Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 968
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1) Par.?
yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje / (1.2) Par.?
mano yenaiva vidhinā prasannaṃ yāti satpatham // (1.3) Par.?
svadharmācaraṇaṃ śaktyā vidharmāc ca nivartanam / (2.1) Par.?
daivāl labdhena saṃtoṣa ātmaviccaraṇārcanam // (2.2) Par.?
grāmyadharmanivṛttiś ca mokṣadharmaratis tathā / (3.1) Par.?
mitamedhyādanaṃ śaśvad viviktakṣemasevanam // (3.2) Par.?
ahiṃsā satyam asteyaṃ yāvadarthaparigrahaḥ / (4.1) Par.?
brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam // (4.2) Par.?
maunaṃ sadāsanajayaḥ sthairyaṃ prāṇajayaḥ śanaiḥ / (5.1) Par.?
pratyāhāraś cendriyāṇāṃ viṣayān manasā hṛdi // (5.2) Par.?
svadhiṣṇyānām ekadeśe manasā prāṇadhāraṇam / (6.1) Par.?
vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ // (6.2) Par.?
etair anyaiś ca pathibhir mano duṣṭam asatpatham / (7.1) Par.?
buddhyā yuñjīta śanakair jitaprāṇo hy atandritaḥ // (7.2) Par.?
śucau deśe pratiṣṭhāpya vijitāsana āsanam / (8.1) Par.?
tasmin svasti samāsīna ṛjukāyaḥ samabhyaset // (8.2) Par.?
prāṇasya śodhayen mārgaṃ pūrakumbhakarecakaiḥ / (9.1) Par.?
pratikūlena vā cittaṃ yathā sthiram acañcalam // (9.2) Par.?
mano 'cirāt syād virajaṃ jitaśvāsasya yoginaḥ / (10.1) Par.?
vāyvagnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam // (10.2) Par.?
prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣān / (11.1) Par.?
pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān // (11.2) Par.?
yadā manaḥ svaṃ virajaṃ yogena susamāhitam / (12.1) Par.?
kāṣṭhāṃ bhagavato dhyāyet svanāsāgrāvalokanaḥ // (12.2) Par.?
prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam / (13.1) Par.?
nīlotpaladalaśyāmaṃ śaṅkhacakragadādharam // (13.2) Par.?
lasatpaṅkajakiñjalkapītakauśeyavāsasam / (14.1) Par.?
śrīvatsavakṣasaṃ bhrājatkaustubhāmuktakaṃdharam // (14.2) Par.?
mattadvirephakalayā parītaṃ vanamālayā / (15.1) Par.?
parārdhyahāravalayakirīṭāṅgadanūpuram // (15.2) Par.?
kāñcīguṇollasacchroṇiṃ hṛdayāmbhojaviṣṭaram / (16.1) Par.?
darśanīyatamaṃ śāntaṃ manonayanavardhanam // (16.2) Par.?
apīcyadarśanaṃ śaśvat sarvalokanamaskṛtam / (17.1) Par.?
santaṃ vayasi kaiśore bhṛtyānugrahakātaram // (17.2) Par.?
kīrtanyatīrthayaśasaṃ puṇyaślokayaśaskaram / (18.1) Par.?
dhyāyed devaṃ samagrāṅgaṃ yāvan na cyavate manaḥ // (18.2) Par.?
sthitaṃ vrajantam āsīnaṃ śayānaṃ vā guhāśayam / (19.1) Par.?
prekṣaṇīyehitaṃ dhyāyec chuddhabhāvena cetasā // (19.2) Par.?
tasmin labdhapadaṃ cittaṃ sarvāvayavasaṃsthitam / (20.1) Par.?
vilakṣyaikatra saṃyuñjyād aṅge bhagavato muniḥ // (20.2) Par.?
saṃcintayed bhagavataś caraṇāravindaṃ vajrāṅkuśadhvajasaroruhalāñchanāḍhyam / (21.1) Par.?
uttuṅgaraktavilasannakhacakravālajyotsnābhir āhatamahaddhṛdayāndhakāram // (21.2) Par.?
yacchaucaniḥsṛtasaritpravarodakena tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt / (22.1) Par.?
dhyātur manaḥśamalaśailanisṛṣṭavajraṃ dhyāyec ciraṃ bhagavataś caraṇāravindam // (22.2) Par.?
jānudvayaṃ jalajalocanayā jananyā lakṣmyākhilasya suravanditayā vidhātuḥ / (23.1) Par.?
ūrvor nidhāya karapallavarociṣā yat saṃlālitaṃ hṛdi vibhor abhavasya kuryāt // (23.2) Par.?
ūrū suparṇabhujayor adhi śobhamānāv ojonidhī atasikākusumāvabhāsau / (24.1) Par.?
vyālambipītavaravāsasi vartamānakāñcīkalāpaparirambhi nitambabimbam // (24.2) Par.?
nābhihradaṃ bhuvanakośaguhodarasthaṃ yatrātmayonidhiṣaṇākhilalokapadmam / (25.1) Par.?
vyūḍhaṃ harinmaṇivṛṣastanayor amuṣya dhyāyed dvayaṃ viśadahāramayūkhagauram // (25.2) Par.?
vakṣo 'dhivāsam ṛṣabhasya mahāvibhūteḥ puṃsāṃ manonayananirvṛtim ādadhānam / (26.1) Par.?
kaṇṭhaṃ ca kaustubhamaṇer adhibhūṣaṇārthaṃ kuryān manasy akhilalokanamaskṛtasya // (26.2) Par.?
bāhūṃś ca mandaragireḥ parivartanena nirṇiktabāhuvalayān adhilokapālān / (27.1) Par.?
saṃcintayed daśaśatāram asahyatejaḥ śaṅkhaṃ ca tatkarasaroruharājahaṃsam // (27.2) Par.?
kaumodakīṃ bhagavato dayitāṃ smareta digdhām arātibhaṭaśoṇitakardamena / (28.1) Par.?
mālāṃ madhuvratavarūthagiropaghuṣṭāṃ caityasya tattvam amalaṃ maṇim asya kaṇṭhe // (28.2) Par.?
bhṛtyānukampitadhiyeha gṛhītamūrteḥ saṃcintayed bhagavato vadanāravindam / (29.1) Par.?
yad visphuranmakarakuṇḍalavalgitena vidyotitāmalakapolam udāranāsam // (29.2) Par.?
yac chrīniketam alibhiḥ parisevyamānaṃ bhūtyā svayā kuṭilakuntalavṛndajuṣṭam / (30.1) Par.?
mīnadvayāśrayam adhikṣipad abjanetraṃ dhyāyen manomayam atandrita ullasadbhru // (30.2) Par.?
tasyāvalokam adhikaṃ kṛpayātighoratāpatrayopaśamanāya nisṛṣṭam akṣṇoḥ / (31.1) Par.?
snigdhasmitānuguṇitaṃ vipulaprasādaṃ dhyāyec ciraṃ vipulabhāvanayā guhāyām // (31.2) Par.?
hāsaṃ harer avanatākhilalokatīvraśokāśrusāgaraviśoṣaṇam atyudāram / (32.1) Par.?
sammohanāya racitaṃ nijamāyayāsya bhrūmaṇḍalaṃ munikṛte makaradhvajasya // (32.2) Par.?
dhyānāyanaṃ prahasitaṃ bahulādharoṣṭhabhāsāruṇāyitatanudvijakundapaṅkti / (33.1) Par.?
dhyāyet svadehakuhare 'vasitasya viṣṇor bhaktyārdrayārpitamanā na pṛthag didṛkṣet // (33.2) Par.?
evaṃ harau bhagavati pratilabdhabhāvo bhaktyā dravaddhṛdaya utpulakaḥ pramodāt / (34.1) Par.?
autkaṇṭhyabāṣpakalayā muhur ardyamānas tac cāpi cittabaḍiśaṃ śanakair viyuṅkte // (34.2) Par.?
muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ nirvāṇam ṛcchati manaḥ sahasā yathārciḥ / (35.1) Par.?
ātmānam atra puruṣo 'vyavadhānam ekam anvīkṣate pratinivṛttaguṇapravāhaḥ // (35.2) Par.?
so 'py etayā caramayā manaso nivṛttyā tasmin mahimny avasitaḥ sukhaduḥkhabāhye / (36.1) Par.?
hetutvam apy asati kartari duḥkhayor yat svātman vidhatta upalabdhaparātmakāṣṭhaḥ // (36.2) Par.?
dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ vā siddho vipaśyati yato 'dhyagamat svarūpam / (37.1) Par.?
daivād upetam atha daivavaśād apetaṃ vāso yathā parikṛtaṃ madirāmadāndhaḥ // (37.2) Par.?
deho 'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ / (38.1) Par.?
taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ // (38.2) Par.?
yathā putrāc ca vittāc ca pṛthaṅ martyaḥ pratīyate / (39.1) Par.?
apy ātmatvenābhimatād dehādeḥ puruṣas tathā // (39.2) Par.?
yatholmukād visphuliṅgād dhūmād vāpi svasambhavāt / (40.1) Par.?
apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt // (40.2) Par.?
bhūtendriyāntaḥkaraṇāt pradhānāj jīvasaṃjñitāt / (41.1) Par.?
ātmā tathā pṛthag draṣṭā bhagavān brahmasaṃjñitaḥ // (41.2) Par.?
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani / (42.1) Par.?
īkṣetānanyabhāvena bhūteṣv iva tadātmatām // (42.2) Par.?
svayoniṣu yathā jyotir ekaṃ nānā pratīyate / (43.1) Par.?
yonīnāṃ guṇavaiṣamyāt tathātmā prakṛtau sthitaḥ // (43.2) Par.?
tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sadasadātmikām / (44.1) Par.?
durvibhāvyāṃ parābhāvya svarūpeṇāvatiṣṭhate // (44.2) Par.?
Duration=0.23389792442322 secs.