Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 957
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
nirvedavādinīm evaṃ manor duhitaraṃ muniḥ / (1.2) Par.?
dayāluḥ śālinīm āha śuklābhivyāhṛtaṃ smaran // (1.3) Par.?
ṛṣir uvāca / (2.1) Par.?
mā khido rājaputrīttham ātmānaṃ praty anindite / (2.2) Par.?
bhagavāṃs te 'kṣaro garbham adūrāt samprapatsyate // (2.3) Par.?
dhṛtavratāsi bhadraṃ te damena niyamena ca / (3.1) Par.?
tapodraviṇadānaiś ca śraddhayā ceśvaraṃ bhaja // (3.2) Par.?
sa tvayārādhitaḥ śuklo vitanvan māmakaṃ yaśaḥ / (4.1) Par.?
chettā te hṛdayagranthim audaryo brahmabhāvanaḥ // (4.2) Par.?
maitreya uvāca / (5.1) Par.?
devahūty api saṃdeśaṃ gauraveṇa prajāpateḥ / (5.2) Par.?
samyak śraddhāya puruṣaṃ kūṭastham abhajad gurum // (5.3) Par.?
tasyāṃ bahutithe kāle bhagavān madhusūdanaḥ / (6.1) Par.?
kārdamaṃ vīryam āpanno jajñe 'gnir iva dāruṇi // (6.2) Par.?
avādayaṃs tadā vyomni vāditrāṇi ghanāghanāḥ / (7.1) Par.?
gāyanti taṃ sma gandharvā nṛtyanty apsaraso mudā // (7.2) Par.?
petuḥ sumanaso divyāḥ khecarair apavarjitāḥ / (8.1) Par.?
praseduś ca diśaḥ sarvā ambhāṃsi ca manāṃsi ca // (8.2) Par.?
tat kardamāśramapadaṃ sarasvatyā pariśritam / (9.1) Par.?
svayambhūḥ sākam ṛṣibhir marīcyādibhir abhyayāt // (9.2) Par.?
bhagavantaṃ paraṃ brahma sattvenāṃśena śatruhan / (10.1) Par.?
tattvasaṃkhyānavijñaptyai jātaṃ vidvān ajaḥ svarāṭ // (10.2) Par.?
sa bhājayan viśuddhena cetasā taccikīrṣitam / (11.1) Par.?
prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt // (11.2) Par.?
brahmovāca / (12.1) Par.?
tvayā me 'pacitis tāta kalpitā nirvyalīkataḥ / (12.2) Par.?
yan me saṃjagṛhe vākyaṃ bhavān mānada mānayan // (12.3) Par.?
etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ / (13.1) Par.?
bāḍham ity anumanyeta gauraveṇa guror vacaḥ // (13.2) Par.?
imā duhitaraḥ satyas tava vatsa sumadhyamāḥ / (14.1) Par.?
sargam etaṃ prabhāvaiḥ svair bṛṃhayiṣyanty anekadhā // (14.2) Par.?
atas tvam ṛṣimukhyebhyo yathāśīlaṃ yathāruci / (15.1) Par.?
ātmajāḥ paridehy adya vistṛṇīhi yaśo bhuvi // (15.2) Par.?
vedāham ādyaṃ puruṣam avatīrṇaṃ svamāyayā / (16.1) Par.?
bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune // (16.2) Par.?
jñānavijñānayogena karmaṇām uddharan jaṭāḥ / (17.1) Par.?
hiraṇyakeśaḥ padmākṣaḥ padmamudrāpadāmbujaḥ // (17.2) Par.?
eṣa mānavi te garbhaṃ praviṣṭaḥ kaiṭabhārdanaḥ / (18.1) Par.?
avidyāsaṃśayagranthiṃ chittvā gāṃ vicariṣyati // (18.2) Par.?
ayaṃ siddhagaṇādhīśaḥ sāṃkhyācāryaiḥ susaṃmataḥ / (19.1) Par.?
loke kapila ity ākhyāṃ gantā te kīrtivardhanaḥ // (19.2) Par.?
maitreya uvāca / (20.1) Par.?
tāv āśvāsya jagatsraṣṭā kumāraiḥ sahanāradaḥ / (20.2) Par.?
haṃso haṃsena yānena tridhāmaparamaṃ yayau // (20.3) Par.?
gate śatadhṛtau kṣattaḥ kardamas tena coditaḥ / (21.1) Par.?
yathoditaṃ svaduhituḥ prādād viśvasṛjāṃ tataḥ // (21.2) Par.?
marīcaye kalāṃ prādād anasūyām athātraye / (22.1) Par.?
śraddhām aṅgirase 'yacchat pulastyāya havirbhuvam // (22.2) Par.?
pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm / (23.1) Par.?
khyātiṃ ca bhṛgave 'yacchad vasiṣṭhāyāpy arundhatīm // (23.2) Par.?
atharvaṇe 'dadāc chāntiṃ yayā yajño vitanyate / (24.1) Par.?
viprarṣabhān kṛtodvāhān sadārān samalālayat // (24.2) Par.?
tatas ta ṛṣayaḥ kṣattaḥ kṛtadārā nimantrya tam / (25.1) Par.?
prātiṣṭhan nandim āpannāḥ svaṃ svam āśramamaṇḍalam // (25.2) Par.?
sa cāvatīrṇaṃ triyugam ājñāya vibudharṣabham / (26.1) Par.?
vivikta upasaṃgamya praṇamya samabhāṣata // (26.2) Par.?
aho pāpacyamānānāṃ niraye svair amaṅgalaiḥ / (27.1) Par.?
kālena bhūyasā nūnaṃ prasīdantīha devatāḥ // (27.2) Par.?
bahujanmavipakvena samyagyogasamādhinā / (28.1) Par.?
draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yatpadam // (28.2) Par.?
sa eva bhagavān adya helanaṃ na gaṇayya naḥ / (29.1) Par.?
gṛheṣu jāto grāmyāṇāṃ yaḥ svānāṃ pakṣapoṣaṇaḥ // (29.2) Par.?
svīyaṃ vākyam ṛtaṃ kartum avatīrṇo 'si me gṛhe / (30.1) Par.?
cikīrṣur bhagavān jñānaṃ bhaktānāṃ mānavardhanaḥ // (30.2) Par.?
tāny eva te 'bhirūpāṇi rūpāṇi bhagavaṃs tava / (31.1) Par.?
yāni yāni ca rocante svajanānām arūpiṇaḥ // (31.2) Par.?
tvāṃ sūribhis tattvabubhutsayāddhā sadābhivādārhaṇapādapīṭham / (32.1) Par.?
aiśvaryavairāgyayaśo'vabodhavīryaśriyā pūrtam ahaṃ prapadye // (32.2) Par.?
paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ trivṛtaṃ lokapālam / (33.1) Par.?
ātmānubhūtyānugataprapañcaṃ svacchandaśaktiṃ kapilaṃ prapadye // (33.2) Par.?
a smābhipṛcche 'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāptakāmaḥ / (34.1) Par.?
parivrajatpadavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ // (34.2) Par.?
śrībhagavān uvāca / (35.1) Par.?
mayā proktaṃ hi lokasya pramāṇaṃ satyalaukike / (35.2) Par.?
athājani mayā tubhyaṃ yad avocam ṛtaṃ mune // (35.3) Par.?
etan me janma loke 'smin mumukṣūṇāṃ durāśayāt / (36.1) Par.?
prasaṃkhyānāya tattvānāṃ sammatāyātmadarśane // (36.2) Par.?
eṣa ātmapatho 'vyakto naṣṭaḥ kālena bhūyasā / (37.1) Par.?
taṃ pravartayituṃ deham imaṃ viddhi mayā bhṛtam // (37.2) Par.?
gaccha kāmaṃ mayāpṛṣṭo mayi saṃnyastakarmaṇā / (38.1) Par.?
jitvā sudurjayaṃ mṛtyum amṛtatvāya māṃ bhaja // (38.2) Par.?
mām ātmānaṃ svayaṃjyotiḥ sarvabhūtaguhāśayam / (39.1) Par.?
ātmany evātmanā vīkṣya viśoko 'bhayam ṛcchasi // (39.2) Par.?
mātra ādhyātmikīṃ vidyāṃ śamanīṃ sarvakarmaṇām / (40.1) Par.?
vitariṣye yayā cāsau bhayaṃ cātitariṣyati // (40.2) Par.?
maitreya uvāca / (41.1) Par.?
evaṃ samuditas tena kapilena prajāpatiḥ / (41.2) Par.?
dakṣiṇīkṛtya taṃ prīto vanam eva jagāma ha // (41.3) Par.?
vrataṃ sa āsthito maunam ātmaikaśaraṇo muniḥ / (42.1) Par.?
niḥsaṅgo vyacarat kṣoṇīm anagnir aniketanaḥ // (42.2) Par.?
mano brahmaṇi yuñjāno yat tat sadasataḥ param / (43.1) Par.?
guṇāvabhāse viguṇa ekabhaktyānubhāvite // (43.2) Par.?
nirahaṃkṛtir nirmamaś ca nirdvaṃdvaḥ samadṛk svadṛk / (44.1) Par.?
pratyakpraśāntadhīr dhīraḥ praśāntormir ivodadhiḥ // (44.2) Par.?
vāsudeve bhagavati sarvajñe pratyagātmani / (45.1) Par.?
pareṇa bhaktibhāvena labdhātmā muktabandhanaḥ // (45.2) Par.?
ātmānaṃ sarvabhūteṣu bhagavantam avasthitam / (46.1) Par.?
apaśyat sarvabhūtāni bhagavaty api cātmani // (46.2) Par.?
icchādveṣavihīnena sarvatra samacetasā / (47.1) Par.?
bhagavadbhaktiyuktena prāptā bhāgavatī gatiḥ // (47.2) Par.?
Duration=0.23803400993347 secs.