UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 966
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1)
Par.?
atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak / (1.2)
Par.?
yad viditvā vimucyeta puruṣaḥ prākṛtair guṇaiḥ // (1.3)
Par.?
jñānaṃ niḥśreyasārthāya puruṣasyātmadarśanam / (2.1)
Par.?
yad āhur varṇaye tat te hṛdayagranthibhedanam // (2.2)
Par.?
anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ / (3.1)
Par.?
pratyagdhāmā svayaṃjyotir viśvaṃ yena samanvitam // (3.2)
Par.?
sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ / (4.1)
Par.?
yadṛcchayaivopagatām abhyapadyata līlayā // (4.2)
Par.?
guṇair vicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ / (5.1)
Par.?
vilokya mumuhe sadyaḥ sa iha jñānagūhayā // (5.2)
Par.?
evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān / (6.1)
Par.?
karmasu kriyamāṇeṣu guṇair ātmani manyate // (6.2)
Par.?
tad asya saṃsṛtir bandhaḥ pāratantryaṃ ca tatkṛtam / (7.1)
Par.?
bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ // (7.2)
Par.?
kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ / (8.1)
Par.?
bhoktṛtve sukhaduḥkhānāṃ puruṣaṃ prakṛteḥ param // (8.2)
Par.?
devahūtir uvāca / (9.1)
Par.?
prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama / (9.2)
Par.?
brūhi kāraṇayor asya sadasac ca yadātmakam // (9.3)
Par.?
śrībhagavān uvāca / (10.1)
Par.?
yat tat triguṇam avyaktaṃ nityaṃ sadasadātmakam / (10.2)
Par.?
pradhānaṃ prakṛtiṃ prāhur aviśeṣaṃ viśeṣavat // (10.3)
Par.?
pañcabhiḥ pañcabhir brahma caturbhir daśabhis tathā / (11.1)
Par.?
etac caturviṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ // (11.2)
Par.?
mahābhūtāni pañcaiva bhūr āpo 'gnir marun nabhaḥ / (12.1)
Par.?
tanmātrāṇi ca tāvanti gandhādīni matāni me // (12.2)
Par.?
indriyāṇi daśa śrotraṃ tvag dṛg rasananāsikāḥ / (13.1)
Par.?
vāk karau caraṇau meḍhraṃ pāyur daśama ucyate // (13.2)
Par.?
mano buddhir ahaṃkāraś cittam ity antarātmakam / (14.1)
Par.?
caturdhā lakṣyate bhedo vṛttyā lakṣaṇarūpayā // (14.2)
Par.?
etāvān eva saṃkhyāto brahmaṇaḥ saguṇasya ha / (15.1)
Par.?
saṃniveśo mayā prokto yaḥ kālaḥ pañcaviṃśakaḥ // (15.2)
Par.?
prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam / (16.1)
Par.?
ahaṃkāravimūḍhasya kartuḥ prakṛtim īyuṣaḥ // (16.2)
Par.?
prakṛter guṇasāmyasya nirviśeṣasya mānavi / (17.1)
Par.?
ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ // (17.2)
Par.?
antaḥ puruṣarūpeṇa kālarūpeṇa yo bahiḥ / (18.1)
Par.?
samanvety eṣa sattvānāṃ bhagavān ātmamāyayā // (18.2)
Par.?
daivāt kṣubhitadharmiṇyāṃ svasyāṃ yonau paraḥ pumān / (19.1)
Par.?
ādhatta vīryaṃ sāsūta mahattattvaṃ hiraṇmayam // (19.2)
Par.?
viśvam ātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ / (20.1)
Par.?
svatejasāpibat tīvram ātmaprasvāpanaṃ tamaḥ // (20.2)
Par.?
yat tat sattvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam / (21.1)
Par.?
yad āhur vāsudevākhyaṃ cittaṃ tan mahadātmakam // (21.2)
Par.?
svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ / (22.1)
Par.?
vṛttibhir lakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā // (22.2)
Par.?
mahattattvād vikurvāṇād bhagavadvīryasambhavāt / (23.1)
Par.?
kriyāśaktir ahaṃkāras trividhaḥ samapadyata // (23.2)
Par.?
vaikārikas taijasaś ca tāmasaś ca yato bhavaḥ / (24.1)
Par.?
manasaś cendriyāṇāṃ ca bhūtānāṃ mahatām api // (24.2)
Par.?
sahasraśirasaṃ sākṣād yam anantaṃ pracakṣate / (25.1)
Par.?
saṃkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam // (25.2)
Par.?
kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam / (26.1)
Par.?
śāntaghoravimūḍhatvam iti vā syād ahaṃkṛteḥ // (26.2)
Par.?
vaikārikād vikurvāṇān manastattvam ajāyata / (27.1)
Par.?
yat saṃkalpavikalpābhyāṃ vartate kāmasambhavaḥ // (27.2)
Par.?
yad vidur hy aniruddhākhyaṃ hṛṣīkāṇām adhīśvaram / (28.1)
Par.?
śāradendīvaraśyāmaṃ saṃrādhyaṃ yogibhiḥ śanaiḥ // (28.2)
Par.?
taijasāt tu vikurvāṇād buddhitattvam abhūt sati / (29.1)
Par.?
dravyasphuraṇavijñānam indriyāṇām anugrahaḥ // (29.2)
Par.?
saṃśayo 'tha viparyāso niścayaḥ smṛtir eva ca / (30.1)
Par.?
svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak // (30.2)
Par.?
taijasānīndriyāṇy eva kriyājñānavibhāgaśaḥ / (31.1)
Par.?
prāṇasya hi kriyāśaktir buddher vijñānaśaktitā // (31.2)
Par.?
tāmasāc ca vikurvāṇād bhagavadvīryacoditāt / (32.1)
Par.?
śabdamātram abhūt tasmān nabhaḥ śrotraṃ tu śabdagam // (32.2)
Par.?
arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca / (33.1)
Par.?
tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ // (33.2)
Par.?
bhūtānāṃ chidradātṛtvaṃ bahir antaram eva ca / (34.1)
Par.?
prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam // (34.2)
Par.?
nabhasaḥ śabdatanmātrāt kālagatyā vikurvataḥ / (35.1)
Par.?
sparśo 'bhavat tato vāyus tvak sparśasya ca saṃgrahaḥ // (35.2)
Par.?
mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca / (36.1)
Par.?
etat sparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ // (36.2)
Par.?
cālanaṃ vyūhanaṃ prāptir netṛtvaṃ dravyaśabdayoḥ / (37.1)
Par.?
sarvendriyāṇām ātmatvaṃ vāyoḥ karmābhilakṣaṇam // (37.2)
Par.?
vāyoś ca sparśatanmātrād rūpaṃ daiveritād abhūt / (38.1)
Par.?
samutthitaṃ tatas tejaś cakṣū rūpopalambhanam // (38.2)
Par.?
dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvam eva ca / (39.1)
Par.?
tejastvaṃ tejasaḥ sādhvi rūpamātrasya vṛttayaḥ // (39.2)
Par.?
dyotanaṃ pacanaṃ pānam adanaṃ himamardanam / (40.1)
Par.?
tejaso vṛttayas tv etāḥ śoṣaṇaṃ kṣut tṛḍ eva ca // (40.2)
Par.?
rūpamātrād vikurvāṇāt tejaso daivacoditāt / (41.1)
Par.?
rasamātram abhūt tasmād ambho jihvā rasagrahaḥ // (41.2)
Par.?
kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā / (42.1)
Par.?
bhautikānāṃ vikāreṇa rasa eko vibhidyate // (42.2)
Par.?
kledanaṃ piṇḍanaṃ tṛptiḥ prāṇanāpyāyanondanam / (43.1)
Par.?
tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ // (43.2)
Par.?
rasamātrād vikurvāṇād ambhaso daivacoditāt / (44.1)
Par.?
gandhamātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ // (44.2)
Par.?
karambhapūtisaurabhyaśāntogrāmlādibhiḥ pṛthak / (45.1)
Par.?
dravyāvayavavaiṣamyād gandha eko vibhidyate // (45.2)
Par.?
bhāvanaṃ brahmaṇaḥ sthānaṃ dhāraṇaṃ sadviśeṣaṇam / (46.1)
Par.?
sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam // (46.2)
Par.?
nabhoguṇaviśeṣo 'rtho yasya tac chrotram ucyate / (47.1)
Par.?
vāyor guṇaviśeṣo 'rtho yasya tat sparśanaṃ viduḥ // (47.2)
Par.?
tejoguṇaviśeṣo 'rtho yasya tac cakṣur ucyate / (48.1)
Par.?
ambhoguṇaviśeṣo 'rtho yasya tad rasanaṃ viduḥ / (48.2)
Par.?
bhūmer guṇaviśeṣo 'rtho yasya sa ghrāṇa ucyate // (48.3)
Par.?
parasya dṛśyate dharmo hy aparasmin samanvayāt / (49.1)
Par.?
ato viśeṣo bhāvānāṃ bhūmāv evopalakṣyate // (49.2)
Par.?
etāny asaṃhatya yadā mahadādīni sapta vai / (50.1)
Par.?
kālakarmaguṇopeto jagadādir upāviśat // (50.2)
Par.?
tatas tenānuviddhebhyo yuktebhyo 'ṇḍam acetanam / (51.1)
Par.?
utthitaṃ puruṣo yasmād udatiṣṭhad asau virāṭ // (51.2)
Par.?
etad aṇḍaṃ viśeṣākhyaṃ kramavṛddhair daśottaraiḥ / (52.1)
Par.?
toyādibhiḥ parivṛtaṃ pradhānenāvṛtair bahiḥ / (52.2) Par.?
yatra lokavitāno 'yaṃ rūpaṃ bhagavato hareḥ // (52.3)
Par.?
hiraṇmayād aṇḍakośād utthāya salile śayāt / (53.1)
Par.?
tam āviśya mahādevo bahudhā nirbibheda kham // (53.2)
Par.?
nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat / (54.1)
Par.?
vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ // (54.2)
Par.?
ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ / (55.1)
Par.?
tasmāt sūryo nyabhidyetāṃ karṇau śrotraṃ tato diśaḥ // (55.2)
Par.?
nirbibheda virājas tvagromaśmaśrvādayas tataḥ / (56.1)
Par.?
tata oṣadhayaś cāsan śiśnaṃ nirbibhide tataḥ // (56.2)
Par.?
retas tasmād āpa āsan nirabhidyata vai gudam / (57.1)
Par.?
gudād apāno 'pānāc ca mṛtyur lokabhayaṃkaraḥ // (57.2)
Par.?
hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ / (58.1)
Par.?
pādau ca nirabhidyetāṃ gatis tābhyāṃ tato hariḥ // (58.2)
Par.?
nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam / (59.1)
Par.?
nadyas tataḥ samabhavann udaraṃ nirabhidyata // (59.2)
Par.?
kṣutpipāse tataḥ syātāṃ samudras tv etayor abhūt / (60.1)
Par.?
athāsya hṛdayaṃ bhinnaṃ hṛdayān mana utthitam // (60.2)
Par.?
manasaś candramā jāto buddhir buddher girāṃ patiḥ / (61.1)
Par.?
ahaṃkāras tato rudraś cittaṃ caityas tato 'bhavat // (61.2)
Par.?
ete hy abhyutthitā devā naivāsyotthāpane 'śakan / (62.1)
Par.?
punar āviviśuḥ khāni tam utthāpayituṃ kramāt // (62.2)
Par.?
vahnir vācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ / (63.1)
Par.?
ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ // (63.2)
Par.?
akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ / (64.1)
Par.?
śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ // (64.2)
Par.?
tvacaṃ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ / (65.1)
Par.?
retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ // (65.2)
Par.?
gudaṃ mṛtyur apānena nodatiṣṭhat tadā virāṭ / (66.1)
Par.?
hastāv indro balenaiva nodatiṣṭhat tadā virāṭ // (66.2)
Par.?
viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ / (67.1)
Par.?
nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ // (67.2)
Par.?
kṣuttṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ / (68.1)
Par.?
hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ // (68.2)
Par.?
buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ / (69.1)
Par.?
rudro 'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ // (69.2)
Par.?
cittena hṛdayaṃ caityaḥ kṣetrajñaḥ prāviśad yadā / (70.1)
Par.?
virāṭ tadaiva puruṣaḥ salilād udatiṣṭhata // (70.2)
Par.?
yathā prasuptaṃ puruṣaṃ prāṇendriyamanodhiyaḥ / (71.1)
Par.?
prabhavanti vinā yena notthāpayitum ojasā // (71.2)
Par.?
tam asmin pratyagātmānaṃ dhiyā yogapravṛttayā / (72.1)
Par.?
bhaktyā viraktyā jñānena vivicyātmani cintayet // (72.2)
Par.?
Duration=0.26721215248108 secs.