Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 952
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
pitṛbhyāṃ prasthite sādhvī patim iṅgitakovidā / (1.2) Par.?
nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum // (1.3) Par.?
viśrambheṇātmaśaucena gauraveṇa damena ca / (2.1) Par.?
śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ // (2.2) Par.?
visṛjya kāmaṃ dambhaṃ ca dveṣaṃ lobham aghaṃ madam / (3.1) Par.?
apramattodyatā nityaṃ tejīyāṃsam atoṣayat // (3.2) Par.?
sa vai devarṣivaryas tāṃ mānavīṃ samanuvratām / (4.1) Par.?
daivād garīyasaḥ patyur āśāsānāṃ mahāśiṣaḥ // (4.2) Par.?
kālena bhūyasā kṣāmāṃ karśitāṃ vratacaryayā / (5.1) Par.?
premagadgadayā vācā pīḍitaḥ kṛpayābravīt // (5.2) Par.?
kardama uvāca / (6.1) Par.?
tuṣṭo 'ham adya tava mānavi mānadāyāḥ śuśrūṣayā paramayā parayā ca bhaktyā / (6.2) Par.?
yo dehinām ayam atīva suhṛt sa deho nāvekṣitaḥ samucitaḥ kṣapituṃ madarthe // (6.3) Par.?
ye me svadharmaniratasya tapaḥsamādhividyātmayogavijitā bhagavatprasādāḥ / (7.1) Par.?
tān eva te madanusevanayāvaruddhān dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān // (7.2) Par.?
anye punar bhagavato bhruva udvijṛmbhavibhraṃśitārtharacanāḥ kim urukramasya / (8.1) Par.?
siddhāsi bhuṅkṣva vibhavān nijadharmadohān divyān narair duradhigān nṛpavikriyābhiḥ // (8.2) Par.?
evaṃ bruvāṇam abalākhilayogamāyāvidyāvicakṣaṇam avekṣya gatādhir āsīt / (9.1) Par.?
sampraśrayapraṇayavihvalayā gireṣad vrīḍāvalokavilasaddhasitānanāha // (9.2) Par.?
devahūtir uvāca / (10.1) Par.?
rāddhaṃ bata dvijavṛṣaitad amoghayogamāyādhipe tvayi vibho tad avaimi bhartaḥ / (10.2) Par.?
yas te 'bhyadhāyi samayaḥ sakṛd aṅgasaṅgo bhūyād garīyasi guṇaḥ prasavaḥ satīnām // (10.3) Par.?
tatretikṛtyam upaśikṣa yathopadeśaṃ yenaiṣa me karśito 'tiriraṃsayātmā / (11.1) Par.?
sidhyeta te kṛtamanobhavadharṣitāyā dīnas tad īśa bhavanaṃ sadṛśaṃ vicakṣva // (11.2) Par.?
maitreya uvāca / (12.1) Par.?
priyāyāḥ priyam anvicchan kardamo yogam āsthitaḥ / (12.2) Par.?
vimānaṃ kāmagaṃ kṣattas tarhy evāviracīkarat // (12.3) Par.?
sarvakāmadughaṃ divyaṃ sarvaratnasamanvitam / (13.1) Par.?
sarvarddhyupacayodarkaṃ maṇistambhair upaskṛtam // (13.2) Par.?
divyopakaraṇopetaṃ sarvakālasukhāvaham / (14.1) Par.?
paṭṭikābhiḥ patākābhir vicitrābhir alaṃkṛtam // (14.2) Par.?
sragbhir vicitramālyābhir mañjuśiñjatṣaḍaṅghribhiḥ / (15.1) Par.?
dukūlakṣaumakauśeyair nānāvastrair virājitam // (15.2) Par.?
upary upari vinyastanilayeṣu pṛthak pṛthak / (16.1) Par.?
kṣiptaiḥ kaśipubhiḥ kāntaṃ paryaṅkavyajanāsanaiḥ // (16.2) Par.?
tatra tatra vinikṣiptanānāśilpopaśobhitam / (17.1) Par.?
mahāmarakatasthalyā juṣṭaṃ vidrumavedibhiḥ // (17.2) Par.?
dvāḥsu vidrumadehalyā bhātaṃ vajrakapāṭavat / (18.1) Par.?
śikhareṣv indranīleṣu hemakumbhair adhiśritam // (18.2) Par.?
cakṣuṣmat padmarāgāgryair vajrabhittiṣu nirmitaiḥ / (19.1) Par.?
juṣṭaṃ vicitravaitānair mahārhair hematoraṇaiḥ // (19.2) Par.?
haṃsapārāvatavrātais tatra tatra nikūjitam / (20.1) Par.?
kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca // (20.2) Par.?
vihārasthānaviśrāmasaṃveśaprāṅgaṇājiraiḥ / (21.1) Par.?
yathopajoṣaṃ racitair vismāpanam ivātmanaḥ // (21.2) Par.?
īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā / (22.1) Par.?
sarvabhūtāśayābhijñaḥ prāvocat kardamaḥ svayam // (22.2) Par.?
nimajyāsmin hrade bhīru vimānam idam āruha / (23.1) Par.?
idaṃ śuklakṛtaṃ tīrtham āśiṣāṃ yāpakaṃ nṛṇām // (23.2) Par.?
sā tad bhartuḥ samādāya vacaḥ kuvalayekṣaṇā / (24.1) Par.?
sarajaṃ bibhratī vāso veṇībhūtāṃś ca mūrdhajān // (24.2) Par.?
aṅgaṃ ca malapaṅkena saṃchannaṃ śabalastanam / (25.1) Par.?
āviveśa sarasvatyāḥ saraḥ śivajalāśayam // (25.2) Par.?
sāntaḥ sarasi veśmasthāḥ śatāni daśa kanyakāḥ / (26.1) Par.?
sarvāḥ kiśoravayaso dadarśotpalagandhayaḥ // (26.2) Par.?
tāṃ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ / (27.1) Par.?
vayaṃ karmakarīs tubhyaṃ śādhi naḥ karavāma kim // (27.2) Par.?
snānena tāṃ mahārheṇa snāpayitvā manasvinīm / (28.1) Par.?
dukūle nirmale nūtane dadur asyai ca mānadāḥ // (28.2) Par.?
bhūṣaṇāni parārdhyāni varīyāṃsi dyumanti ca / (29.1) Par.?
annaṃ sarvaguṇopetaṃ pānaṃ caivāmṛtāsavam // (29.2) Par.?
athādarśe svam ātmānaṃ sragviṇaṃ virajāmbaram / (30.1) Par.?
virajaṃ kṛtasvastyayanaṃ kanyābhir bahumānitam // (30.2) Par.?
snātaṃ kṛtaśiraḥsnānaṃ sarvābharaṇabhūṣitam / (31.1) Par.?
niṣkagrīvaṃ valayinaṃ kūjatkāñcananūpuram // (31.2) Par.?
śroṇyor adhyastayā kāñcyā kāñcanyā bahuratnayā / (32.1) Par.?
hāreṇa ca mahārheṇa rucakena ca bhūṣitam // (32.2) Par.?
sudatā subhruvā ślakṣṇasnigdhāpāṅgena cakṣuṣā / (33.1) Par.?
padmakośaspṛdhā nīlair alakaiś ca lasanmukham // (33.2) Par.?
yadā sasmāra ṛṣabham ṛṣīṇāṃ dayitaṃ patim / (34.1) Par.?
tatra cāste saha strībhir yatrāste sa prajāpatiḥ // (34.2) Par.?
bhartuḥ purastād ātmānaṃ strīsahasravṛtaṃ tadā / (35.1) Par.?
niśāmya tadyogagatiṃ saṃśayaṃ pratyapadyata // (35.2) Par.?
sa tāṃ kṛtamalasnānāṃ vibhrājantīm apūrvavat / (36.1) Par.?
ātmano bibhratīṃ rūpaṃ saṃvītarucirastanīm // (36.2) Par.?
vidyādharīsahasreṇa sevyamānāṃ suvāsasam / (37.1) Par.?
jātabhāvo vimānaṃ tad ārohayad amitrahan // (37.2) Par.?
tasminn aluptamahimā priyayānurakto vidyādharībhir upacīrṇavapur vimāne / (38.1) Par.?
babhrāja utkacakumudgaṇavān apīcyas tārābhir āvṛta ivoḍupatir nabhaḥsthaḥ // (38.2) Par.?
tenāṣṭalokapavihārakulācalendradroṇīṣv anaṅgasakhamārutasaubhagāsu / (39.1) Par.?
siddhair nuto dyudhunipātaśivasvanāsu reme ciraṃ dhanadavallalanāvarūthī // (39.2) Par.?
vaiśrambhake suravane nandane puṣpabhadrake / (40.1) Par.?
mānase caitrarathye ca sa reme rāmayā rataḥ // (40.2) Par.?
bhrājiṣṇunā vimānena kāmagena mahīyasā / (41.1) Par.?
vaimānikān atyaśeta caral lokān yathānilaḥ // (41.2) Par.?
kiṃ durāpādanaṃ teṣāṃ puṃsām uddāmacetasām / (42.1) Par.?
yair āśritas tīrthapadaś caraṇo vyasanātyayaḥ // (42.2) Par.?
prekṣayitvā bhuvo golaṃ patnyai yāvān svasaṃsthayā / (43.1) Par.?
bahvāścaryaṃ mahāyogī svāśramāya nyavartata // (43.2) Par.?
vibhajya navadhātmānaṃ mānavīṃ suratotsukām / (44.1) Par.?
rāmāṃ niramayan reme varṣapūgān muhūrtavat // (44.2) Par.?
tasmin vimāna utkṛṣṭāṃ śayyāṃ ratikarīṃ śritā / (45.1) Par.?
na cābudhyata taṃ kālaṃ patyāpīcyena saṃgatā // (45.2) Par.?
evaṃ yogānubhāvena dampatyor ramamāṇayoḥ / (46.1) Par.?
śataṃ vyatīyuḥ śaradaḥ kāmalālasayor manāk // (46.2) Par.?
tasyām ādhatta retas tāṃ bhāvayann ātmanātmavit / (47.1) Par.?
nodhā vidhāya rūpaṃ svaṃ sarvasaṃkalpavid vibhuḥ // (47.2) Par.?
ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ / (48.1) Par.?
sarvās tāś cārusarvāṅgyo lohitotpalagandhayaḥ // (48.2) Par.?
patiṃ sā pravrajiṣyantaṃ tadālakṣyośatī bahiḥ / (49.1) Par.?
smayamānā viklavena hṛdayena vidūyatā // (49.2) Par.?
likhanty adhomukhī bhūmiṃ padā nakhamaṇiśriyā / (50.1) Par.?
uvāca lalitāṃ vācaṃ nirudhyāśrukalāṃ śanaiḥ // (50.2) Par.?
devahūtir uvāca / (51.1) Par.?
sarvaṃ tad bhagavān mahyam upovāha pratiśrutam / (51.2) Par.?
athāpi me prapannāyā abhayaṃ dātum arhasi // (51.3) Par.?
brahman duhitṛbhis tubhyaṃ vimṛgyāḥ patayaḥ samāḥ / (52.1) Par.?
kaścit syān me viśokāya tvayi pravrajite vanam // (52.2) Par.?
etāvatālaṃ kālena vyatikrāntena me prabho / (53.1) Par.?
indriyārthaprasaṅgena parityaktaparātmanaḥ // (53.2) Par.?
indriyārtheṣu sajantyā prasaṅgas tvayi me kṛtaḥ / (54.1) Par.?
ajānantyā paraṃ bhāvaṃ tathāpy astv abhayāya me // (54.2) Par.?
saṅgo yaḥ saṃsṛter hetur asatsu vihito 'dhiyā / (55.1) Par.?
sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate // (55.2) Par.?
neha yat karma dharmāya na virāgāya kalpate / (56.1) Par.?
na tīrthapadasevāyai jīvann api mṛto hi saḥ // (56.2) Par.?
sāhaṃ bhagavato nūnaṃ vañcitā māyayā dṛḍham / (57.1) Par.?
yat tvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt // (57.2) Par.?
Duration=0.3561098575592 secs.