣyāmi vāraṇam // (5.2) Par.?
Rezept 1
śītodakaṃ payaḥ kṣaudraṃ sarpirityekaśo dviśaḥ / (6.1) Par.?
triśaḥ samastamathavā prāk pītaṃ sthāpayedvayaḥ // (6.2) Par.?
Rezept 2
tatra viḍaṅgataṇḍulacūrṇam āhṛtya yaṣṭīmadhukamadhuyuktaṃ yathābalaṃ śītatoyenopayuñjīta śītatoyaṃ cānupibed evam aharahar māsaṃ tadeva madhuyuktaṃ bhallātakakvāthena vā madhudrākṣākvāthayuktaṃ vā madhvāmalakarasābhyāṃ vā guḍūcīkvāthena vā evamete pañca prayogā bhavanti / (7.1) Par.?
jīrṇe mudgāmalakayūṣeṇālavaṇenālpasnehena ghṛtavantamodanamaśnīyāt / (7.2) Par.?
ete khalvarśāṃsi kṣapayanti kṛmīnupaghnanti grahaṇadhāraṇaśaktiṃ janayanti māse māse ca prayoge varṣaśataṃ varṣaśatamāyuṣo 'bhivṛddhirbhavati // (7.3) Par.?
Rezept 3
viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante / (8.1) Par.?
pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti / (8.2) Par.?
tasyāṇutailam abhyaṅgārthe candanam upalepanārthe bhallātakavidhānavadāhāraḥ parihāraś ca // (8.3) Par.?
Rezept
kāśmaryāṇāṃ niṣkulīkṛtānām eṣa eva kalpaḥ pāṃśuśayyābhojanavarjam / (9.1) Par.?
atra hi payasā śṛtena bhoktavyaṃ samānamanyat pūrveṇāśiṣaś ca / (9.2) Par.?
śoṇitapittanimitteṣu vikāreṣveteṣām upayogaḥ // (9.3) Par.?
Rezept
yathoktamāgāraṃ praviśya balāmūlārdhapalaṃ palaṃ vā payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ / (10.1) Par.?
evaṃ dvādaśarātram upayujya dvādaśa varṣāṇi vayas tiṣṭhati / (10.2) Par.?
evaṃ divasaśatam upayujya varṣaśataṃ vayas tiṣṭhati / (10.3) Par.?
evam evātibalānāgabalāvidārīśatāvarīṇām upayogaḥ / (10.4) Par.?
viśeṣatas tv atibalām udakena nāgabalācūrṇaṃ madhunā vidārīcūrṇaṃ kṣīreṇa śatāvarīmapyevaṃ pūrveṇānyat samānamāśiṣaś ca samāḥ / (10.5) Par.?
etāstvauṣadhayo balakāmānāṃ śoṣiṇāṃ raktapittopasṛṣṭānāṃ śoṇitaṃ chardayatāṃ viricyamānānāṃ copadiśyante // (10.6) Par.?
Rezept
vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati // (11) Par.?
Rezept
cakṣuḥkāmaḥ prāṇakāmo vā bījakasārāgnimanthamūlaṃ niṣkvāthya māṣaprasthaṃ sādhayet tasmin sidhyati citrakamūlānāmakṣamātraṃ kalkaṃ dadyādāmalakarasacaturthabhāgaṃ tataḥ svinnamavatārya sahasrasampātābhihutaṃ kṛtvā śītībhūtaṃ madhusarpirbhyāṃ saṃsṛjyopayuñjīta yathābalaṃ yathāsātmyaṃ ca lavaṇaṃ pariharan bhakṣayet / (12.1) Par.?
jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt payasā vā māsatrayam / (12.2) Par.?
evamābhyāṃ prayogābhyāṃ cakṣuḥ sauparṇaṃ bhavatyanalpabalaḥ strīṣu cākṣayo varṣaśatāyurbhavatīti // (12.3) Par.?
bhavati cātra / (13.1) Par.?
payasā saha siddhāni naraḥ śaṇaphalāni yaḥ / (13.2) Par.?
bhakṣayet payasā sārdhaṃ vayastasya na śīryate // (13.3) Par.?
Duration=0.10107898712158 secs.