Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rasāyana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2043
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ svabhāvavyādhipratiṣedhanīyaṃ rasāyanaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
mythische Enstehung des Soma
brahmādayo 'sṛjan pūrvamamṛtaṃ somasaṃjñitam / (3.1) Par.?
jarāmṛtyuvināśāya vidhānaṃ tasya vakṣyate // (3.2) Par.?
Soma-Varianten
eka eva khalu bhagavān somaḥ sthānanāmākṛtivīryaviśeṣaiś caturviṃśatidhā bhidyate // (4.1) Par.?
aṃśumān muñjavāṃś caiva candramā rajataprabhaḥ / (5.1) Par.?
dūrvāsomaḥ kanīyāṃś ca śvetākṣaḥ kanakaprabhaḥ // (5.2) Par.?
pratānavāṃs tālavṛntaḥ karavīro 'ṃśavān api / (6.1) Par.?
svayaṃprabho mahāsomo yaś cāpi garuḍāhṛtaḥ // (6.2) Par.?
gāyatras traiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā / (7.1) Par.?
agniṣṭomo raivataś ca yathokta iti saṃjñitaḥ // (7.2) Par.?
gāyatryā tripadā yukto yaścoḍupatirucyate / (8.1) Par.?
ete somāḥ samākhyātā vedoktair nāmabhiḥ śubhaiḥ // (8.2) Par.?
sarveṣām eva caiteṣāmeko vidhirupāsane / (9.1) Par.?
sarve tulyaguṇāś caiva vidhānaṃ teṣu vakṣyate // (9.2) Par.?
garbhakuṭī (?)
ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet // (10.1) Par.?
rasāyanaṃ pītavāṃs tu nivāte tanmanāḥ śuciḥ / (11.1) Par.?
āsīta tiṣṭhet krāmec ca na kathaṃcana saṃviśet // (11.2) Par.?
sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta / (12.1) Par.?
tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret / (12.2) Par.?
kṣaumavastrāstṛtāyāṃ cainaṃ śayyāyāṃ śāyayet tataścaturthe 'hani tasya śvayathurutpadyate / (12.3) Par.?
tataḥ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tadahaś ca śayyāyāṃ pāṃśubhir avakīryamāṇaḥ śayīta / (12.4) Par.?
tataḥ sāyaṃ pūrvavadeva kṣīraṃ vitaret / (12.5) Par.?
evaṃ pañcamaṣaṣṭhayor divasayor varteta kevalam ubhayakālam asmai kṣīraṃ vitaret tataḥ saptame 'hani nirmāṃsas tvagasthibhūtaḥ kevalaṃ somaparigrahād evocchvasiti / (12.6) Par.?
tadahaś ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet / (12.7) Par.?
tato 'ṣṭame 'hani prātareva kṣīrapariṣiktaṃ candanapradigdhagātraṃ payaḥ pāyayitvā pāṃśuśayyāṃ samutsṛjya kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet tato 'sya māṃsam āpyāyate tvak cāvadalati / (12.8) Par.?
dantanakharomāṇi cāsya patanti / (12.9) Par.?
tasya navamadivasāt prabhṛtyaṇutailābhyaṅgaḥ somavalkakaṣāyapariṣekaḥ / (12.10) Par.?
tato daśame 'hanyetadeva vitaret tato 'sya tvak sthiratām upaiti / (12.11) Par.?
evamekādaśadvādaśayor varteta / (12.12) Par.?
tatastrayodaśāt prabhṛti somavalkakaṣāyapariṣekaḥ / (12.13) Par.?
evam ā ṣoḍaśād varteta / (12.14) Par.?
tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ / (12.15) Par.?
tadā prabhṛti cānavaiḥ śālitaṇḍulaiḥ kṣīrayavāgūm upaseveta yāvat pañcaviṃśatiriti / (12.16) Par.?
tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā / (12.17) Par.?
ūrdhvaṃ ca māsāt keśān vāpayet vāpayitvā cośīracandanakṛṣṇatilakalkaiḥ śiraḥ pradihyāt payasā vā snāpayet / (12.18) Par.?
tato 'syānantaraṃ saptarātrāt keśā jāyante bhramarāñjananibhāḥ kuñcitāḥ sthirāḥ snigdhāḥ tatastrirātrāt prathamāvasathaparisarān niṣkramya muhūrtaṃ sthitvā punarevāntaḥ praviśet / (12.19) Par.?
tato 'sya balātailamabhyaṅgārthe 'vacāryam / (12.20) Par.?
yavapiṣṭam udvartanārthe / (12.21) Par.?
sukhoṣṇaṃ ca payaḥ pariṣekārthe / (12.22) Par.?
ajakarṇakaṣāyamutsādanārthe / (12.23) Par.?
sośīraṃ kūpodakaṃ snānārthe candanamanulepārthe / (12.24) Par.?
āmalakarasavimiśrāścāsya yūṣasūpavikalpāḥ / (12.25) Par.?
kṣīramadhukasiddhaṃ ca kṛṣṇatilamavacāraṇārthe / (12.26) Par.?
evaṃ daśarātraṃ tato 'nyaddaśarātraṃ dvitīye parisare varteta / (12.27) Par.?
tatastṛtīye parisare sthirīkurvann ātmānam anyaddaśarātram āsīta / (12.28) Par.?
kiṃcid ātapapavanān vā seveta punaścāntaḥ praviśet / (12.29) Par.?
na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ / (12.30) Par.?
viśeṣatastu vallīpratānakṣupakādayaḥ somā brāhmaṇakṣatriyavaiśyair bhakṣayitavyāḥ / (12.31) Par.?
teṣāṃ tu pramāṇamardhacatuṣkamuṣṭayaḥ // (12.32) Par.?
aṃśumantaṃ sauvarṇe pātre 'bhiṣuṇuyāt / (13.1) Par.?
candramasaṃ rājate tāv upayujyāṣṭaguṇam aiśvaryam avāpyeśānaṃ devam anupraviśati / (13.2) Par.?
śeṣāṃstu tāmramaye mṛnmaye vā rohite vā carmaṇi vitate śūdravarjaṃ tribhir varṇaiḥ somā upayoktavyāḥ / (13.3) Par.?
tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ vrajediti // (13.4) Par.?
positive Resultate von Soma
oṣadhīnāṃ patiṃ somam upayujya vicakṣaṇaḥ / (14.1) Par.?
daśavarṣasahasrāṇi navāṃ dhārayate tanum // (14.2) Par.?
nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca / (15.1) Par.?
tasyālam āyuḥkṣapaṇe samarthāni bhavanti // (15.2) Par.?
bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasrutānāmanekadhā / (16.1) Par.?
kuñjarāṇāṃ sahasrasya balaṃ samadhigacchati // (16.2) Par.?
kṣīrodaṃ śakrasadanamuttarāṃś ca kurūn api / (17.1) Par.?
yatrecchati sa gantuṃ vā tatrāpratihatā gatiḥ // (17.2) Par.?
kandarpa iva rūpeṇa kāntyā candra ivāparaḥ / (18.1) Par.?
prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ // (18.2) Par.?
sāṅgopāṅgāṃś ca nikhilān vedān vindati tattvataḥ / (19.1) Par.?
caratyamoghasaṃkalpo devavaccākhilaṃ jagat // (19.2) Par.?
Aussehen/Habitat von Soma
sarveṣām eva somānāṃ pattrāṇi daśa pañca ca / (20.1) Par.?
tāni śukle ca kṛṣṇe ca jāyante nipatanti ca // (20.2) Par.?
ekaikaṃ jāyate pattraṃ somasyāharahas tadā / (21.1) Par.?
śuklasya paurṇamāsyāṃ tu bhavet pañcadaśacchadaḥ // (21.2) Par.?
śīryate pattram ekaikaṃ divase divase punaḥ / (22.1) Par.?
kṛṣṇapakṣakṣaye cāpi latā bhavati kevalā // (22.2) Par.?
aṃśumān ājyagandhas tu kandavān rajataprabhaḥ / (23.1) Par.?
kadalyākārakandastu muñjavāṃllaśunacchadaḥ // (23.2) Par.?
candramāḥ kanakābhāso jale carati sarvadā / (24.1) Par.?
garuḍāhṛtanāmā ca śvetākṣaś cāpi pāṇḍuraḥ // (24.2) Par.?
sarpanirmokasadṛśau tau vṛkṣāgrāvalambinau / (25.1) Par.?
tathānye maṇḍalaiścitraiścitritā iva bhānti te // (25.2) Par.?
sarva eva tu vijñeyāḥ somāḥ pañcadaśacchadāḥ / (26.1) Par.?
kṣīrakandalatāvantaḥ pattrair nānāvidhaiḥ smṛtāḥ // (26.2) Par.?
himavatyarbude sahye mahendre malaye tathā / (27.1) Par.?
śrīparvate devagirau girau devasahe tathā // (27.2) Par.?
pāriyātre ca vindhye ca devasunde hrade tathā / (28.1) Par.?
uttareṇa vitastāyāḥ pravṛddhā ye mahīdharāḥ // (28.2) Par.?
haṭhavat plavate tatra candramāḥ somasattamaḥ / (29.1) Par.?
tasyoddeśeṣu cāpyasti muñjavānaṃśumān api // (29.2) Par.?
tasyoddeśeṣu cāpyasti muñjavānaṃśumān api / (30.1) Par.?
kāśmīreṣu saro divyaṃ nāmnā kṣudrakamānasam // (30.2) Par.?
gāyatras traiṣṭubhaḥ pāṅkto jāgataḥ śākvarastathā / (31.1) Par.?
atra santyapare cāpi somāḥ somasamaprabhāḥ // (31.2) Par.?
yaiś cātra mandabhāgyaiste bhiṣajaś cāpamānitāḥ / (32.1) Par.?
na tān paśyantyadharmiṣṭhāḥ kṛtaghnāś cāpi mānavāḥ / (32.2) Par.?
bheṣajadveṣiṇaś cāpi brāhmaṇadveṣiṇastathā // (32.3) Par.?
Duration=0.2477810382843 secs.