Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 966
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak / (1.2) Par.?
yad viditvā vimucyeta puruṣaḥ prākṛtair guṇaiḥ // (1.3) Par.?
jñānaṃ niḥśreyasārthāya puruṣasyātmadarśanam / (2.1) Par.?
yad āhur varṇaye tat te hṛdayagranthibhedanam // (2.2) Par.?
anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ / (3.1) Par.?
pratyagdhāmā svayaṃjyotir viśvaṃ yena samanvitam // (3.2) Par.?
sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ / (4.1) Par.?
yadṛcchayaivopagatām abhyapadyata līlayā // (4.2) Par.?
guṇair vicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ / (5.1) Par.?
vilokya mumuhe sadyaḥ sa iha jñānagūhayā // (5.2) Par.?
evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān / (6.1) Par.?
karmasu kriyamāṇeṣu guṇair ātmani manyate // (6.2) Par.?
tad asya saṃsṛtir bandhaḥ pāratantryaṃ ca tatkṛtam / (7.1) Par.?
bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ // (7.2) Par.?
kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ / (8.1) Par.?
bhoktṛtve sukhaduḥkhānāṃ puruṣaṃ prakṛteḥ param // (8.2) Par.?
devahūtir uvāca / (9.1) Par.?
prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama / (9.2) Par.?
brūhi kāraṇayor asya sadasac ca yadātmakam // (9.3) Par.?
śrībhagavān uvāca / (10.1) Par.?
yat tat triguṇam avyaktaṃ nityaṃ sadasadātmakam / (10.2) Par.?
pradhānaṃ prakṛtiṃ prāhur aviśeṣaṃ viśeṣavat // (10.3) Par.?
pañcabhiḥ pañcabhir brahma caturbhir daśabhis tathā / (11.1) Par.?
etac caturviṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ // (11.2) Par.?
mahābhūtāni pañcaiva bhūr āpo 'gnir marun nabhaḥ / (12.1) Par.?
tanmātrāṇi ca tāvanti gandhādīni matāni me // (12.2) Par.?
indriyāṇi daśa śrotraṃ tvag dṛg rasananāsikāḥ / (13.1) Par.?
vāk karau caraṇau meḍhraṃ pāyur daśama ucyate // (13.2) Par.?
mano buddhir ahaṃkāraś cittam ity antarātmakam / (14.1) Par.?
caturdhā lakṣyate bhedo vṛttyā lakṣaṇarūpayā // (14.2) Par.?
etāvān eva saṃkhyāto brahmaṇaḥ saguṇasya ha / (15.1) Par.?
saṃniveśo mayā prokto yaḥ kālaḥ pañcaviṃśakaḥ // (15.2) Par.?
prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam / (16.1) Par.?
ahaṃkāravimūḍhasya kartuḥ prakṛtim īyuṣaḥ // (16.2) Par.?
prakṛter guṇasāmyasya nirviśeṣasya mānavi / (17.1) Par.?
ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ // (17.2) Par.?
antaḥ puruṣarūpeṇa kālarūpeṇa yo bahiḥ / (18.1) Par.?
samanvety eṣa sattvānāṃ bhagavān ātmamāyayā // (18.2) Par.?
daivāt kṣubhitadharmiṇyāṃ svasyāṃ yonau paraḥ pumān / (19.1) Par.?
ādhatta vīryaṃ sāsūta mahattattvaṃ hiraṇmayam // (19.2) Par.?
viśvam ātmagataṃ vyañjan kūṭastho jagadaṅkuraḥ / (20.1) Par.?
svatejasāpibat tīvram ātmaprasvāpanaṃ tamaḥ // (20.2) Par.?
yat tat sattvaguṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam / (21.1) Par.?
yad āhur vāsudevākhyaṃ cittaṃ tan mahadātmakam // (21.2) Par.?
svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ / (22.1) Par.?
vṛttibhir lakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā // (22.2) Par.?
mahattattvād vikurvāṇād bhagavadvīryasambhavāt / (23.1) Par.?
kriyāśaktir ahaṃkāras trividhaḥ samapadyata // (23.2) Par.?
vaikārikas taijasaś ca tāmasaś ca yato bhavaḥ / (24.1) Par.?
manasaś cendriyāṇāṃ ca bhūtānāṃ mahatām api // (24.2) Par.?
sahasraśirasaṃ sākṣād yam anantaṃ pracakṣate / (25.1) Par.?
saṃkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam // (25.2) Par.?
kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam / (26.1) Par.?
śāntaghoravimūḍhatvam iti vā syād ahaṃkṛteḥ // (26.2) Par.?
vaikārikād vikurvāṇān manastattvam ajāyata / (27.1) Par.?
yat saṃkalpavikalpābhyāṃ vartate kāmasambhavaḥ // (27.2) Par.?
yad vidur hy aniruddhākhyaṃ hṛṣīkāṇām adhīśvaram / (28.1) Par.?
śāradendīvaraśyāmaṃ saṃrādhyaṃ yogibhiḥ śanaiḥ // (28.2) Par.?
taijasāt tu vikurvāṇād buddhitattvam abhūt sati / (29.1) Par.?
dravyasphuraṇavijñānam indriyāṇām anugrahaḥ // (29.2) Par.?
saṃśayo 'tha viparyāso niścayaḥ smṛtir eva ca / (30.1) Par.?
svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak // (30.2) Par.?
taijasānīndriyāṇy eva kriyājñānavibhāgaśaḥ / (31.1) Par.?
prāṇasya hi kriyāśaktir buddher vijñānaśaktitā // (31.2) Par.?
tāmasāc ca vikurvāṇād bhagavadvīryacoditāt / (32.1) Par.?
śabdamātram abhūt tasmān nabhaḥ śrotraṃ tu śabdagam // (32.2) Par.?
arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca / (33.1) Par.?
tanmātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ // (33.2) Par.?
bhūtānāṃ chidradātṛtvaṃ bahir antaram eva ca / (34.1) Par.?
prāṇendriyātmadhiṣṇyatvaṃ nabhaso vṛttilakṣaṇam // (34.2) Par.?
nabhasaḥ śabdatanmātrāt kālagatyā vikurvataḥ / (35.1) Par.?
sparśo 'bhavat tato vāyus tvak sparśasya ca saṃgrahaḥ // (35.2) Par.?
mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca / (36.1) Par.?
etat sparśasya sparśatvaṃ tanmātratvaṃ nabhasvataḥ // (36.2) Par.?
cālanaṃ vyūhanaṃ prāptir netṛtvaṃ dravyaśabdayoḥ / (37.1) Par.?
sarvendriyāṇām ātmatvaṃ vāyoḥ karmābhilakṣaṇam // (37.2) Par.?
vāyoś ca sparśatanmātrād rūpaṃ daiveritād abhūt / (38.1) Par.?
samutthitaṃ tatas tejaś cakṣū rūpopalambhanam // (38.2) Par.?
dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvam eva ca / (39.1) Par.?
tejastvaṃ tejasaḥ sādhvi rūpamātrasya vṛttayaḥ // (39.2) Par.?
dyotanaṃ pacanaṃ pānam adanaṃ himamardanam / (40.1) Par.?
tejaso vṛttayas tv etāḥ śoṣaṇaṃ kṣut tṛḍ eva ca // (40.2) Par.?
rūpamātrād vikurvāṇāt tejaso daivacoditāt / (41.1) Par.?
rasamātram abhūt tasmād ambho jihvā rasagrahaḥ // (41.2) Par.?
kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā / (42.1) Par.?
bhautikānāṃ vikāreṇa rasa eko vibhidyate // (42.2) Par.?
kledanaṃ piṇḍanaṃ tṛptiḥ prāṇanāpyāyanondanam / (43.1) Par.?
tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ // (43.2) Par.?
rasamātrād vikurvāṇād ambhaso daivacoditāt / (44.1) Par.?
gandhamātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ // (44.2) Par.?
karambhapūtisaurabhyaśāntogrāmlādibhiḥ pṛthak / (45.1) Par.?
dravyāvayavavaiṣamyād gandha eko vibhidyate // (45.2) Par.?
bhāvanaṃ brahmaṇaḥ sthānaṃ dhāraṇaṃ sadviśeṣaṇam / (46.1) Par.?
sarvasattvaguṇodbhedaḥ pṛthivīvṛttilakṣaṇam // (46.2) Par.?
nabhoguṇaviśeṣo 'rtho yasya tac chrotram ucyate / (47.1) Par.?
vāyor guṇaviśeṣo 'rtho yasya tat sparśanaṃ viduḥ // (47.2) Par.?
tejoguṇaviśeṣo 'rtho yasya tac cakṣur ucyate / (48.1) Par.?
ambhoguṇaviśeṣo 'rtho yasya tad rasanaṃ viduḥ / (48.2) Par.?
bhūmer guṇaviśeṣo 'rtho yasya sa ghrāṇa ucyate // (48.3) Par.?
parasya dṛśyate dharmo hy aparasmin samanvayāt / (49.1) Par.?
ato viśeṣo bhāvānāṃ bhūmāv evopalakṣyate // (49.2) Par.?
etāny asaṃhatya yadā mahadādīni sapta vai / (50.1) Par.?
kālakarmaguṇopeto jagadādir upāviśat // (50.2) Par.?
tatas tenānuviddhebhyo yuktebhyo 'ṇḍam acetanam / (51.1) Par.?
utthitaṃ puruṣo yasmād udatiṣṭhad asau virāṭ // (51.2) Par.?
etad aṇḍaṃ viśeṣākhyaṃ kramavṛddhair daśottaraiḥ / (52.1) Par.?
toyādibhiḥ parivṛtaṃ pradhānenāvṛtair bahiḥ / (52.2) Par.?
yatra lokavitāno 'yaṃ rūpaṃ bhagavato hareḥ // (52.3) Par.?
hiraṇmayād aṇḍakośād utthāya salile śayāt / (53.1) Par.?
tam āviśya mahādevo bahudhā nirbibheda kham // (53.2) Par.?
nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat / (54.1) Par.?
vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ // (54.2) Par.?
ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ / (55.1) Par.?
tasmāt sūryo nyabhidyetāṃ karṇau śrotraṃ tato diśaḥ // (55.2) Par.?
nirbibheda virājas tvagromaśmaśrvādayas tataḥ / (56.1) Par.?
tata oṣadhayaś cāsan śiśnaṃ nirbibhide tataḥ // (56.2) Par.?
retas tasmād āpa āsan nirabhidyata vai gudam / (57.1) Par.?
gudād apāno 'pānāc ca mṛtyur lokabhayaṃkaraḥ // (57.2) Par.?
hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ / (58.1) Par.?
pādau ca nirabhidyetāṃ gatis tābhyāṃ tato hariḥ // (58.2) Par.?
nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam / (59.1) Par.?
nadyas tataḥ samabhavann udaraṃ nirabhidyata // (59.2) Par.?
kṣutpipāse tataḥ syātāṃ samudras tv etayor abhūt / (60.1) Par.?
athāsya hṛdayaṃ bhinnaṃ hṛdayān mana utthitam // (60.2) Par.?
manasaś candramā jāto buddhir buddher girāṃ patiḥ / (61.1) Par.?
ahaṃkāras tato rudraś cittaṃ caityas tato 'bhavat // (61.2) Par.?
ete hy abhyutthitā devā naivāsyotthāpane 'śakan / (62.1) Par.?
punar āviviśuḥ khāni tam utthāpayituṃ kramāt // (62.2) Par.?
vahnir vācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ / (63.1) Par.?
ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ // (63.2) Par.?
akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ / (64.1) Par.?
śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ // (64.2) Par.?
tvacaṃ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ / (65.1) Par.?
retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ // (65.2) Par.?
gudaṃ mṛtyur apānena nodatiṣṭhat tadā virāṭ / (66.1) Par.?
hastāv indro balenaiva nodatiṣṭhat tadā virāṭ // (66.2) Par.?
viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ / (67.1) Par.?
nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ // (67.2) Par.?
kṣuttṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ / (68.1) Par.?
hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ // (68.2) Par.?
buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ / (69.1) Par.?
rudro 'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ // (69.2) Par.?
cittena hṛdayaṃ caityaḥ kṣetrajñaḥ prāviśad yadā / (70.1) Par.?
virāṭ tadaiva puruṣaḥ salilād udatiṣṭhata // (70.2) Par.?
yathā prasuptaṃ puruṣaṃ prāṇendriyamanodhiyaḥ / (71.1) Par.?
prabhavanti vinā yena notthāpayitum ojasā // (71.2) Par.?
tam asmin pratyagātmānaṃ dhiyā yogapravṛttayā / (72.1) Par.?
bhaktyā viraktyā jñānena vivicyātmani cintayet // (72.2) Par.?
Duration=0.2444019317627 secs.