UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8985
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
niśamya kauṣāraviṇopavarṇitaṃ dhruvasya vaikuṇṭhapadādhirohaṇam / (1.2)
Par.?
prarūḍhabhāvo bhagavatyadhokṣaje praṣṭuṃ punastaṃ viduraḥ pracakrame // (1.3)
Par.?
vidura uvāca / (2.1)
Par.?
ke te pracetaso nāma kasyāpatyāni suvrata / (2.2)
Par.?
kasyānvavāye prakhyātāḥ kutra vā satramāsata // (2.3)
Par.?
manye mahābhāgavataṃ nāradaṃ devadarśanam / (3.1)
Par.?
yena proktaḥ kriyāyogaḥ paricaryāvidhirhareḥ // (3.2)
Par.?
svadharmaśīlaiḥ puruṣairbhagavānyajñapūruṣaḥ / (4.1)
Par.?
ijyamāno bhaktimatā nāradeneritaḥ kila // (4.2)
Par.?
yāstā devarṣiṇā tatra varṇitā bhagavatkathāḥ / (5.1)
Par.?
mahyaṃ śuśrūṣave brahmankārtsnyenācaṣṭumarhasi // (5.2)
Par.?
maitreya uvāca / (6.1)
Par.?
dhruvasya cotkalaḥ putraḥ pitari prasthite vanam / (6.2)
Par.?
sārvabhaumaśriyaṃ naicchadadhirājāsanaṃ pituḥ // (6.3)
Par.?
sa janmanopaśāntātmā niḥsaṅgaḥ samadarśanaḥ / (7.1)
Par.?
dadarśa loke vitatamātmānaṃ lokamātmani // (7.2)
Par.?
ātmānaṃ brahma nirvāṇaṃ pratyastamitavigraham / (8.1)
Par.?
avabodharasaikātmyamānandamanusaṃtatam // (8.2)
Par.?
avyavacchinnayogāgnidagdhakarmamalāśayaḥ / (9.1)
Par.?
svarūpamavarundhāno nātmano 'nyaṃ tadaikṣata // (9.2)
Par.?
jaḍāndhabadhironmattamūkākṛtiratanmatiḥ / (10.1)
Par.?
lakṣitaḥ pathi bālānāṃ praśāntārcirivānalaḥ // (10.2)
Par.?
matvā taṃ jaḍamunmattaṃ kulavṛddhāḥ samantriṇaḥ / (11.1)
Par.?
vatsaraṃ bhūpatiṃ cakruryavīyāṃsaṃ bhrameḥ sutam // (11.2)
Par.?
svarvīthirvatsarasyeṣṭā bhāryāsūta ṣaḍātmajān / (12.1)
Par.?
puṣpārṇaṃ tigmaketuṃ ca iṣamūrjaṃ vasuṃ jayam // (12.2)
Par.?
puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ / (13.1)
Par.?
prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ // (13.2)
Par.?
pradoṣo
niśītho vyuṣṭa iti doṣāsutāstrayaḥ / (14.1)
Par.?
vyuṣṭaḥ sutaṃ puṣkariṇyāṃ sarvatejasamādadhe // (14.2)
Par.?
sa cakṣuḥ sutamākūtyāṃ patnyāṃ manumavāpa ha / (15.1)
Par.?
manorasūta mahiṣī virajānnaḍvalā sutān // (15.2)
Par.?
puruṃ kutsaṃ tritaṃ dyumnaṃ satyavantamṛtaṃ vratam / (16.1)
Par.?
agniṣṭomamatīrātraṃ pradyumnaṃ śibimulmukam // (16.2)
Par.?
ulmuko 'janayatputrānpuṣkariṇyāṃ ṣaḍ uttamān / (17.1)
Par.?
aṅgaṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam // (17.2)
Par.?
sunīthāṅgasya yā patnī suṣuve venamulbaṇam / (18.1)
Par.?
yaddauḥśīlyātsa rājarṣirnirviṇṇo niragātpurāt // (18.2)
Par.?
yamaṅga śepuḥ kupitā vāgvajrā munayaḥ kila / (19.1)
Par.?
gatāsostasya bhūyaste mamanthurdakṣiṇaṃ karam // (19.2) Par.?
arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ / (20.1)
Par.?
jāto nārāyaṇāṃśena pṛthurādyaḥ kṣitīśvaraḥ // (20.2)
Par.?
vidura uvāca / (21.1)
Par.?
tasya śīlanidheḥ sādhorbrahmaṇyasya mahātmanaḥ / (21.2)
Par.?
rājñaḥ kathamabhūdduṣṭā prajā yadvimanā yayau // (21.3)
Par.?
kiṃvāṃho vena uddiśya brahmadaṇḍamayūyujan / (22.1)
Par.?
daṇḍavratadhare rājñi munayo dharmakovidāḥ // (22.2)
Par.?
nāvadhyeyaḥ prajāpālaḥ prajābhiraghavānapi / (23.1)
Par.?
yadasau lokapālānāṃ bibhartyojaḥ svatejasā // (23.2)
Par.?
etadākhyāhi me brahmansunīthātmajaceṣṭitam / (24.1)
Par.?
śraddadhānāya bhaktāya tvaṃ parāvaravittamaḥ // (24.2)
Par.?
maitreya uvāca / (25.1)
Par.?
aṅgo 'śvamedhaṃ rājarṣirājahāra mahākratum / (25.2)
Par.?
nājagmurdevatāstasminnāhūtā brahmavādibhiḥ // (25.3)
Par.?
tamūcurvismitāstatra yajamānamathartvijaḥ / (26.1)
Par.?
havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ // (26.2)
Par.?
rājanhavīṃṣyaduṣṭāni śraddhayāsāditāni te / (27.1)
Par.?
chandāṃsyayātayāmāni yojitāni dhṛtavrataiḥ // (27.2)
Par.?
na
vidāmeha devānāṃ helanaṃ vayamaṇvapi / (28.1)
Par.?
yanna gṛhṇanti bhāgānsvānye devāḥ karmasākṣiṇaḥ // (28.2)
Par.?
maitreya uvāca / (29.1)
Par.?
aṅgo dvijavacaḥ śrutvā yajamānaḥ sudurmanāḥ / (29.2)
Par.?
tatpraṣṭuṃ vyasṛjadvācaṃ sadasyāṃstadanujñayā // (29.3)
Par.?
nāgacchantyāhutā devā na gṛhṇanti grahāniha / (30.1)
Par.?
sadasaspatayo brūta kimavadyaṃ mayā kṛtam // (30.2)
Par.?
sadasaspataya ūcuḥ / (31.1)
Par.?
naradeveha bhavato nāghaṃ tāvanmanāk sthitam / (31.2)
Par.?
astyekaṃ prāktanamaghaṃ yadihedṛk tvamaprajaḥ // (31.3)
Par.?
tathā sādhaya bhadraṃ te ātmānaṃ suprajaṃ nṛpa / (32.1)
Par.?
iṣṭaste putrakāmasya putraṃ dāsyati yajñabhuk // (32.2)
Par.?
tathā svabhāgadheyāni grahīṣyanti divaukasaḥ / (33.1)
Par.?
yadyajñapuruṣaḥ sākṣādapatyāya harirvṛtaḥ // (33.2)
Par.?
tāṃstānkāmānharirdadyādyānyānkāmayate janaḥ / (34.1)
Par.?
ārādhito yathaivaiṣa tathā puṃsāṃ phalodayaḥ // (34.2)
Par.?
iti vyavasitā viprāstasya rājñaḥ prajātaye / (35.1)
Par.?
puroḍāśaṃ niravapanśipiviṣṭāya viṣṇave // (35.2)
Par.?
tasmātpuruṣa uttasthau hemamālyamalāmbaraḥ / (36.1)
Par.?
hiraṇmayena pātreṇa siddhamādāya pāyasam // (36.2)
Par.?
sa viprānumato rājā gṛhītvāñjalinaudanam / (37.1)
Par.?
avaghrāya mudā yuktaḥ prādātpatnyā udāradhīḥ // (37.2)
Par.?
sā tatpuṃsavanaṃ rājñī prāśya vai patyurādadhe / (38.1)
Par.?
garbhaṃ kāla upāvṛtte kumāraṃ suṣuve 'prajā // (38.2)
Par.?
sa bāla eva puruṣo mātāmahamanuvrataḥ / (39.1)
Par.?
adharmāṃśodbhavaṃ mṛtyuṃ tenābhavadadhārmikaḥ // (39.2)
Par.?
sa śarāsanamudyamya mṛgayurvanagocaraḥ / (40.1)
Par.?
hantyasādhurmṛgāndīnānveno 'sāvityaraujjanaḥ // (40.2)
Par.?
ākrīḍe krīḍato bālānvayasyānatidāruṇaḥ / (41.1)
Par.?
prasahya niranukrośaḥ paśumāramamārayat // (41.2)
Par.?
taṃ vicakṣya khalaṃ putraṃ śāsanairvividhairnṛpaḥ / (42.1)
Par.?
yadā na śāsituṃ kalpo bhṛśamāsītsudurmanāḥ // (42.2)
Par.?
prāyeṇābhyarcito devo ye 'prajā gṛhamedhinaḥ / (43.1)
Par.?
kadapatyabhṛtaṃ duḥkhaṃ ye na vindanti durbharam // (43.2)
Par.?
yataḥ pāpīyasī kīrtiradharmaśca mahānnṝṇām / (44.1)
Par.?
yato virodhaḥ sarveṣāṃ yata ādhiranantakaḥ // (44.2)
Par.?
kastaṃ prajāpadeśaṃ vai mohabandhanamātmanaḥ / (45.1)
Par.?
paṇḍito bahu manyeta yadarthāḥ kleśadā gṛhāḥ // (45.2)
Par.?
kadapatyaṃ varaṃ manye sadapatyācchucāṃ padāt / (46.1)
Par.?
nirvidyeta gṛhānmartyo yatkleśanivahā gṛhāḥ // (46.2)
Par.?
evaṃ sa nirviṇṇamanā nṛpo gṛhānniśītha utthāya mahodayodayāt / (47.1)
Par.?
alabdhanidro 'nupalakṣito nṛbhirhitvā gato venasuvaṃ prasuptām // (47.2)
Par.?
vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātyasuhṛdgaṇādayaḥ / (48.1)
Par.?
vicikyururvyāmatiśokakātarā yathā nigūḍhaṃ puruṣaṃ kuyoginaḥ // (48.2)
Par.?
alakṣayantaḥ padavīṃ prajāpaterhatodyamāḥ pratyupasṛtya te purīm / (49.1)
Par.?
ṛṣīnsametānabhivandya sāśravo nyavedayanpaurava bhartṛviplavam // (49.2)
Par.?
Duration=0.14763784408569 secs.