Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 973
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
evaṃ niśamya kapilasya vaco janitrī sā kardamasya dayitā kila devahūtiḥ / (1.2) Par.?
visrastamohapaṭalā tam abhipraṇamya tuṣṭāva tattvaviṣayāṅkitasiddhibhūmim // (1.3) Par.?
devahūtir uvāca / (2.1) Par.?
athāpy ajo 'ntaḥsalile śayānaṃ bhūtendriyārthātmamayaṃ vapus te / (2.2) Par.?
guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yaj jaṭharābjajātaḥ // (2.3) Par.?
sa eva viśvasya bhavān vidhatte guṇapravāheṇa vibhaktavīryaḥ / (3.1) Par.?
sargādy anīho 'vitathābhisaṃdhir ātmeśvaro 'tarkyasahasraśaktiḥ // (3.2) Par.?
sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt / (4.1) Par.?
viśvaṃ yugānte vaṭapattra ekaḥ śete sma māyāśiśur aṅghripānaḥ // (4.2) Par.?
tvaṃ dehatantraḥ praśamāya pāpmanāṃ nideśabhājāṃ ca vibho vibhūtaye / (5.1) Par.?
yathāvatārās tava sūkarādayas tathāyam apy ātmapathopalabdhaye // (5.2) Par.?
yan nāmadheyaśravaṇānukīrtanād yatprahvaṇād yatsmaraṇād api kvacit / (6.1) Par.?
śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt // (6.2) Par.?
aho bata śvapaco 'to garīyān yaj jihvāgre vartate nāma tubhyam / (7.1) Par.?
tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te // (7.2) Par.?
taṃ tvām ahaṃ brahma paraṃ pumāṃsaṃ pratyaksrotasy ātmani saṃvibhāvyam / (8.1) Par.?
svatejasā dhvastaguṇapravāhaṃ vande viṣṇuṃ kapilaṃ vedagarbham // (8.2) Par.?
maitreya uvāca / (9.1) Par.?
īḍito bhagavān evaṃ kapilākhyaḥ paraḥ pumān / (9.2) Par.?
vācāviklavayety āha mātaraṃ mātṛvatsalaḥ // (9.3) Par.?
kapila uvāca / (10.1) Par.?
mārgeṇānena mātas te susevyenoditena me / (10.2) Par.?
āsthitena parāṃ kāṣṭhām acirād avarotsyasi // (10.3) Par.?
śraddhatsvaitan mataṃ mahyaṃ juṣṭaṃ yad brahmavādibhiḥ / (11.1) Par.?
yena mām abhayaṃ yāyā mṛtyum ṛcchanty atadvidaḥ // (11.2) Par.?
maitreya uvāca / (12.1) Par.?
iti pradarśya bhagavān satīṃ tām ātmano gatim / (12.2) Par.?
svamātrā brahmavādinyā kapilo 'numato yayau // (12.3) Par.?
sā cāpi tanayoktena yogādeśena yogayuk / (13.1) Par.?
tasminn āśrama āpīḍe sarasvatyāḥ samāhitā // (13.2) Par.?
abhīkṣṇāvagāhakapiśān jaṭilān kuṭilālakān / (14.1) Par.?
ātmānaṃ cogratapasā bibhratī cīriṇaṃ kṛśam // (14.2) Par.?
prajāpateḥ kardamasya tapoyogavijṛmbhitam / (15.1) Par.?
svagārhasthyam anaupamyaṃ prārthyaṃ vaimānikair api // (15.2) Par.?
payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ / (16.1) Par.?
āsanāni ca haimāni susparśāstaraṇāni ca // (16.2) Par.?
svacchasphaṭikakuḍyeṣu mahāmārakateṣu ca / (17.1) Par.?
ratnapradīpā ābhānti lalanā ratnasaṃyutāḥ // (17.2) Par.?
gṛhodyānaṃ kusumitai ramyaṃ bahvamaradrumaiḥ / (18.1) Par.?
kūjadvihaṃgamithunaṃ gāyanmattamadhuvratam // (18.2) Par.?
yatra praviṣṭam ātmānaṃ vibudhānucarā jaguḥ / (19.1) Par.?
vāpyām utpalagandhinyāṃ kardamenopalālitam // (19.2) Par.?
hitvā tad īpsitatamam apy ākhaṇḍalayoṣitām / (20.1) Par.?
kiṃcic cakāra vadanaṃ putraviśleṣaṇāturā // (20.2) Par.?
vanaṃ pravrajite patyāv apatyavirahāturā / (21.1) Par.?
jñātatattvāpy abhūn naṣṭe vatse gaur iva vatsalā // (21.2) Par.?
tam eva dhyāyatī devam apatyaṃ kapilaṃ harim / (22.1) Par.?
babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe // (22.2) Par.?
dhyāyatī bhagavadrūpaṃ yad āha dhyānagocaram / (23.1) Par.?
sutaḥ prasannavadanaṃ samastavyastacintayā // (23.2) Par.?
bhaktipravāhayogena vairāgyeṇa balīyasā / (24.1) Par.?
yuktānuṣṭhānajātena jñānena brahmahetunā // (24.2) Par.?
viśuddhena tadātmānam ātmanā viśvatomukham / (25.1) Par.?
svānubhūtyā tirobhūtamāyāguṇaviśeṣaṇam // (25.2) Par.?
brahmaṇy avasthitamatir bhagavaty ātmasaṃśraye / (26.1) Par.?
nivṛttajīvāpattitvāt kṣīṇakleśāptanirvṛtiḥ // (26.2) Par.?
nityārūḍhasamādhitvāt parāvṛttaguṇabhramā / (27.1) Par.?
na sasmāra tadātmānaṃ svapne dṛṣṭam ivotthitaḥ // (27.2) Par.?
taddehaḥ parataḥ poṣo 'py akṛśaś cādhyasaṃbhavāt / (28.1) Par.?
babhau malair avacchannaḥ sadhūma iva pāvakaḥ // (28.2) Par.?
svāṅgaṃ tapoyogamayaṃ muktakeśaṃ gatāmbaram / (29.1) Par.?
daivaguptaṃ na bubudhe vāsudevapraviṣṭadhīḥ // (29.2) Par.?
evaṃ sā kapiloktena mārgeṇācirataḥ param / (30.1) Par.?
ātmānaṃ brahmanirvāṇaṃ bhagavantam avāpa ha // (30.2) Par.?
tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokyaviśrutam / (31.1) Par.?
nāmnā siddhapadaṃ yatra sā saṃsiddhim upeyuṣī // (31.2) Par.?
tasyās tad yogavidhutamārtyaṃ martyam abhūt sarit / (32.1) Par.?
srotasāṃ pravarā saumya siddhidā siddhasevitā // (32.2) Par.?
kapilo 'pi mahāyogī bhagavān pitur āśramāt / (33.1) Par.?
mātaraṃ samanujñāpya prāgudīcīṃ diśaṃ yayau // (33.2) Par.?
siddhacāraṇagandharvair munibhiś cāpsarogaṇaiḥ / (34.1) Par.?
stūyamānaḥ samudreṇa dattārhaṇaniketanaḥ // (34.2) Par.?
āste yogaṃ samāsthāya sāṃkhyācāryair abhiṣṭutaḥ / (35.1) Par.?
trayāṇām api lokānām upaśāntyai samāhitaḥ // (35.2) Par.?
etan nigaditaṃ tāta yat pṛṣṭo 'haṃ tavānagha / (36.1) Par.?
kapilasya ca saṃvādo devahūtyāś ca pāvanaḥ // (36.2) Par.?
ya idam anuśṛṇoti yo 'bhidhatte kapilamuner matam ātmayogaguhyam / (37.1) Par.?
bhagavati kṛtadhīḥ suparṇaketāv upalabhate bhagavatpadāravindam // (37.2) Par.?
Duration=0.18388509750366 secs.