UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8986
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1)
Par.?
bhṛgvādayaste munayo lokānāṃ kṣemadarśinaḥ / (1.2)
Par.?
goptaryasati vai nṝṇāṃ paśyantaḥ paśusāmyatām // (1.3)
Par.?
vīramātaramāhūya sunīthāṃ brahmavādinaḥ / (2.1)
Par.?
prakṛtyasaṃmataṃ venamabhyaṣiñcanpatiṃ bhuvaḥ // (2.2)
Par.?
śrutvā nṛpāsanagataṃ venamatyugraśāsanam / (3.1)
Par.?
nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ // (3.2)
Par.?
sa ārūḍhanṛpasthāna unnaddho 'ṣṭavibhūtibhiḥ / (4.1)
Par.?
avamene mahābhāgānstabdhaḥ saṃbhāvitaḥ svataḥ // (4.2)
Par.?
evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ / (5.1)
Par.?
paryaṭanrathamāsthāya kampayanniva rodasī // (5.2)
Par.?
na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit / (6.1)
Par.?
iti nyavārayaddharmaṃ bherīghoṣeṇa sarvaśaḥ // (6.2)
Par.?
venasyāvekṣya munayo durvṛttasya viceṣṭitam / (7.1)
Par.?
vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ // (7.2)
Par.?
aho ubhayataḥ prāptaṃ lokasya vyasanaṃ mahat / (8.1)
Par.?
dāruṇyubhayato dīpte iva taskarapālayoḥ // (8.2)
Par.?
arājakabhayādeṣa kṛto rājātadarhaṇaḥ / (9.1)
Par.?
tato 'pyāsīdbhayaṃ tvadya kathaṃ syātsvasti dehinām // (9.2)
Par.?
aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt / (10.1)
Par.?
venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ // (10.2)
Par.?
nirūpitaḥ prajāpālaḥ sa jighāṃsati vai prajāḥ / (11.1)
Par.?
tathāpi sāntvayemāmuṃ nāsmāṃstatpātakaṃ spṛśet // (11.2)
Par.?
tadvidvadbhirasadvṛtto veno 'smābhiḥ kṛto nṛpaḥ / (12.1)
Par.?
sāntvito yadi no vācaṃ na grahīṣyatyadharmakṛt // (12.2)
Par.?
lokadhikkārasaṃdagdhaṃ dahiṣyāmaḥ svatejasā / (13.1)
Par.?
evamadhyavasāyainaṃ munayo gūḍhamanyavaḥ / (13.2) Par.?
upavrajyābruvanvenaṃ sāntvayitvā ca sāmabhiḥ // (13.3)
Par.?
munaya ūcuḥ / (14.1)
Par.?
nṛpavarya nibodhaitadyatte vijñāpayāma bhoḥ / (14.2)
Par.?
āyuḥśrībalakīrtīnāṃ tava tāta vivardhanam // (14.3)
Par.?
dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ / (15.1)
Par.?
lokānviśokānvitaratyathānantyamasaṅginām // (15.2)
Par.?
sa te mā vinaśedvīra prajānāṃ kṣemalakṣaṇaḥ / (16.1)
Par.?
yasminvinaṣṭe nṛpatiraiśvaryādavarohati // (16.2)
Par.?
rājannasādhvamātyebhyaścorādibhyaḥ prajā nṛpaḥ / (17.1)
Par.?
rakṣanyathā baliṃ gṛhṇanniha pretya ca modate // (17.2)
Par.?
yasya rāṣṭre pure caiva bhagavānyajñapūruṣaḥ / (18.1)
Par.?
ijyate svena dharmeṇa janairvarṇāśramānvitaiḥ // (18.2)
Par.?
tasya rājño mahābhāga bhagavānbhūtabhāvanaḥ / (19.1)
Par.?
parituṣyati viśvātmā tiṣṭhato nijaśāsane // (19.2)
Par.?
tasmiṃstuṣṭe kim aprāpyaṃ jagatāmīśvareśvare / (20.1)
Par.?
lokāḥ sapālā hyetasmai haranti balimādṛtāḥ // (20.2)
Par.?
taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam / (21.1)
Par.?
yajñairvicitrairyajato bhavāya te rājansvadeśānanuroddhumarhasi // (21.2)
Par.?
yajñena yuṣmadviṣaye dvijātibhirvitāyamānena surāḥ kalā hareḥ / (22.1)
Par.?
sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ taddhelanaṃ nārhasi vīra ceṣṭitum // (22.2)
Par.?
vena uvāca / (23.1)
Par.?
bāliśā bata yūyaṃ vā adharme dharmamāninaḥ / (23.2)
Par.?
ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate // (23.3)
Par.?
avajānantyamī mūḍhā nṛparūpiṇamīśvaram / (24.1)
Par.?
nānuvindanti te bhadramiha loke paratra ca // (24.2)
Par.?
ko yajñapuruṣo nāma yatra vo bhaktirīdṛśī / (25.1)
Par.?
bhartṛsnehavidūrāṇāṃ yathā jāre kuyoṣitām // (25.2)
Par.?
viṣṇurviriñco giriśa indro vāyuryamo raviḥ / (26.1)
Par.?
parjanyo dhanadaḥ somaḥ kṣitiragnirapāmpatiḥ // (26.2)
Par.?
ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ / (27.1)
Par.?
dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ // (27.2)
Par.?
tasmānmāṃ karmabhirviprā yajadhvaṃ gatamatsarāḥ / (28.1)
Par.?
baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'grabhuk pumān // (28.2)
Par.?
maitreya uvāca / (29.1)
Par.?
itthaṃ viparyayamatiḥ pāpīyānutpathaṃ gataḥ / (29.2)
Par.?
anunīyamānastadyācñāṃ na cakre bhraṣṭamaṅgalaḥ // (29.3)
Par.?
iti te 'satkṛtāstena dvijāḥ paṇḍitamāninā / (30.1)
Par.?
bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura cukrudhuḥ // (30.2)
Par.?
hanyatāṃ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ / (31.1)
Par.?
jīvanjagadasāvāśu kurute bhasmasāddhruvam // (31.2)
Par.?
nāyamarhatyasadvṛtto naradevavarāsanam / (32.1)
Par.?
yo 'dhiyajñapatiṃ viṣṇuṃ vinindatyanapatrapaḥ // (32.2)
Par.?
ko vainaṃ paricakṣīta venamekamṛte 'śubham / (33.1)
Par.?
prāpta īdṛśamaiśvaryaṃ yadanugrahabhājanaḥ // (33.2)
Par.?
itthaṃ vyavasitā hantumṛṣayo rūḍhamanyavaḥ / (34.1)
Par.?
nijaghnurhuṃkṛtairvenaṃ hatamacyutanindayā // (34.2)
Par.?
ṛṣibhiḥ svāśramapadaṃ gate putrakalevaram / (35.1)
Par.?
sunīthā pālayāmāsa vidyāyogena śocatī // (35.2)
Par.?
ekadā munayaste tu sarasvatsalilāplutāḥ / (36.1)
Par.?
hutvāgnīnsatkathāścakrurupaviṣṭāḥ sarittaṭe // (36.2)
Par.?
vīkṣyotthitāṃstadotpātānāhurlokabhayaṅkarān / (37.1)
Par.?
apyabhadramanāthāyā dasyubhyo na bhavedbhuvaḥ // (37.2)
Par.?
evaṃ mṛśanta ṛṣayo dhāvatāṃ sarvatodiśam / (38.1)
Par.?
pāṃsuḥ samutthito bhūriścorāṇāmabhilumpatām // (38.2)
Par.?
tadupadravamājñāya lokasya vasu lumpatām / (39.1)
Par.?
bhartaryuparate tasminn anyonyaṃ ca jighāṃsatām // (39.2)
Par.?
coraprāyaṃ janapadaṃ hīnasattvamarājakam / (40.1)
Par.?
lokānnāvārayañchaktā api taddoṣadarśinaḥ // (40.2)
Par.?
brāhmaṇaḥ samadṛk śānto dīnānāṃ samupekṣakaḥ / (41.1)
Par.?
sravate brahma tasyāpi bhinnabhāṇḍātpayo yathā // (41.2)
Par.?
nāṅgasya vaṃśo rājarṣereṣa saṃsthātumarhati / (42.1)
Par.?
amoghavīryā hi nṛpā vaṃśe 'sminkeśavāśrayāḥ // (42.2)
Par.?
viniścityaivamṛṣayo vipannasya mahīpateḥ / (43.1)
Par.?
mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ // (43.2)
Par.?
kākakṛṣṇo 'tihrasvāṅgo hrasvabāhurmahāhanuḥ / (44.1)
Par.?
hrasvapānnimnanāsāgro raktākṣastāmramūrdhajaḥ // (44.2)
Par.?
taṃ tu te 'vanataṃ dīnaṃ kiṃ karomīti vādinam / (45.1)
Par.?
niṣīdetyabruvaṃstāta sa niṣādastato 'bhavat // (45.2)
Par.?
tasya vaṃśyāstu naiṣādā girikānanagocarāḥ / (46.1)
Par.?
yenāharajjāyamāno venakalmaṣamulbaṇam // (46.2)
Par.?
Duration=0.17669987678528 secs.