Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8972
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
manos tu śatarūpāyāṃ tisraḥ kanyāś ca jajñire / (1.2) Par.?
ākūtir devahūtiś ca prasūtir iti viśrutāḥ // (1.3) Par.?
ākūtiṃ rucaye prādād api bhrātṛmatīṃ nṛpaḥ / (2.1) Par.?
putrikādharmam āśritya śatarūpānumoditaḥ // (2.2) Par.?
prajāpatiḥ sa bhagavān rucis tasyām ajījanat / (3.1) Par.?
mithunaṃ brahmavarcasvī parameṇa samādhinā // (3.2) Par.?
yas tayoḥ puruṣaḥ sākṣād viṣṇur yajñasvarūpadhṛk / (4.1) Par.?
yā strī sā dakṣiṇā bhūter aṃśabhūtānapāyinī // (4.2) Par.?
āninye svagṛhaṃ putryāḥ putraṃ vitatarociṣam / (5.1) Par.?
svāyambhuvo mudā yukto rucir jagrāha dakṣiṇām // (5.2) Par.?
tāṃ kāmayānāṃ bhagavān uvāha yajuṣāṃ patiḥ / (6.1) Par.?
tuṣṭāyāṃ toṣam āpanno 'janayad dvādaśātmajān // (6.2) Par.?
toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntir iḍaspatiḥ / (7.1) Par.?
idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dviṣaṭ // (7.2) Par.?
tuṣitā nāma te devā āsan svāyambhuvāntare / (8.1) Par.?
marīcimiśrā ṛṣayo yajñaḥ suragaṇeśvaraḥ // (8.2) Par.?
priyavratottānapādau manuputrau mahaujasau / (9.1) Par.?
tatputrapautranaptṝṇām anuvṛttaṃ tadantaram // (9.2) Par.?
devahūtim adāt tāta kardamāyātmajāṃ manuḥ / (10.1) Par.?
tatsambandhi śrutaprāyaṃ bhavatā gadato mama // (10.2) Par.?
dakṣāya brahmaputrāya prasūtiṃ bhagavān manuḥ / (11.1) Par.?
prāyacchad yatkṛtaḥ sargas trilokyāṃ vitato mahān // (11.2) Par.?
yāḥ kardamasutāḥ proktā nava brahmarṣipatnayaḥ / (12.1) Par.?
tāsāṃ prasūtiprasavaṃ procyamānaṃ nibodha me // (12.2) Par.?
patnī marīces tu kalā suṣuve kardamātmajā / (13.1) Par.?
kaśyapaṃ pūrṇimānaṃ ca yayor āpūritaṃ jagat // (13.2) Par.?
pūrṇimāsūta virajaṃ viśvagaṃ ca parantapa / (14.1) Par.?
devakulyāṃ hareḥ pādaśaucād yābhūt sarid divaḥ // (14.2) Par.?
atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān / (15.1) Par.?
dattaṃ durvāsasaṃ somam ātmeśabrahmasambhavān // (15.2) Par.?
vidura uvāca / (16.1) Par.?
atrer gṛhe suraśreṣṭhāḥ sthityutpattyantahetavaḥ / (16.2) Par.?
kiṃciccikīrṣavo jātā etad ākhyāhi me guro // (16.3) Par.?
maitreya uvāca / (17.1) Par.?
brahmaṇā coditaḥ sṛṣṭāv atrir brahmavidāṃ varaḥ / (17.2) Par.?
saha patnyā yayāv ṛkṣaṃ kulādriṃ tapasi sthitaḥ // (17.3) Par.?
tasmin prasūnastabakapalāśāśokakānane / (18.1) Par.?
vārbhiḥ sravadbhir udghuṣṭe nirvindhyāyāḥ samantataḥ // (18.2) Par.?
prāṇāyāmena saṃyamya mano varṣaśataṃ muniḥ / (19.1) Par.?
atiṣṭhad ekapādena nirdvandvo 'nilabhojanaḥ // (19.2) Par.?
śaraṇaṃ taṃ prapadye 'haṃ ya eva jagadīśvaraḥ / (20.1) Par.?
prajām ātmasamāṃ mahyaṃ prayacchatv iti cintayan // (20.2) Par.?
tapyamānaṃ tribhuvanaṃ prāṇāyāmaidhasāgninā / (21.1) Par.?
nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ // (21.2) Par.?
apsaromunigandharvasiddhavidyādharoragaiḥ / (22.1) Par.?
vitāyamānayaśasas tadāśramapadaṃ yayuḥ // (22.2) Par.?
tatprādurbhāvasaṃyoga vidyotitamanā muniḥ / (23.1) Par.?
uttiṣṭhann ekapādena dadarśa vibudharṣabhān // (23.2) Par.?
praṇamya daṇḍavad bhūmāv upatasthe 'rhaṇāñjaliḥ / (24.1) Par.?
vṛṣahaṃsasuparṇasthān svaiḥ svaiś cihnaiś ca cihnitān // (24.2) Par.?
kṛpāvalokena hasadvadanenopalambhitān / (25.1) Par.?
tadrociṣā pratihate nimīlya munir akṣiṇī // (25.2) Par.?
cetas tatpravaṇaṃ yuñjann astāvīt saṃhatāñjaliḥ / (26.1) Par.?
ślakṣṇayā sūktayā vācā sarvalokagarīyasaḥ // (26.2) Par.?
atrir uvāca / (27.1) Par.?
viśvodbhavasthitilayeṣu vibhajyamānairmāyāguṇair anuyugaṃ vigṛhītadehāḥ / (27.2) Par.?
te brahmaviṣṇugiriśāḥ praṇato 'smy ahaṃ vastebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ // (27.3) Par.?
eko mayeha bhagavān vividhapradhānaiścittīkṛtaḥ prajananāya kathaṃ nu yūyam / (28.1) Par.?
atrāgatās tanubhṛtāṃ manaso 'pi dūrādbrūta prasīdata mahān iha vismayo me // (28.2) Par.?
maitreya uvāca / (29.1) Par.?
iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ / (29.2) Par.?
pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṃ prabho // (29.3) Par.?
devā ūcuḥ / (30.1) Par.?
yathā kṛtas te saṅkalpo bhāvyaṃ tenaiva nānyathā / (30.2) Par.?
satsaṅkalpasya te brahman yad vai dhyāyati te vayam // (30.3) Par.?
athāsmadaṃśabhūtās te ātmajā lokaviśrutāḥ / (31.1) Par.?
bhavitāro 'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ // (31.2) Par.?
evaṃ kāmavaraṃ dattvā pratijagmuḥ sureśvarāḥ / (32.1) Par.?
sabhājitās tayoḥ samyag dampatyor miṣatos tataḥ // (32.2) Par.?
somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit / (33.1) Par.?
durvāsāḥ śaṅkarasyāṃśo nibodhāṅgirasaḥ prajāḥ // (33.2) Par.?
śraddhā tv aṅgirasaḥ patnī catasro 'sūta kanyakāḥ / (34.1) Par.?
sinīvālī kuhū rākā caturthy anumatis tathā // (34.2) Par.?
tatputrāv aparāv āstāṃ khyātau svārociṣe 'ntare / (35.1) Par.?
utathyo bhagavān sākṣād brahmiṣṭhaś ca bṛhaspatiḥ // (35.2) Par.?
pulastyo 'janayat patnyām agastyaṃ ca havirbhuvi / (36.1) Par.?
so 'nyajanmani dahrāgnir viśravāś ca mahātapāḥ // (36.2) Par.?
tasya yakṣapatir devaḥ kuberas tv iḍaviḍāsutaḥ / (37.1) Par.?
rāvaṇaḥ kumbhakarṇaś ca tathānyasyāṃ vibhīṣaṇaḥ // (37.2) Par.?
pulahasya gatir bhāryā trīn asūta satī sutān / (38.1) Par.?
karmaśreṣṭhaṃ varīyāṃsaṃ sahiṣṇuṃ ca mahāmate // (38.2) Par.?
krator api kriyā bhāryā vālakhilyān asūyata / (39.1) Par.?
ṛṣīn ṣaṣṭisahasrāṇi jvalato brahmatejasā // (39.2) Par.?
ūrjāyāṃ jajñire putrā vasiṣṭhasya parantapa / (40.1) Par.?
citraketupradhānās te sapta brahmarṣayo 'malāḥ // (40.2) Par.?
citraketuḥ surociś ca virajā mitra eva ca / (41.1) Par.?
ulbaṇo vasubhṛdyāno dyumān śaktyādayo 'pare // (41.2) Par.?
cittis tv atharvaṇaḥ patnī lebhe putraṃ dhṛtavratam / (42.1) Par.?
dadhyañcam aśvaśirasaṃ bhṛgor vaṃśaṃ nibodha me // (42.2) Par.?
bhṛguḥ khyātyāṃ mahābhāgaḥ patnyāṃ putrān ajījanat / (43.1) Par.?
dhātāraṃ ca vidhātāraṃ śriyaṃ ca bhagavatparām // (43.2) Par.?
āyatiṃ niyatiṃ caiva sute merus tayor adāt / (44.1) Par.?
tābhyāṃ tayor abhavatāṃ mṛkaṇḍaḥ prāṇa eva ca // (44.2) Par.?
mārkaṇḍeyo mṛkaṇḍasya prāṇād vedaśirā muniḥ / (45.1) Par.?
kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ // (45.2) Par.?
ta ete munayaḥ kṣattar lokān sargair abhāvayan / (46.1) Par.?
eṣa kardamadauhitra santānaḥ kathitas tava / (46.2) Par.?
śṛṇvataḥ śraddadhānasya sadyaḥ pāpaharaḥ paraḥ // (46.3) Par.?
prasūtiṃ mānavīṃ dakṣa upayeme hy ajātmajaḥ / (47.1) Par.?
tasyāṃ sasarja duhitṝḥ ṣoḍaśāmalalocanāḥ // (47.2) Par.?
trayodaśādād dharmāya tathaikām agnaye vibhuḥ / (48.1) Par.?
pitṛbhya ekāṃ yuktebhyo bhavāyaikāṃ bhavachide // (48.2) Par.?
śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ / (49.1) Par.?
buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ // (49.2) Par.?
śraddhāsūta śubhaṃ maitrī prasādam abhayaṃ dayā / (50.1) Par.?
śāntiḥ sukhaṃ mudaṃ tuṣṭiḥ smayaṃ puṣṭir asūyata // (50.2) Par.?
yogaṃ kriyonnatir darpam arthaṃ buddhir asūyata / (51.1) Par.?
medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam // (51.2) Par.?
mūrtiḥ sarvaguṇotpattir naranārāyaṇāv ṛṣī / (52.1) Par.?
yayor janmany ado viśvam abhyanandat sunirvṛtam / (52.2) Par.?
manāṃsi kakubho vātāḥ praseduḥ sarito 'drayaḥ // (52.3) Par.?
divy avādyanta tūryāṇi petuḥ kusumavṛṣṭayaḥ / (53.1) Par.?
munayas tuṣṭuvus tuṣṭā jagur gandharvakinnarāḥ // (53.2) Par.?
nṛtyanti sma striyo devya āsīt paramamaṅgalam / (54.1) Par.?
devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ // (54.2) Par.?
devā ūcuḥ / (55.1) Par.?
yo māyayā viracitaṃ nijayātmanīdaṃ khe rūpabhedam iva tatpraticakṣaṇāya / (55.2) Par.?
etena dharmasadane ṛṣimūrtinādya prāduścakāra puruṣāya namaḥ parasmai // (55.3) Par.?
so 'yaṃ sthitivyatikaropaśamāya sṛṣṭānsattvena naḥ suragaṇān anumeyatattvaḥ / (56.1) Par.?
dṛśyād adabhrakaruṇena vilokanena yacchrīniketam amalaṃ kṣipatāravindam // (56.2) Par.?
evaṃ suragaṇais tāta bhagavantāv abhiṣṭutau / (57.1) Par.?
labdhāvalokair yayatur arcitau gandhamādanam // (57.2) Par.?
tāv imau vai bhagavato harer aṃśāv ihāgatau / (58.1) Par.?
bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau // (58.2) Par.?
svāhābhimāninaś cāgner ātmajāṃs trīn ajījanat / (59.1) Par.?
pāvakaṃ pavamānaṃ ca śuciṃ ca hutabhojanam // (59.2) Par.?
tebhyo 'gnayaḥ samabhavan catvāriṃśacca pañca ca / (60.1) Par.?
ta evaikonapañcāśat sākaṃ pitṛpitāmahaiḥ // (60.2) Par.?
vaitānike karmaṇi yan nāmabhir brahmavādibhiḥ / (61.1) Par.?
āgneyya iṣṭayo yajñe nirūpyante 'gnayas tu te // (61.2) Par.?
agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ / (62.1) Par.?
sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā // (62.2) Par.?
tebhyo dadhāra kanye dve vayunāṃ dhāriṇīṃ svadhā / (63.1) Par.?
ubhe te brahmavādinyau jñānavijñānapārage // (63.2) Par.?
bhavasya patnī tu satī bhavaṃ devam anuvratā / (64.1) Par.?
ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇaśīlataḥ // (64.2) Par.?
pitary apratirūpe sve bhavāyānāgase ruṣā / (65.1) Par.?
aprauḍhaivātmanātmānam ajahād yogasaṃyutā // (65.2) Par.?
Duration=0.21535801887512 secs.