UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8989
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1)
Par.?
evaṃ sa bhagavānvainyaḥ khyāpito guṇakarmabhiḥ / (1.2)
Par.?
chandayāmāsa tānkāmaiḥ pratipūjyābhinandya ca // (1.3)
Par.?
brāhmaṇapramukhānvarṇānbhṛtyāmātyapurodhasaḥ / (2.1)
Par.?
paurānjānapadānśreṇīḥ prakṛtīḥ samapūjayat // (2.2)
Par.?
vidura uvāca / (3.1)
Par.?
kasmāddadhāra gorūpaṃ dharitrī bahurūpiṇī / (3.2)
Par.?
yāṃ dudoha pṛthustatra ko vatso dohanaṃ ca kim // (3.3)
Par.?
prakṛtyā viṣamā devī kṛtā tena samā katham / (4.1)
Par.?
tasya medhyaṃ hayaṃ devaḥ kasya hetorapāharat // (4.2)
Par.?
sanatkumārādbhagavato brahmanbrahmaviduttamāt / (5.1)
Par.?
labdhvā jñānaṃ savijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ // (5.2)
Par.?
yaccānyadapi kṛṣṇasya bhavānbhagavataḥ prabhoḥ / (6.1)
Par.?
śravaḥ suśravasaḥ puṇyaṃ pūrvadehakathāśrayam // (6.2)
Par.?
bhaktāya me 'nuraktāya tava cādhokṣajasya ca / (7.1)
Par.?
vaktumarhasi yo 'duhyadvainyarūpeṇa gāmimām // (7.2)
Par.?
codito vidureṇaivaṃ vāsudevakathāṃ prati / (8.2)
Par.?
praśasya taṃ prītamanā maitreyaḥ pratyabhāṣata // (8.3)
Par.?
maitreya uvāca / (9.1)
Par.?
yadābhiṣiktaḥ pṛthuraṅga viprairāmantrito janatāyāśca pālaḥ / (9.2)
Par.?
prajā niranne kṣitipṛṣṭha etya kṣutkṣāmadehāḥ patimabhyavocan // (9.3)
Par.?
vayaṃ rājañ jāṭhareṇābhitaptā yathāgninā koṭarasthena vṛkṣāḥ / (10.1)
Par.?
tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ // (10.2)
Par.?
tanno bhavānīhatu rātave 'nnaṃ kṣudhārditānāṃ naradevadeva / (11.1)
Par.?
yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṃ kila lokapālaḥ // (11.2)
Par.?
maitreya uvāca / (12.1)
Par.?
pṛthuḥ prajānāṃ karuṇaṃ niśamya paridevitam / (12.2)
Par.?
dīrghaṃ dadhyau kuruśreṣṭha nimittaṃ so 'nvapadyata // (12.3)
Par.?
iti vyavasito buddhyā pragṛhītaśarāsanaḥ / (13.1)
Par.?
saṃdadhe viśikhaṃ bhūmeḥ kruddhastripurahā yathā // (13.2)
Par.?
pravepamānā dharaṇī niśāmyodāyudhaṃ ca tam / (14.1)
Par.?
gauḥ satyapādravadbhītā mṛgīva mṛgayudrutā // (14.2)
Par.?
tāmanvadhāvattadvainyaḥ kupito 'tyaruṇekṣaṇaḥ / (15.1)
Par.?
śaraṃ dhanuṣi saṃdhāya yatra yatra palāyate // (15.2)
Par.?
sā diśo vidiśo devī rodasī cāntaraṃ tayoḥ / (16.1)
Par.?
dhāvantī tatra tatrainaṃ dadarśānūdyatāyudham // (16.2)
Par.?
loke nāvindata trāṇaṃ vainyānmṛtyoriva prajāḥ / (17.1)
Par.?
trastā tadā nivavṛte hṛdayena vidūyatā // (17.2)
Par.?
uvāca ca mahābhāgaṃ dharmajñāpannavatsala / (18.1)
Par.?
trāhi māmapi bhūtānāṃ pālane 'vasthito bhavān // (18.2)
Par.?
sa tvaṃ jighāṃsase kasmāddīnāmakṛtakilbiṣām / (19.1)
Par.?
ahaniṣyatkathaṃ yoṣāṃ dharmajña iti yo mataḥ // (19.2)
Par.?
praharanti na vai strīṣu kṛtāgaḥsvapi jantavaḥ / (20.1)
Par.?
kimuta tvadvidhā rājankaruṇā dīnavatsalāḥ // (20.2)
Par.?
māṃ vipāṭyājarāṃ nāvaṃ yatra viśvaṃ pratiṣṭhitam / (21.1)
Par.?
ātmānaṃ ca prajāścemāḥ kathamambhasi dhāsyasi // (21.2)
Par.?
pṛthuruvāca / (22.1)
Par.?
vasudhe tvāṃ vadhiṣyāmi macchāsanaparāṅmukhīm / (22.2)
Par.?
bhāgaṃ barhiṣi yā vṛṅkte na tanoti ca no vasu // (22.3)
Par.?
yavasaṃ jagdhyanudinaṃ naiva dogdhyaudhasaṃ payaḥ / (23.1)
Par.?
tasyāmevaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate // (23.2)
Par.?
tvaṃ khalvoṣadhibījāni prāk sṛṣṭāni svayambhuvā / (24.1)
Par.?
na muñcasyātmaruddhāni māmavajñāya mandadhīḥ // (24.2)
Par.?
amūṣāṃ kṣutparītānāmārtānāṃ paridevitam / (25.1)
Par.?
śamayiṣyāmi madbāṇairbhinnāyāstava medasā // (25.2)
Par.?
pumānyoṣiduta klība ātmasambhāvano 'dhamaḥ / (26.1)
Par.?
bhūteṣu niranukrośo nṛpāṇāṃ tadvadho 'vadhaḥ // (26.2)
Par.?
tvāṃ stabdhāṃ durmadāṃ nītvā māyāgāṃ tilaśaḥ śaraiḥ / (27.1)
Par.?
ātmayogabalenemā dhārayiṣyāmyahaṃ prajāḥ // (27.2)
Par.?
evaṃ manyumayīṃ mūrtiṃ kṛtāntamiva bibhratam / (28.1)
Par.?
praṇatā prāñjaliḥ prāha mahī saṃjātavepathuḥ // (28.2)
Par.?
namaḥ parasmai puruṣāya māyayā vinyastanānātanave guṇātmane / (29.2)
Par.?
namaḥ svarūpānubhavena nirdhutadravyakriyākārakavibhramormaye // (29.3)
Par.?
yenāhamātmāyatanaṃ vinirmitā dhātrā yato 'yaṃ guṇasargasaṅgrahaḥ / (30.1)
Par.?
sa eva māṃ hantumudāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kamāśraye // (30.2)
Par.?
ya etadādāvasṛjac carācaraṃ svamāyayātmāśrayayāvitarkyayā / (31.1)
Par.?
tayaiva so 'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati // (31.2)
Par.?
nūnaṃ bateśasya samīhitaṃ janaistanmāyayā durjayayākṛtātmabhiḥ / (32.1) Par.?
na lakṣyate yastvakarodakārayadyo 'neka ekaḥ parataśca īśvaraḥ // (32.2)
Par.?
sargādi yo 'syānuruṇaddhi śaktibhirdravyakriyākārakacetanātmabhiḥ / (33.1)
Par.?
tasmai samunnaddhaniruddhaśaktaye namaḥ parasmai puruṣāya vedhase // (33.2)
Par.?
sa vai bhavānātmavinirmitaṃ jagadbhūtendriyāntaḥkaraṇātmakaṃ vibho / (34.1)
Par.?
saṃsthāpayiṣyannaja māṃ rasātalādabhyujjahārāmbhasa ādisūkaraḥ // (34.2)
Par.?
apāmupasthe mayi nāvyavasthitāḥ prajā bhavānadya rirakṣiṣuḥ kila / (35.1)
Par.?
sa vīramūrtiḥ samabhūddharādharo yo māṃ payasyugraśaro jighāṃsasi // (35.2)
Par.?
nūnaṃ janairīhitamīśvarāṇāmasmadvidhaistadguṇasargamāyayā / (36.1)
Par.?
na jñāyate mohitacittavartmabhistebhyo namo vīrayaśaskarebhyaḥ // (36.2)
Par.?
Duration=0.10641312599182 secs.