Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Dakṣa's sacrifice and Satī
Show parallels Show headlines
Use dependency labeler
Chapter id: 8977
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
bhavo bhavānyā nidhanaṃ prajāpater asatkṛtāyā avagamya nāradāt / (1.2) Par.?
svapārṣadasainyaṃ ca tadadhvararbhubhir vidrāvitaṃ krodham apāram ādadhe // (1.3) Par.?
kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭir jaṭāṃ taḍidvahnisaṭograrociṣam / (2.1) Par.?
utkṛtya rudraḥ sahasotthito hasan gambhīranādo visasarja tāṃ bhuvi // (2.2) Par.?
tato 'tikāyas tanuvā spṛśan divaṃ sahasrabāhur ghanaruk trisūryadṛk / (3.1) Par.?
karāladaṃṣṭro jvaladagnimūrdhajaḥ kapālamālī vividhodyatāyudhaḥ // (3.2) Par.?
taṃ kiṃ karomīti gṛṇantam āha baddhāñjaliṃ bhagavān bhūtanāthaḥ / (4.1) Par.?
dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me // (4.2) Par.?
ājñapta evaṃ kupitena manyunā sa devadevaṃ paricakrame vibhum / (5.1) Par.?
mene tadātmānam asaṅgaraṃhasā mahīyasāṃ tāta sahaḥ sahiṣṇum // (5.2) Par.?
anvīyamānaḥ sa tu rudrapārṣadair bhṛśaṃ nadadbhir vyanadat subhairavam / (6.1) Par.?
udyamya śūlaṃ jagadantakāntakaṃ samprādravad ghoṣaṇabhūṣaṇāṅghriḥ // (6.2) Par.?
athartvijo yajamānaḥ sadasyāḥ kakubhyudīcyāṃ prasamīkṣya reṇum / (7.1) Par.?
tamaḥ kimetatkuta etadrajo 'bhūditi dvijā dvijapatnyaśca dadhyuḥ // (7.2) Par.?
vātā na vānti na hi santi dasyavaḥ prācīnabarhir jīvati hogradaṇḍaḥ / (8.1) Par.?
gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate // (8.2) Par.?
prasūtimiśrāḥ striya udvignacittā ūcur vipāko vṛjinasyaiva tasya / (9.1) Par.?
yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāvanāgām // (9.2) Par.?
yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ / (10.1) Par.?
vitatya nṛtyatyuditāstradordhvajān uccāṭṭahāsastanayitnubhinnadik // (10.2) Par.?
amarṣayitvā tam asahyatejasaṃ manyuplutaṃ durnirīkṣyaṃ bhrukuṭyā / (11.1) Par.?
karāladaṃṣṭrābhir udastabhāgaṇaṃ syāt svasti kiṃ kopayato vidhātuḥ // (11.2) Par.?
bahv evam udvignadṛśocyamāne janena dakṣasya muhur mahātmanaḥ / (12.1) Par.?
utpetur utpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak // (12.2) Par.?
tāvat sa rudrānucarair mahāmakho nānāyudhair vāmanakair udāyudhaiḥ / (13.1) Par.?
piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata // (13.2) Par.?
kecid babhañjuḥ prāgvaṃśaṃ patnīśālāṃ tathāpare / (14.1) Par.?
sada āgnīdhraśālāṃ ca tadvihāraṃ mahānasam // (14.2) Par.?
rurujur yajñapātrāṇi tathaike 'gnīn anāśayan / (15.1) Par.?
kuṇḍeṣv amūtrayan kecid bibhidur vedimekhalāḥ // (15.2) Par.?
abādhanta munīn anye eke patnīr atarjayan / (16.1) Par.?
apare jagṛhur devān pratyāsannān palāyitān // (16.2) Par.?
bhṛguṃ babandha maṇimān vīrabhadraḥ prajāpatim / (17.1) Par.?
caṇḍeśaḥ pūṣaṇaṃ devaṃ bhagaṃ nandīśvaro 'grahīt // (17.2) Par.?
sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ / (18.1) Par.?
tair ardyamānāḥ subhṛśaṃ grāvabhir naikadhādravan // (18.2) Par.?
juhvataḥ sruvahastasya śmaśrūṇi bhagavān bhavaḥ / (19.1) Par.?
bhṛgor luluñce sadasi yo 'hasacchmaśru darśayan // (19.2) Par.?
bhagasya netre bhagavān pātitasya ruṣā bhuvi / (20.1) Par.?
ujjahāra sadastho 'kṣṇā yaḥ śapantam asūsucat // (20.2) Par.?
pūṣṇo hy apātayad dantān kāliṅgasya yathā balaḥ / (21.1) Par.?
śapyamāne garimaṇi yo 'hasad darśayan dataḥ // (21.2) Par.?
ākramyorasi dakṣasya śitadhāreṇa hetinā / (22.1) Par.?
chindann api tad uddhartuṃ nāśaknot tryambakas tadā // (22.2) Par.?
śastrair astrānvitair evam anirbhinnatvacaṃ haraḥ / (23.1) Par.?
vismayaṃ param āpanno dadhyau paśupatiś ciram // (23.2) Par.?
dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patir makhe / (24.1) Par.?
yajamānapaśoḥ kasya kāyāt tenāharacchiraḥ // (24.2) Par.?
sādhuvādas tadā teṣāṃ karma tat tasya paśyatām / (25.1) Par.?
bhūtapretapiśācānāṃ anyeṣāṃ tadviparyayaḥ // (25.2) Par.?
juhāvaitacchirastasmin dakṣiṇāgnāv amarṣitaḥ / (26.1) Par.?
taddevayajanaṃ dagdhvā prātiṣṭhad guhyakālayam // (26.2) Par.?
Duration=0.35600185394287 secs.