Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 972
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kapila uvāca / (1.1) Par.?
atha yo gṛhamedhīyān dharmān evāvasan gṛhe / (1.2) Par.?
kāmam arthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān // (1.3) Par.?
sa cāpi bhagavaddharmāt kāmamūḍhaḥ parāṅmukhaḥ / (2.1) Par.?
yajate kratubhir devān pitṝṃś ca śraddhayānvitaḥ // (2.2) Par.?
tacchraddhayākrāntamatiḥ pitṛdevavrataḥ pumān / (3.1) Par.?
gatvā cāndramasaṃ lokaṃ somapāḥ punar eṣyati // (3.2) Par.?
yadā cāhīndraśayyāyāṃ śete 'nantāsano hariḥ / (4.1) Par.?
tadā lokā layaṃ yānti ta ete gṛhamedhinām // (4.2) Par.?
ye svadharmān na duhyanti dhīrāḥ kāmārthahetave / (5.1) Par.?
niḥsaṅgā nyastakarmāṇaḥ praśāntāḥ śuddhacetasaḥ // (5.2) Par.?
nivṛttidharmaniratā nirmamā nirahaṃkṛtāḥ / (6.1) Par.?
svadharmāptena sattvena pariśuddhena cetasā // (6.2) Par.?
sūryadvāreṇa te yānti puruṣaṃ viśvatomukham / (7.1) Par.?
parāvareśaṃ prakṛtim asyotpattyantabhāvanam // (7.2) Par.?
dviparārdhāvasāne yaḥ pralayo brahmaṇas tu te / (8.1) Par.?
tāvad adhyāsate lokaṃ parasya paracintakāḥ // (8.2) Par.?
kṣmāmbho 'nalānilaviyanmana indriyārthabhūtādibhiḥ parivṛtaṃ pratisaṃjihīrṣuḥ / (9.1) Par.?
avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyam anubhūya paraḥ svayambhūḥ // (9.2) Par.?
evaṃ paretya bhagavantam anupraviṣṭāye yogino jitamarunmanaso virāgāḥ / (10.1) Par.?
tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ brahma pradhānam upayānty agatābhimānāḥ // (10.2) Par.?
atha taṃ sarvabhūtānāṃ hṛtpadmeṣu kṛtālayam / (11.1) Par.?
śrutānubhāvaṃ śaraṇaṃ vraja bhāvena bhāmini // (11.2) Par.?
ādyaḥ sthiracarāṇāṃ yo vedagarbhaḥ saharṣibhiḥ / (12.1) Par.?
yogeśvaraiḥ kumārādyaiḥ siddhair yogapravartakaiḥ // (12.2) Par.?
bhedadṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā / (13.1) Par.?
kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham // (13.2) Par.?
sa saṃsṛtya punaḥ kāle kāleneśvaramūrtinā / (14.1) Par.?
jāte guṇavyatikare yathāpūrvaṃ prajāyate // (14.2) Par.?
aiśvaryaṃ pārameṣṭhyaṃ ca te 'pi dharmavinirmitam / (15.1) Par.?
niṣevya punar āyānti guṇavyatikare sati // (15.2) Par.?
ye tv ihāsaktamanasaḥ karmasu śraddhayānvitāḥ / (16.1) Par.?
kurvanty apratiṣiddhāni nityāny api ca kṛtsnaśaḥ // (16.2) Par.?
rajasā kuṇṭhamanasaḥ kāmātmāno 'jitendriyāḥ / (17.1) Par.?
pitṝn yajanty anudinaṃ gṛheṣv abhiratāśayāḥ // (17.2) Par.?
traivargikās te puruṣā vimukhā harimedhasaḥ / (18.1) Par.?
kathāyāṃ kathanīyoruvikramasya madhudviṣaḥ // (18.2) Par.?
nūnaṃ daivena vihatā ye cācyutakathāsudhām / (19.1) Par.?
hitvā śṛṇvanty asadgāthāḥ purīṣam iva viḍbhujaḥ // (19.2) Par.?
dakṣiṇena pathāryamṇaḥ pitṛlokaṃ vrajanti te / (20.1) Par.?
prajām anu prajāyante śmaśānāntakriyākṛtaḥ // (20.2) Par.?
tatas te kṣīṇasukṛtāḥ punar lokam imaṃ sati / (21.1) Par.?
patanti vivaśā devaiḥ sadyo vibhraṃśitodayāḥ // (21.2) Par.?
tasmāt tvaṃ sarvabhāvena bhajasva parameṣṭhinam / (22.1) Par.?
tadguṇāśrayayā bhaktyā bhajanīyapadāmbujam // (22.2) Par.?
vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ / (23.1) Par.?
janayaty āśu vairāgyaṃ jñānaṃ yad brahmadarśanam // (23.2) Par.?
yadāsya cittam artheṣu sameṣv indriyavṛttibhiḥ / (24.1) Par.?
na vigṛhṇāti vaiṣamyaṃ priyam apriyam ity uta // (24.2) Par.?
sa tadaivātmanātmānaṃ niḥsaṅgaṃ samadarśanam / (25.1) Par.?
heyopādeyarahitam ārūḍhaṃ padam īkṣate // (25.2) Par.?
jñānamātraṃ paraṃ brahma paramātmeśvaraḥ pumān / (26.1) Par.?
dṛśyādibhiḥ pṛthag bhāvair bhagavān eka īyate // (26.2) Par.?
etāvān eva yogena samagreṇeha yoginaḥ / (27.1) Par.?
yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ // (27.2) Par.?
jñānam ekaṃ parācīnair indriyair brahma nirguṇam / (28.1) Par.?
avabhāty artharūpeṇa bhrāntyā śabdādidharmiṇā // (28.2) Par.?
yathā mahān ahaṃrūpas trivṛt pañcavidhaḥ svarāṭ / (29.1) Par.?
ekādaśavidhas tasya vapur aṇḍaṃ jagad yataḥ // (29.2) Par.?
etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ / (30.1) Par.?
samāhitātmā niḥsaṅgo viraktyā paripaśyati // (30.2) Par.?
ity etat kathitaṃ gurvi jñānaṃ tad brahmadarśanam / (31.1) Par.?
yenānubudhyate tattvaṃ prakṛteḥ puruṣasya ca // (31.2) Par.?
jñānayogaś ca manniṣṭho nairguṇyo bhaktilakṣaṇaḥ / (32.1) Par.?
dvayor apy eka evārtho bhagavacchabdalakṣaṇaḥ // (32.2) Par.?
yathendriyaiḥ pṛthagdvārair artho bahuguṇāśrayaḥ / (33.1) Par.?
eko nāneyate tadvad bhagavān śāstravartmabhiḥ // (33.2) Par.?
kriyayā kratubhir dānais tapaḥsvādhyāyamarśanaiḥ / (34.1) Par.?
ātmendriyajayenāpi saṃnyāsena ca karmaṇām // (34.2) Par.?
yogena vividhāṅgena bhaktiyogena caiva hi / (35.1) Par.?
dharmeṇobhayacihnena yaḥ pravṛttinivṛttimān // (35.2) Par.?
ātmatattvāvabodhena vairāgyeṇa dṛḍhena ca / (36.1) Par.?
īyate bhagavān ebhiḥ saguṇo nirguṇaḥ svadṛk // (36.2) Par.?
prāvocaṃ bhaktiyogasya svarūpaṃ te caturvidham / (37.1) Par.?
kālasya cāvyaktagater yo 'ntardhāvati jantuṣu // (37.2) Par.?
jīvasya saṃsṛtīr bahvīr avidyākarmanirmitāḥ / (38.1) Par.?
yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ // (38.2) Par.?
naitat khalāyopadiśen nāvinītāya karhicit / (39.1) Par.?
na stabdhāya na bhinnāya naiva dharmadhvajāya ca // (39.2) Par.?
na lolupāyopadiśen na gṛhārūḍhacetase / (40.1) Par.?
nābhaktāya ca me jātu na madbhaktadviṣām api // (40.2) Par.?
śraddadhānāya bhaktāya vinītāyānasūyave / (41.1) Par.?
bhūteṣu kṛtamaitrāya śuśrūṣābhiratāya ca // (41.2) Par.?
bahirjātavirāgāya śāntacittāya dīyatām / (42.1) Par.?
nirmatsarāya śucaye yasyāhaṃ preyasāṃ priyaḥ // (42.2) Par.?
ya idaṃ śṛṇuyād amba śraddhayā puruṣaḥ sakṛt / (43.1) Par.?
yo vābhidhatte maccittaḥ sa hy eti padavīṃ ca me // (43.2) Par.?
Duration=0.23509907722473 secs.