Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 969
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devahūtir uvāca / (1.1) Par.?
lakṣaṇaṃ mahadādīnāṃ prakṛteḥ puruṣasya ca / (1.2) Par.?
svarūpaṃ lakṣyate 'mīṣāṃ yena tatpāramārthikam // (1.3) Par.?
yathā sāṃkhyeṣu kathitaṃ yanmūlaṃ tat pracakṣate / (2.1) Par.?
bhaktiyogasya me mārgaṃ brūhi vistaraśaḥ prabho // (2.2) Par.?
virāgo yena puruṣo bhagavan sarvato bhavet / (3.1) Par.?
ācakṣva jīvalokasya vividhā mama saṃsṛtīḥ // (3.2) Par.?
kālasyeśvararūpasya pareṣāṃ ca parasya te / (4.1) Par.?
svarūpaṃ bata kurvanti yaddhetoḥ kuśalaṃ janāḥ // (4.2) Par.?
lokasya mithyābhimater acakṣuṣaś ciraṃ prasuptasya tamasy anāśraye / (5.1) Par.?
śrāntasya karmasv anuviddhayā dhiyā tvam āvirāsīḥ kila yogabhāskaraḥ // (5.2) Par.?
maitreya uvāca / (6.1) Par.?
iti mātur vacaḥ ślakṣṇaṃ pratinandya mahāmuniḥ / (6.2) Par.?
ābabhāṣe kuruśreṣṭha prītas tāṃ karuṇārditaḥ // (6.3) Par.?
śrībhagavān uvāca / (7.1) Par.?
bhaktiyogo bahuvidho mārgair bhāmini bhāvyate / (7.2) Par.?
svabhāvaguṇamārgeṇa puṃsāṃ bhāvo vibhidyate // (7.3) Par.?
abhisaṃdhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā / (8.1) Par.?
saṃrambhī bhinnadṛg bhāvaṃ mayi kuryāt sa tāmasaḥ // (8.2) Par.?
viṣayān abhisaṃdhāya yaśa aiśvaryam eva vā / (9.1) Par.?
arcādāv arcayed yo māṃ pṛthagbhāvaḥ sa rājasaḥ // (9.2) Par.?
karmanirhāram uddiśya parasmin vā tadarpaṇam / (10.1) Par.?
yajed yaṣṭavyam iti vā pṛthagbhāvaḥ sa sāttvikaḥ // (10.2) Par.?
madguṇaśrutimātreṇa mayi sarvaguhāśaye / (11.1) Par.?
manogatir avicchinnā yathā gaṅgāmbhaso 'mbudhau // (11.2) Par.?
lakṣaṇaṃ bhaktiyogasya nirguṇasya hy udāhṛtam / (12.1) Par.?
ahaituky avyavahitā yā bhaktiḥ puruṣottame // (12.2) Par.?
sālokyasārṣṭisāmīpyasārūpyaikatvam apy uta / (13.1) Par.?
dīyamānaṃ na gṛhṇanti vinā matsevanaṃ janāḥ // (13.2) Par.?
sa eva bhaktiyogākhya ātyantika udāhṛtaḥ / (14.1) Par.?
yenātivrajya triguṇaṃ madbhāvāyopapadyate // (14.2) Par.?
niṣevitenānimittena svadharmeṇa mahīyasā / (15.1) Par.?
kriyāyogena śastena nātihiṃsreṇa nityaśaḥ // (15.2) Par.?
maddhiṣṇyadarśanasparśapūjāstutyabhivandanaiḥ / (16.1) Par.?
bhūteṣu madbhāvanayā sattvenāsaṃgamena ca // (16.2) Par.?
mahatāṃ bahumānena dīnānām anukampayā / (17.1) Par.?
maitryā caivātmatulyeṣu yamena niyamena ca // (17.2) Par.?
ādhyātmikānuśravaṇān nāmasaṃkīrtanāc ca me / (18.1) Par.?
ārjavenāryasaṅgena nirahaṃkriyayā tathā // (18.2) Par.?
maddharmaṇo guṇair etaiḥ parisaṃśuddha āśayaḥ / (19.1) Par.?
puruṣasyāñjasābhyeti śrutamātraguṇaṃ hi mām // (19.2) Par.?
yathā vātaratho ghrāṇam āvṛṅkte gandha āśayāt / (20.1) Par.?
evaṃ yogarataṃ ceta ātmānam avikāri yat // (20.2) Par.?
ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā / (21.1) Par.?
tam avajñāya māṃ martyaḥ kurute 'rcāviḍambanam // (21.2) Par.?
yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram / (22.1) Par.?
hitvārcāṃ bhajate mauḍhyād bhasmany eva juhoti saḥ // (22.2) Par.?
dviṣataḥ parakāye māṃ mānino bhinnadarśinaḥ / (23.1) Par.?
bhūteṣu baddhavairasya na manaḥ śāntim ṛcchati // (23.2) Par.?
aham uccāvacair dravyaiḥ kriyayotpannayānaghe / (24.1) Par.?
naiva tuṣye 'rcito 'rcāyāṃ bhūtagrāmāvamāninaḥ // (24.2) Par.?
arcādāv arcayet tāvad īśvaraṃ māṃ svakarmakṛt / (25.1) Par.?
yāvan na veda svahṛdi sarvabhūteṣv avasthitam // (25.2) Par.?
ātmanaś ca parasyāpi yaḥ karoty antarodaram / (26.1) Par.?
tasya bhinnadṛśo mṛtyur vidadhe bhayam ulbaṇam // (26.2) Par.?
atha māṃ sarvabhūteṣu bhūtātmānaṃ kṛtālayam / (27.1) Par.?
arhayed dānamānābhyāṃ maitryābhinnena cakṣuṣā // (27.2) Par.?
jīvāḥ śreṣṭhā hy ajīvānāṃ tataḥ prāṇabhṛtaḥ śubhe / (28.1) Par.?
tataḥ sacittāḥ pravarās tataś cendriyavṛttayaḥ // (28.2) Par.?
tatrāpi sparśavedibhyaḥ pravarā rasavedinaḥ / (29.1) Par.?
tebhyo gandhavidaḥ śreṣṭhās tataḥ śabdavido varāḥ // (29.2) Par.?
rūpabhedavidas tatra tataś cobhayatodataḥ / (30.1) Par.?
teṣāṃ bahupadāḥ śreṣṭhāś catuṣpādas tato dvipāt // (30.2) Par.?
tato varṇāś ca catvāras teṣāṃ brāhmaṇa uttamaḥ / (31.1) Par.?
brāhmaṇeṣv api vedajño hy arthajño 'bhyadhikas tataḥ // (31.2) Par.?
arthajñāt saṃśayacchettā tataḥ śreyān svakarmakṛt / (32.1) Par.?
muktasaṅgas tato bhūyān adogdhā dharmam ātmanaḥ // (32.2) Par.?
tasmān mayy arpitāśeṣakriyārthātmā nirantaraḥ / (33.1) Par.?
mayy arpitātmanaḥ puṃso mayi saṃnyastakarmaṇaḥ / (33.2) Par.?
na paśyāmi paraṃ bhūtam akartuḥ samadarśanāt // (33.3) Par.?
manasaitāni bhūtāni praṇamed bahumānayan / (34.1) Par.?
īśvaro jīvakalayā praviṣṭo bhagavān iti // (34.2) Par.?
bhaktiyogaś ca yogaś ca mayā mānavy udīritaḥ / (35.1) Par.?
yayor ekatareṇaiva puruṣaḥ puruṣaṃ vrajet // (35.2) Par.?
etad bhagavato rūpaṃ brahmaṇaḥ paramātmanaḥ / (36.1) Par.?
paraṃ pradhānaṃ puruṣaṃ daivaṃ karmaviceṣṭitam // (36.2) Par.?
rūpabhedāspadaṃ divyaṃ kāla ity abhidhīyate / (37.1) Par.?
bhūtānāṃ mahadādīnāṃ yato bhinnadṛśāṃ bhayam // (37.2) Par.?
yo 'ntaḥ praviśya bhūtāni bhūtair atty akhilāśrayaḥ / (38.1) Par.?
sa viṣṇvākhyo 'dhiyajño 'sau kālaḥ kalayatāṃ prabhuḥ // (38.2) Par.?
na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ / (39.1) Par.?
āviśaty apramatto 'sau pramattaṃ janam antakṛt // (39.2) Par.?
yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt / (40.1) Par.?
yadbhayād varṣate devo bhagaṇo bhāti yadbhayāt // (40.2) Par.?
yad vanaspatayo bhītā latāś cauṣadhibhiḥ saha / (41.1) Par.?
sve sve kāle 'bhigṛhṇanti puṣpāṇi ca phalāni ca // (41.2) Par.?
sravanti sarito bhītā notsarpaty udadhir yataḥ / (42.1) Par.?
agnir indhe sagiribhir bhūr na majjati yadbhayāt // (42.2) Par.?
nabho dadāti śvasatāṃ padaṃ yanniyamād adaḥ / (43.1) Par.?
lokaṃ svadehaṃ tanute mahān saptabhir āvṛtam // (43.2) Par.?
guṇābhimānino devāḥ sargādiṣv asya yadbhayāt / (44.1) Par.?
vartante 'nuyugaṃ yeṣāṃ vaśa etac carācaram // (44.2) Par.?
so 'nanto 'ntakaraḥ kālo 'nādir ādikṛd avyayaḥ / (45.1) Par.?
janaṃ janena janayan mārayan mṛtyunāntakam // (45.2) Par.?
Duration=0.13985013961792 secs.