Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dakṣa's sacrifice and Satī, Pārvatī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8974
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vidura uvāca / (1.1) Par.?
bhave śīlavatāṃ śreṣṭhe dakṣo duhitṛvatsalaḥ / (1.2) Par.?
vidveṣam akarot kasmād anādṛtyātmajāṃ satīm // (1.3) Par.?
kas taṃ carācaraguruṃ nirvairaṃ śāntavigraham / (2.1) Par.?
ātmārāmaṃ kathaṃ dveṣṭi jagato daivataṃ mahat // (2.2) Par.?
etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca / (3.1) Par.?
vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī // (3.2) Par.?
maitreya uvāca / (4.1) Par.?
purā viśvasṛjāṃ satre sametāḥ paramarṣayaḥ / (4.2) Par.?
tathāmaragaṇāḥ sarve sānugā munayo 'gnayaḥ // (4.3) Par.?
tatra praviṣṭam ṛṣayo dṛṣṭvārkam iva rociṣā / (5.1) Par.?
bhrājamānaṃ vitimiraṃ kurvantaṃ tan mahat sadaḥ // (5.2) Par.?
udatiṣṭhan sadasyās te svadhiṣṇyebhyaḥ sahāgnayaḥ / (6.1) Par.?
ṛte viriñcaṃ śarvaṃ ca tadbhāsākṣiptacetasaḥ // (6.2) Par.?
sadasaspatibhir dakṣo bhagavān sādhu satkṛtaḥ / (7.1) Par.?
ajaṃ lokaguruṃ natvā niṣasāda tadājñayā // (7.2) Par.?
prāṅniṣaṇṇaṃ mṛḍaṃ dṛṣṭvā nāmṛṣyat tadanādṛtaḥ / (8.1) Par.?
uvāca vāmaṃ cakṣurbhyām abhivīkṣya dahann iva // (8.2) Par.?
śrūyatāṃ brahmarṣayo me sahadevāḥ sahāgnayaḥ / (9.1) Par.?
sādhūnāṃ bruvato vṛttaṃ nājñānān na ca matsarāt // (9.2) Par.?
ayaṃ tu lokapālānāṃ yaśoghno nirapatrapaḥ / (10.1) Par.?
sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ // (10.2) Par.?
eṣa me śiṣyatāṃ prāpto yan me duhitur agrahīt / (11.1) Par.?
pāṇiṃ viprāgnimukhataḥ sāvitryā iva sādhuvat // (11.2) Par.?
gṛhītvā mṛgaśāvākṣyāḥ pāṇiṃ markaṭalocanaḥ / (12.1) Par.?
pratyutthānābhivādārhe vācāpy akṛta nocitam // (12.2) Par.?
luptakriyāyāśucaye mānine bhinnasetave / (13.1) Par.?
anicchann apy adāṃ bālāṃ śūdrāyevośatīṃ giram // (13.2) Par.?
pretāvāseṣu ghoreṣu pretair bhūtagaṇair vṛtaḥ / (14.1) Par.?
aṭaty unmattavan nagno vyuptakeśo hasan rudan // (14.2) Par.?
citābhasmakṛtasnānaḥ pretasraṅnrasthibhūṣaṇaḥ / (15.1) Par.?
śivāpadeśo hy aśivo matto mattajanapriyaḥ / (15.2) Par.?
patiḥ pramathanāthānāṃ tamomātrātmakātmanām // (15.3) Par.?
tasmā unmādanāthāya naṣṭaśaucāya durhṛde / (16.1) Par.?
dattā bata mayā sādhvī codite parameṣṭhinā // (16.2) Par.?
maitreya uvāca / (17.1) Par.?
vinindyaivaṃ sa giriśam apratīpam avasthitam / (17.2) Par.?
dakṣo 'thāpa upaspṛśya kruddhaḥ śaptuṃ pracakrame // (17.3) Par.?
ayaṃ tu devayajana indropendrādibhir bhavaḥ / (18.1) Par.?
saha bhāgaṃ na labhatāṃ devair devagaṇādhamaḥ // (18.2) Par.?
niṣidhyamānaḥ sa sadasyamukhyair dakṣo giritrāya visṛjya śāpam / (19.1) Par.?
tasmād viniṣkramya vivṛddhamanyur jagāma kauravya nijaṃ niketanam // (19.2) Par.?
vijñāya śāpaṃ giriśānugāgraṇīr nandīśvaro roṣakaṣāyadūṣitaḥ / (20.1) Par.?
dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodaṃs tadavācyatāṃ dvijāḥ // (20.2) Par.?
ya etan martyam uddiśya bhagavaty apratidruhi / (21.1) Par.?
druhyaty ajñaḥ pṛthagdṛṣṭis tattvato vimukho bhavet // (21.2) Par.?
gṛheṣu kūṭadharmeṣu sakto grāmyasukhecchayā / (22.1) Par.?
karmatantraṃ vitanute vedavādavipannadhīḥ // (22.2) Par.?
buddhyā parābhidhyāyinyā vismṛtātmagatiḥ paśuḥ / (23.1) Par.?
strīkāmaḥ so 'stv atitarāṃ dakṣo bastamukho 'cirāt // (23.2) Par.?
vidyābuddhir avidyāyāṃ karmamayyām asau jaḍaḥ / (24.1) Par.?
saṃsarantviha ye cāmum anu śarvāvamāninam // (24.2) Par.?
giraḥ śrutāyāḥ puṣpiṇyā madhugandhena bhūriṇā / (25.1) Par.?
mathnā conmathitātmānaḥ saṃmuhyantu haradviṣaḥ // (25.2) Par.?
sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ / (26.1) Par.?
vittadehendriyārāmā yācakā vicarantv iha // (26.2) Par.?
tasyaivaṃ vadataḥ śāpaṃ śrutvā dvijakulāya vai / (27.1) Par.?
bhṛguḥ pratyasṛjacchāpaṃ brahmadaṇḍaṃ duratyayam // (27.2) Par.?
bhavavratadharā ye ca ye ca tān samanuvratāḥ / (28.1) Par.?
pāṣaṇḍinas te bhavantu sacchāstraparipanthinaḥ // (28.2) Par.?
naṣṭaśaucā mūḍhadhiyo jaṭābhasmāsthidhāriṇaḥ / (29.1) Par.?
viśantu śivadīkṣāyāṃ yatra daivaṃ surāsavam // (29.2) Par.?
brahma ca brāhmaṇāṃś caiva yad yūyaṃ parinindatha / (30.1) Par.?
setuṃ vidhāraṇaṃ puṃsām ataḥ pāṣaṇḍam āśritāḥ // (30.2) Par.?
eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ / (31.1) Par.?
yaṃ pūrve cānusaṃtasthur yatpramāṇaṃ janārdanaḥ // (31.2) Par.?
tad brahma paramaṃ śuddhaṃ satāṃ vartma sanātanam / (32.1) Par.?
vigarhya yāta pāṣaṇḍaṃ daivaṃ vo yatra bhūtarāṭ // (32.2) Par.?
maitreya uvāca / (33.1) Par.?
tasyaivaṃ vadataḥ śāpaṃ bhṛgoḥ sa bhagavān bhavaḥ / (33.2) Par.?
niścakrāma tataḥ kiṃcid vimanā iva sānugaḥ // (33.3) Par.?
te 'pi viśvasṛjaḥ satraṃ sahasraparivatsarān / (34.1) Par.?
saṃvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ // (34.2) Par.?
āplutyāvabhṛthaṃ yatra gaṅgā yamunayānvitā / (35.1) Par.?
virajenātmanā sarve svaṃ svaṃ dhāma yayus tataḥ // (35.2) Par.?
Duration=0.20909285545349 secs.