Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 970
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kapila uvāca / (1.1) Par.?
tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam / (1.2) Par.?
kālyamāno 'pi balino vāyor iva ghanāvaliḥ // (1.3) Par.?
yaṃ yam artham upādatte duḥkhena sukhahetave / (2.1) Par.?
taṃ taṃ dhunoti bhagavān pumān śocati yatkṛte // (2.2) Par.?
yad adhruvasya dehasya sānubandhasya durmatiḥ / (3.1) Par.?
dhruvāṇi manyate mohād gṛhakṣetravasūni ca // (3.2) Par.?
jantur vai bhava etasmin yāṃ yāṃ yonim anuvrajet / (4.1) Par.?
tasyāṃ tasyāṃ sa labhate nirvṛtiṃ na virajyate // (4.2) Par.?
narakastho 'pi dehaṃ vai na pumāṃs tyaktum icchati / (5.1) Par.?
nārakyāṃ nirvṛtau satyāṃ devamāyāvimohitaḥ // (5.2) Par.?
ātmajāyāsutāgārapaśudraviṇabandhuṣu / (6.1) Par.?
nirūḍhamūlahṛdaya ātmānaṃ bahu manyate // (6.2) Par.?
saṃdahyamānasarvāṅga eṣām udvahanādhinā / (7.1) Par.?
karoty avirataṃ mūḍho duritāni durāśayaḥ // (7.2) Par.?
ākṣiptātmendriyaḥ strīṇām asatīnāṃ ca māyayā / (8.1) Par.?
raho racitayālāpaiḥ śiśūnāṃ kalabhāṣiṇām // (8.2) Par.?
gṛheṣu kūṭadharmeṣu duḥkhatantreṣv atandritaḥ / (9.1) Par.?
kurvan duḥkhapratīkāraṃ sukhavan manyate gṛhī // (9.2) Par.?
arthair āpāditair gurvyā hiṃsayetastataś ca tān / (10.1) Par.?
puṣṇāti yeṣāṃ poṣeṇa śeṣabhug yāty adhaḥ svayam // (10.2) Par.?
vārttāyāṃ lupyamānāyām ārabdhāyāṃ punaḥ punaḥ / (11.1) Par.?
lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām // (11.2) Par.?
kuṭumbabharaṇākalpo mandabhāgyo vṛthodyamaḥ / (12.1) Par.?
śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ // (12.2) Par.?
evaṃ svabharaṇākalpaṃ tatkalatrādayas tathā / (13.1) Par.?
nādriyante yathāpūrvaṃ kīnāśā iva gojaram // (13.2) Par.?
tatrāpy ajātanirvedo bhriyamāṇaḥ svayam bhṛtaiḥ / (14.1) Par.?
jarayopāttavairūpyo maraṇābhimukho gṛhe // (14.2) Par.?
āste 'vamatyopanyastaṃ gṛhapāla ivāharan / (15.1) Par.?
āmayāvy apradīptāgnir alpāhāro 'lpaceṣṭitaḥ // (15.2) Par.?
vāyunotkramatottāraḥ kaphasaṃruddhanāḍikaḥ / (16.1) Par.?
kāsaśvāsakṛtāyāsaḥ kaṇṭhe ghuraghurāyate // (16.2) Par.?
śayānaḥ pariśocadbhiḥ parivītaḥ svabandhubhiḥ / (17.1) Par.?
vācyamāno 'pi na brūte kālapāśavaśaṃ gataḥ // (17.2) Par.?
evaṃ kuṭumbabharaṇe vyāpṛtātmājitendriyaḥ / (18.1) Par.?
mriyate rudatāṃ svānām uruvedanayāstadhīḥ // (18.2) Par.?
yamadūtau tadā prāptau bhīmau sarabhasekṣaṇau / (19.1) Par.?
sa dṛṣṭvā trastahṛdayaḥ śakṛnmūtraṃ vimuñcati // (19.2) Par.?
yātanādeha āvṛtya pāśair baddhvā gale balāt / (20.1) Par.?
nayato dīrgham adhvānaṃ daṇḍyaṃ rājabhaṭā yathā // (20.2) Par.?
tayor nirbhinnahṛdayas tarjanair jātavepathuḥ / (21.1) Par.?
pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran // (21.2) Par.?
kṣuttṛṭparīto 'rkadavānalānilaiḥ saṃtapyamānaḥ pathi taptavāluke / (22.1) Par.?
kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaś calaty aśakto 'pi nirāśramodake // (22.2) Par.?
tatra tatra patan śrānto mūrchitaḥ punar utthitaḥ / (23.1) Par.?
pathā pāpīyasā nītas tarasā yamasādanam // (23.2) Par.?
yojanānāṃ sahasrāṇi navatiṃ nava cādhvanaḥ / (24.1) Par.?
tribhir muhūrtair dvābhyāṃ vā nītaḥ prāpnoti yātanāḥ // (24.2) Par.?
ādīpanaṃ svagātrāṇāṃ veṣṭayitvolmukādibhiḥ / (25.1) Par.?
ātmamāṃsādanaṃ kvāpi svakṛttaṃ parato 'pi vā // (25.2) Par.?
jīvataś cāntrābhyuddhāraḥ śvagṛdhrair yamasādane / (26.1) Par.?
sarpavṛścikadaṃśādyair daśadbhiś cātmavaiśasam // (26.2) Par.?
kṛntanaṃ cāvayavaśo gajādibhyo bhidāpanam / (27.1) Par.?
pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ // (27.2) Par.?
yās tāmisrāndhatāmisrā rauravādyāś ca yātanāḥ / (28.1) Par.?
bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ // (28.2) Par.?
atraiva narakaḥ svarga iti mātaḥ pracakṣate / (29.1) Par.?
yā yātanā vai nārakyas tā ihāpy upalakṣitāḥ // (29.2) Par.?
evaṃ kuṭumbaṃ bibhrāṇa udaram bhara eva vā / (30.1) Par.?
visṛjyehobhayaṃ pretya bhuṅkte tatphalam īdṛśam // (30.2) Par.?
ekaḥ prapadyate dhvāntaṃ hitvedaṃ svakalevaram / (31.1) Par.?
kuśaletarapātheyo bhūtadroheṇa yad bhṛtam // (31.2) Par.?
daivenāsāditaṃ tasya śamalaṃ niraye pumān / (32.1) Par.?
bhuṅkte kuṭumbapoṣasya hṛtavitta ivāturaḥ // (32.2) Par.?
kevalena hy adharmeṇa kuṭumbabharaṇotsukaḥ / (33.1) Par.?
yāti jīvo 'ndhatāmisraṃ caramaṃ tamasaḥ padam // (33.2) Par.?
adhastān naralokasya yāvatīr yātanādayaḥ / (34.1) Par.?
kramaśaḥ samanukramya punar atrāvrajec chuciḥ // (34.2) Par.?
Duration=0.23683595657349 secs.