UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8982
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1)
Par.?
prajāpaterduhitaraṃ śiśumārasya vai dhruvaḥ / (1.2)
Par.?
upayeme bhramiṃ nāma tatsutau kalpavatsarau // (1.3)
Par.?
ilāyāmapi bhāryāyāṃ vāyoḥ putryāṃ mahābalaḥ / (2.1)
Par.?
putramutkalanāmānaṃ yoṣidratnamajījanat // (2.2)
Par.?
uttamastvakṛtodvāho mṛgayāyāṃ balīyasā / (3.1)
Par.?
hataḥ puṇyajanenādrau tanmātāsya gatiṃ gatā // (3.2)
Par.?
dhruvo bhrātṛvadhaṃ śrutvā kopāmarṣaśucārpitaḥ / (4.1)
Par.?
jaitraṃ syandanamāsthāya gataḥ puṇyajanālayam // (4.2)
Par.?
gatvodīcīṃ diśaṃ rājā rudrānucarasevitām / (5.1)
Par.?
dadarśa himavaddroṇyāṃ purīṃ guhyakasaṅkulām // (5.2)
Par.?
dadhmau śaṅkhaṃ bṛhadbāhuḥ khaṃ diśaścānunādayan / (6.1)
Par.?
yenodvignadṛśaḥ kṣattarupadevyo 'trasanbhṛśam // (6.2)
Par.?
tato niṣkramya balina upadevamahābhaṭāḥ / (7.1)
Par.?
asahantastanninādamabhipeturudāyudhāḥ // (7.2)
Par.?
sa tānāpatato vīra ugradhanvā mahārathaḥ / (8.1)
Par.?
ekaikaṃ yugapat sarvānahanbāṇaistribhistribhiḥ // (8.2)
Par.?
te vai lalāṭalagnaistairiṣubhiḥ sarva eva hi / (9.1)
Par.?
matvā nirastamātmānamāśaṃsankarma tasya tat // (9.2)
Par.?
te 'pi cāmumamṛṣyantaḥ pādasparśamivoragāḥ / (10.1)
Par.?
śarairavidhyanyugapaddviguṇaṃ pracikīrṣavaḥ // (10.2)
Par.?
tataḥ parighanistriṃśaiḥ prāsaśūlaparaśvadhaiḥ / (11.1)
Par.?
śaktyṛṣṭibhirbhuśuṇḍībhiścitravājaiḥ śarairapi // (11.2)
Par.?
abhyavarṣanprakupitāḥ sarathaṃ sahasārathim / (12.1)
Par.?
icchantastat pratīkartumayutānāṃ trayodaśa // (12.2)
Par.?
auttānapādiḥ sa tadā śastravarṣeṇa bhūriṇā / (13.1)
Par.?
na evādṛśyatācchanna āsāreṇa yathā giriḥ // (13.2)
Par.?
hāhākārastadaivāsīt siddhānāṃ divi paśyatām / (14.1)
Par.?
hato 'yaṃ mānavaḥ sūryo magnaḥ puṇyajanārṇave // (14.2)
Par.?
nadatsu yātudhāneṣu jayakāśiṣvatho mṛdhe / (15.1)
Par.?
udatiṣṭhadrathastasya nīhārādiva bhāskaraḥ // (15.2)
Par.?
dhanurvisphūrjayandivyaṃ dviṣatāṃ khedamudvahan / (16.1)
Par.?
astraughaṃ vyadhamadbāṇairghanānīkamivānilaḥ // (16.2)
Par.?
tasya te cāpanirmuktā bhittvā varmāṇi rakṣasām / (17.1)
Par.?
kāyānāviviśustigmā girīnaśanayo yathā // (17.2)
Par.?
bhallaiḥ saṃchidyamānānāṃ śirobhiścārukuṇḍalaiḥ / (18.1)
Par.?
ūrubhirhematālābhair dorbhir valayavalgubhiḥ // (18.2)
Par.?
hārakeyūramukuṭairuṣṇīṣaiśca mahādhanaiḥ / (19.1)
Par.?
āstṛtāstā raṇabhuvo rejurvīramanoharāḥ // (19.2)
Par.?
hatāvaśiṣṭā itare raṇājirādrakṣogaṇāḥ kṣatriyavaryasāyakaiḥ / (20.1)
Par.?
prāyo vivṛkṇāvayavā vidudruvurmṛgendravikrīḍitayūthapā iva // (20.2)
Par.?
apaśyamānaḥ sa tadātatāyinaṃ mahāmṛdhe kaṃcana mānavottamaḥ / (21.1)
Par.?
purīṃ didṛkṣannapi nāviśaddviṣāṃ na māyināṃ veda cikīrṣitaṃ janaḥ // (21.2)
Par.?
iti bruvaṃścitrarathaḥ svasārathiṃ yattaḥ pareṣāṃ pratiyogaśaṅkitaḥ / (22.1)
Par.?
śuśrāva śabdaṃ jaladheriveritaṃ nabhasvato dikṣu rajo 'nvadṛśyata // (22.2)
Par.?
kṣaṇenācchāditaṃ vyoma ghanānīkena sarvataḥ / (23.1)
Par.?
visphurattaḍitā dikṣu trāsayatstanayitnunā // (23.2)
Par.?
vavṛṣū rudhiraughāsṛkpūyaviṇmūtramedasaḥ / (24.1)
Par.?
nipeturgaganādasya kabandhāny agrato 'nagha // (24.2)
Par.?
tataḥ khe 'dṛśyata girirnipetuḥ sarvatodiśam / (25.1)
Par.?
gadāparighanistriṃśamusalāḥ sāśmavarṣiṇaḥ // (25.2)
Par.?
ahayo 'śaniniḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ / (26.1)
Par.?
abhyadhāvangajā mattāḥ siṃhavyāghrāśca yūthaśaḥ // (26.2)
Par.?
samudra ūrmibhirbhīmaḥ plāvayansarvato bhuvam / (27.1)
Par.?
āsasāda mahāhrādaḥ kalpānta iva bhīṣaṇaḥ // (27.2)
Par.?
evaṃvidhāny anekāni trāsanāny amanasvinām / (28.1)
Par.?
sasṛjustigmagataya āsuryā māyayāsurāḥ // (28.2)
Par.?
dhruve prayuktāmasuraistāṃ māyāmatidustarām / (29.1)
Par.?
niśamya tasya munayaḥ śam āśaṃsansamāgatāḥ // (29.2)
Par.?
munaya ūcuḥ / (30.1)
Par.?
auttānapāda bhagavāṃstava śārṅgadhanvā devaḥ kṣiṇotvavanatārtiharo vipakṣān / (30.2) Par.?
yannāmadheyamabhidhāya niśamya cāddhā loko 'ñjasā tarati dustaramaṅga mṛtyum // (30.3)
Par.?
Duration=0.48103380203247 secs.