Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 919
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidura uvāca / (1.1) Par.?
svāyambhuvasya ca manor aṃśaḥ paramasaṃmataḥ / (1.2) Par.?
kathyatāṃ bhagavan yatra maithunenaidhire prajāḥ // (1.3) Par.?
priyavratottānapādau sutau svāyambhuvasya vai / (2.1) Par.?
yathādharmaṃ jugupatuḥ saptadvīpavatīṃ mahīm // (2.2) Par.?
tasya vai duhitā brahman devahūtīti viśrutā / (3.1) Par.?
patnī prajāpater uktā kardamasya tvayānagha // (3.2) Par.?
tasyāṃ sa vai mahāyogī yuktāyāṃ yogalakṣaṇaiḥ / (4.1) Par.?
sasarja katidhā vīryaṃ tan me śuśrūṣave vada // (4.2) Par.?
rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ / (5.1) Par.?
yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm // (5.2) Par.?
maitreya uvāca / (6.1) Par.?
prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ / (6.2) Par.?
sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa // (6.3) Par.?
tataḥ samādhiyuktena kriyāyogena kardamaḥ / (7.1) Par.?
samprapede hariṃ bhaktyā prapannavaradāśuṣam // (7.2) Par.?
tāvat prasanno bhagavān puṣkarākṣaḥ kṛte yuge / (8.1) Par.?
darśayāmāsa taṃ kṣattaḥ śābdaṃ brahma dadhad vapuḥ // (8.2) Par.?
sa taṃ virajam arkābhaṃ sitapadmotpalasrajam / (9.1) Par.?
snigdhanīlālakavrātavaktrābjaṃ virajo 'mbaram // (9.2) Par.?
kirīṭinaṃ kuṇḍalinaṃ śaṅkhacakragadādharam / (10.1) Par.?
śvetotpalakrīḍanakaṃ manaḥsparśasmitekṣaṇam // (10.2) Par.?
vinyastacaraṇāmbhojam aṃsadeśe garutmataḥ / (11.1) Par.?
dṛṣṭvā khe 'vasthitaṃ vakṣaḥśriyaṃ kaustubhakaṃdharam // (11.2) Par.?
jātaharṣo 'patan mūrdhnā kṣitau labdhamanorathaḥ / (12.1) Par.?
gīrbhis tv abhyagṛṇāt prītisvabhāvātmā kṛtāñjaliḥ // (12.2) Par.?
ṛṣir uvāca / (13.1) Par.?
juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ / (13.2) Par.?
yad darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍhayogāḥ // (13.3) Par.?
ye māyayā te hatamedhasas tvatpādāravindaṃ bhavasindhupotam / (14.1) Par.?
upāsate kāmalavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ // (14.2) Par.?
tathā sa cāhaṃ parivoḍhukāmaḥ samānaśīlāṃ gṛhamedhadhenum / (15.1) Par.?
upeyivān mūlam aśeṣamūlaṃ durāśayaḥ kāmadughāṅghripasya // (15.2) Par.?
prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato 'nubaddhaḥ / (16.1) Par.?
ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam // (16.2) Par.?
lokāṃś ca lokānugatān paśūṃś ca hitvā śritās te caraṇātapatram / (17.1) Par.?
parasparaṃ tvadguṇavādasīdhupīyūṣaniryāpitadehadharmāḥ // (17.2) Par.?
na te 'jarākṣabhramir āyur eṣāṃ trayodaśāraṃ triśataṃ ṣaṣṭiparva / (18.1) Par.?
ṣaṇnemy anantacchadi yat trinābhi karālasroto jagad ācchidya dhāvat // (18.2) Par.?
ekaḥ svayaṃ san jagataḥ sisṛkṣayādvitīyayātmann adhiyogamāyayā / (19.1) Par.?
sṛjasy adaḥ pāsi punar grasiṣyase yathorṇanābhir bhagavan svaśaktibhiḥ // (19.2) Par.?
naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūtasūkṣmam / (20.1) Par.?
anugrahāyāstv api yarhi māyayā lasattulasyā bhagavān vilakṣitaḥ // (20.2) Par.?
taṃ tvānubhūtyoparatakriyārthaṃ svamāyayā vartitalokatantram / (21.1) Par.?
namāmy abhīkṣṇaṃ namanīyapādasarojam alpīyasi kāmavarṣam // (21.2) Par.?
ṛṣir uvāca / (22.1) Par.?
ity avyalīkaṃ praṇuto 'bjanābhas tam ābabhāṣe vacasāmṛtena / (22.2) Par.?
suparṇapakṣopari rocamānaḥ premasmitodvīkṣaṇavibhramadbhrūḥ // (22.3) Par.?
śrībhagavān uvāca / (23.1) Par.?
viditvā tava caityaṃ me puraiva samayoji tat / (23.2) Par.?
yadartham ātmaniyamais tvayaivāhaṃ samarcitaḥ // (23.3) Par.?
na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam / (24.1) Par.?
bhavadvidheṣv atitarāṃ mayi saṃgṛbhitātmanām // (24.2) Par.?
prajāpatisutaḥ samrāṇ manur vikhyātamaṅgalaḥ / (25.1) Par.?
brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm // (25.2) Par.?
sa ceha vipra rājarṣir mahiṣyā śatarūpayā / (26.1) Par.?
āyāsyati didṛkṣus tvāṃ paraśvo dharmakovidaḥ // (26.2) Par.?
ātmajām asitāpāṅgīṃ vayaḥśīlaguṇānvitām / (27.1) Par.?
mṛgayantīṃ patiṃ dāsyaty anurūpāya te prabho // (27.2) Par.?
samāhitaṃ te hṛdayaṃ yatremān parivatsarān / (28.1) Par.?
sā tvāṃ brahman nṛpavadhūḥ kāmam āśu bhajiṣyati // (28.2) Par.?
yā ta ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati / (29.1) Par.?
vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ // (29.2) Par.?
tvaṃ ca samyag anuṣṭhāya nideśaṃ ma uśattamaḥ / (30.1) Par.?
mayi tīrthīkṛtāśeṣakriyārtho māṃ prapatsyase // (30.2) Par.?
kṛtvā dayāṃ ca jīveṣu dattvā cābhayam ātmavān / (31.1) Par.?
mayy ātmānaṃ saha jagad drakṣyasy ātmani cāpi mām // (31.2) Par.?
sahāhaṃ svāṃśakalayā tvadvīryeṇa mahāmune / (32.1) Par.?
tava kṣetre devahūtyāṃ praṇeṣye tattvasaṃhitām // (32.2) Par.?
maitreya uvāca / (33.1) Par.?
evaṃ tam anubhāṣyātha bhagavān pratyagakṣajaḥ / (33.2) Par.?
jagāma bindusarasaḥ sarasvatyā pariśritāt // (33.3) Par.?
nirīkṣatas tasya yayāv aśeṣasiddheśvarābhiṣṭutasiddhamārgaḥ / (34.1) Par.?
ākarṇayan pattrarathendrapakṣair uccāritaṃ stomam udīrṇasāma // (34.2) Par.?
atha samprasthite śukle kardamo bhagavān ṛṣiḥ / (35.1) Par.?
āste sma bindusarasi taṃ kālaṃ pratipālayan // (35.2) Par.?
manuḥ syandanam āsthāya śātakaumbhaparicchadam / (36.1) Par.?
āropya svāṃ duhitaraṃ sabhāryaḥ paryaṭan mahīm // (36.2) Par.?
tasmin sudhanvann ahani bhagavān yat samādiśat / (37.1) Par.?
upāyād āśramapadaṃ muneḥ śāntavratasya tat // (37.2) Par.?
yasmin bhagavato netrān nyapatann aśrubindavaḥ / (38.1) Par.?
kṛpayā samparītasya prapanne 'rpitayā bhṛśam // (38.2) Par.?
tad vai bindusaro nāma sarasvatyā pariplutam / (39.1) Par.?
puṇyaṃ śivāmṛtajalaṃ maharṣigaṇasevitam // (39.2) Par.?
puṇyadrumalatājālaiḥ kūjatpuṇyamṛgadvijaiḥ / (40.1) Par.?
sarvartuphalapuṣpāḍhyaṃ vanarājiśriyānvitam // (40.2) Par.?
mattadvijagaṇair ghuṣṭaṃ mattabhramaravibhramam / (41.1) Par.?
mattabarhinaṭāṭopam āhvayanmattakokilam // (41.2) Par.?
kadambacampakāśokakarañjabakulāsanaiḥ / (42.1) Par.?
kundamandārakuṭajaiś cūtapotair alaṃkṛtam // (42.2) Par.?
kāraṇḍavaiḥ plavair haṃsaiḥ kurarair jalakukkuṭaiḥ / (43.1) Par.?
sārasaiś cakravākaiś ca cakorair valgu kūjitam // (43.2) Par.?
tathaiva hariṇaiḥ kroḍaiḥ śvāvidgavayakuñjaraiḥ / (44.1) Par.?
gopucchair haribhir markair nakulair nābhibhir vṛtam // (44.2) Par.?
praviśya tat tīrthavaram ādirājaḥ sahātmajaḥ / (45.1) Par.?
dadarśa munim āsīnaṃ tasmin hutahutāśanam // (45.2) Par.?
vidyotamānaṃ vapuṣā tapasy ugrayujā ciram / (46.1) Par.?
nātikṣāmaṃ bhagavataḥ snigdhāpāṅgāvalokanāt / (46.2) Par.?
tadvyāhṛtāmṛtakalāpīyūṣaśravaṇena ca // (46.3) Par.?
prāṃśuṃ padmapalāśākṣaṃ jaṭilaṃ cīravāsasam / (47.1) Par.?
upasaṃśritya malinaṃ yathārhaṇam asaṃskṛtam // (47.2) Par.?
athoṭajam upāyātaṃ nṛdevaṃ praṇataṃ puraḥ / (48.1) Par.?
saparyayā paryagṛhṇāt pratinandyānurūpayā // (48.2) Par.?
gṛhītārhaṇam āsīnaṃ saṃyataṃ prīṇayan muniḥ / (49.1) Par.?
smaran bhagavadādeśam ity āha ślakṣṇayā girā // (49.2) Par.?
nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te / (50.1) Par.?
vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī // (50.2) Par.?
yo 'rkendvagnīndravāyūnāṃ yamadharmapracetasām / (51.1) Par.?
rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ // (51.2) Par.?
na yadā ratham āsthāya jaitraṃ maṇigaṇārpitam / (52.1) Par.?
visphūrjaccaṇḍakodaṇḍo rathena trāsayann aghān // (52.2) Par.?
svasainyacaraṇakṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ / (53.1) Par.?
vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva // (53.2) Par.?
tadaiva setavaḥ sarve varṇāśramanibandhanāḥ / (54.1) Par.?
bhagavadracitā rājan bhidyeran bata dasyubhiḥ // (54.2) Par.?
adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ / (55.1) Par.?
śayāne tvayi loko 'yaṃ dasyugrasto vinaṅkṣyati // (55.2) Par.?
athāpi pṛcche tvāṃ vīra yadarthaṃ tvam ihāgataḥ / (56.1) Par.?
tad vayaṃ nirvyalīkena pratipadyāmahe hṛdā // (56.2) Par.?
Duration=0.28646898269653 secs.