Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dakṣa's sacrifice and Satī, Himālaya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8978
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
atha devagaṇāḥ sarve rudrānīkaiḥ parājitāḥ / (1.2) Par.?
śūlapaṭṭiśanistriṃśagadāparighamudgaraiḥ // (1.3) Par.?
saṃchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ / (2.1) Par.?
svayambhuve namaskṛtya kārtsnyenaitan nyavedayan // (2.2) Par.?
upalabhya puraivaitad bhagavān abjasaṃbhavaḥ / (3.1) Par.?
nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ // (3.2) Par.?
tad ākarṇya vibhuḥ prāha tejīyasi kṛtāgasi / (4.1) Par.?
kṣemāya tatra sā bhūyān na prāyeṇa bubhūṣatām // (4.2) Par.?
athāpi yūyaṃ kṛtakilbiṣā bhavaṃ ye barhiṣo bhāgabhājaṃ parāduḥ / (5.1) Par.?
prasādayadhvaṃ pariśuddhacetasā kṣipraprasādaṃ pragṛhītāṅghripadmam // (5.2) Par.?
āśāsānā jīvitam adhvarasya lokaḥ sapālaḥ kupite na yasmin / (6.1) Par.?
tam āśu devaṃ priyayā vihīnaṃ kṣamāpayadhvaṃ hṛdi viddhaṃ duruktaiḥ // (6.2) Par.?
nāhaṃ na yajño na ca yūyam anye ye dehabhājo munayaś ca tattvam / (7.1) Par.?
viduḥ pramāṇaṃ balavīryayor vā yasyātmatantrasya ka upāyaṃ vidhitset // (7.2) Par.?
sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ / (8.1) Par.?
yayau svadhiṣṇyān nilayaṃ puradviṣaḥ kailāsam adripravaraṃ priyaṃ prabhoḥ // (8.2) Par.?
janmauṣadhitapomantrayogasiddhair naretaraiḥ / (9.1) Par.?
juṣṭaṃ kinnaragandharvair apsarobhir vṛtaṃ sadā // (9.2) Par.?
nānāmaṇimayaiḥ śṛṅgair nānādhātuvicitritaiḥ / (10.1) Par.?
nānādrumalatāgulmair nānāmṛgagaṇāvṛtaiḥ // (10.2) Par.?
nānāmalaprasravaṇair nānākandarasānubhiḥ / (11.1) Par.?
ramaṇaṃ viharantīnāṃ ramaṇaiḥ siddhayoṣitām // (11.2) Par.?
mayūrakekābhirutaṃ madāndhālivimūrchitam / (12.1) Par.?
plāvitai raktakaṇṭhānāṃ kūjitaiś ca patatriṇām // (12.2) Par.?
āhvayantam ivoddhastair dvijān kāmadughair drumaiḥ / (13.1) Par.?
vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ // (13.2) Par.?
mandāraiḥ pārijātaiś ca saralaiś copaśobhitam / (14.1) Par.?
tamālaiḥ śālatālaiś ca kovidārāsanārjunaiḥ // (14.2) Par.?
cūtaiḥ kadambair nīpaiś ca nāgapunnāgacampakaiḥ / (15.1) Par.?
pāṭalāśokabakulaiḥ kundaiḥ kurabakair api // (15.2) Par.?
svarṇārṇaśatapatraiś ca varareṇukajātibhiḥ / (16.1) Par.?
kubjakair mallikābhiś ca mādhavībhiś ca maṇḍitam // (16.2) Par.?
panasodumbarāśvatthaplakṣanyagrodhahiṅgubhiḥ / (17.1) Par.?
bhūrjair oṣadhibhiḥ pūgai rājapūgaiś ca jambubhiḥ // (17.2) Par.?
kharjūrāmrātakāmrādyaiḥ priyālamadhukeṅgudaiḥ / (18.1) Par.?
drumajātibhir anyaiś ca rājitaṃ veṇukīcakaiḥ // (18.2) Par.?
kumudotpalakahlāraśatapatravanarddhibhiḥ / (19.1) Par.?
nalinīṣu kalaṃ kūjatkhagavṛndopaśobhitam // (19.2) Par.?
mṛgaiḥ śākhāmṛgaiḥ kroḍair mṛgendrair ṛkṣaśalyakaiḥ / (20.1) Par.?
gavayaiḥ śarabhair vyāghrai rurubhir mahiṣādibhiḥ // (20.2) Par.?
karṇāntraikapadāśvāsyair nirjuṣṭaṃ vṛkanābhibhiḥ / (21.1) Par.?
kadalīkhaṇḍasaṃruddhanalinīpulinaśriyam // (21.2) Par.?
paryastaṃ nandayā satyāḥ snānapuṇyatarodayā / (22.1) Par.?
vilokya bhūteśagiriṃ vibudhā vismayaṃ yayuḥ // (22.2) Par.?
dadṛśus tatra te ramyām alakāṃ nāma vai purīm / (23.1) Par.?
vanaṃ saugandhikaṃ cāpi yatra tannāma paṅkajam // (23.2) Par.?
nandā cālakanandā ca saritau bāhyataḥ puraḥ / (24.1) Par.?
tīrthapādapadāmbhojarajasātīva pāvane // (24.2) Par.?
yayoḥ surastriyaḥ kṣattar avaruhya svadhiṣṇyataḥ / (25.1) Par.?
krīḍanti puṃsaḥ siñcantyo vigāhya ratikarśitāḥ // (25.2) Par.?
yayos tatsnānavibhraṣṭanavakuṅkumapiñjaram / (26.1) Par.?
vitṛṣo 'pi pibanty ambhaḥ pāyayanto gajā gajīḥ // (26.2) Par.?
tārahemamahāratnavimānaśatasaṃkulām / (27.1) Par.?
juṣṭāṃ puṇyajanastrībhir yathā khaṃ sataḍidghanam // (27.2) Par.?
hitvā yakṣeśvarapurīṃ vanaṃ saugandhikaṃ ca tat / (28.1) Par.?
drumaiḥ kāmadughair hṛdyaṃ citramālyaphalacchadaiḥ // (28.2) Par.?
raktakaṇṭhakhagānīkasvaramaṇḍitaṣaṭpadam / (29.1) Par.?
kalahaṃsakulapreṣṭhaṃ kharadaṇḍajalāśayam // (29.2) Par.?
vanakuñjarasaṃghṛṣṭaharicandanavāyunā / (30.1) Par.?
adhi puṇyajanastrīṇāṃ muhur unmathayan manaḥ // (30.2) Par.?
vaidūryakṛtasopānā vāpya utpalamālinīḥ / (31.1) Par.?
prāptaṃ kimpuruṣair dṛṣṭvā ta ārād dadṛśur vaṭam // (31.2) Par.?
sa yojanaśatotsedhaḥ pādonaviṭapāyataḥ / (32.1) Par.?
paryakkṛtācalachāyo nirnīḍas tāpavarjitaḥ // (32.2) Par.?
tasmin mahāyogamaye mumukṣuśaraṇe surāḥ / (33.1) Par.?
dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam // (33.2) Par.?
sanandanādyair mahāsiddhaiḥ śāntaiḥ saṃśāntavigraham / (34.1) Par.?
upāsyamānaṃ sakhyā ca bhartrā guhyakarakṣasām // (34.2) Par.?
vidyātapoyogapatham āsthitaṃ tam adhīśvaram / (35.1) Par.?
carantaṃ viśvasuhṛdaṃ vātsalyāllokamaṅgalam // (35.2) Par.?
liṅgaṃ ca tāpasābhīṣṭaṃ bhasmadaṇḍajaṭājinam / (36.1) Par.?
aṅgena sandhyābhrarucā candralekhāṃ ca bibhratam // (36.2) Par.?
upaviṣṭaṃ darbhamayyāṃ bṛsyāṃ brahma sanātanam / (37.1) Par.?
nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām // (37.2) Par.?
kṛtvorau dakṣiṇe savyaṃ pādapadmaṃ ca jānuni / (38.1) Par.?
bāhuṃ prakoṣṭhe 'kṣamālām āsīnaṃ tarkamudrayā // (38.2) Par.?
taṃ brahmanirvāṇasamādhim āśritaṃ vyupāśritaṃ giriśaṃ yogakakṣām / (39.1) Par.?
salokapālā munayo manūnām ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ // (39.2) Par.?
sa tūpalabhyāgatam ātmayoniṃ surāsureśair abhivanditāṅghriḥ / (40.1) Par.?
utthāya cakre śirasābhivandanam arhattamaḥ kasya yathaiva viṣṇuḥ // (40.2) Par.?
tathāpare siddhagaṇā maharṣibhir ye vai samantād anu nīlalohitam / (41.1) Par.?
namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasann ivātmabhūḥ // (41.2) Par.?
brahmovāca / (42.1) Par.?
āne tvām īśaṃ viśvasya jagato yonibījayoḥ / (42.2) Par.?
śakteḥ śivasya ca paraṃ yat tad brahmā nirantaram // (42.3) Par.?
tvam eva bhagavann etacchivaśaktyoḥ svarūpayoḥ / (43.1) Par.?
viśvaṃ sṛjasi pāsy atsi krīḍann ūrṇapaṭo yathā // (43.2) Par.?
tvam eva dharmārthadughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram / (44.1) Par.?
tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛtavratāḥ // (44.2) Par.?
tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ svalokaṃ tanuṣe svaḥ paraṃ vā / (45.1) Par.?
amaṅgalānāṃ ca tamisram ulbaṇaṃ viparyayaḥ kena tad eva kasyacit // (45.2) Par.?
na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava / (46.1) Par.?
bhūtāni cātmany apṛthagdidṛkṣatāṃ prāyeṇa roṣo 'bhibhaved yathā paśum // (46.2) Par.?
pṛthagdhiyaḥ karmadṛśo durāśayāḥ parodayenārpitahṛdrujo 'niśam / (47.1) Par.?
parān duruktair vitudanty aruntudās tān māvadhīd daivavadhān bhavadvidhaḥ // (47.2) Par.?
yasmin yadā puṣkaranābhamāyayā durantayā spṛṣṭadhiyaḥ pṛthagdṛśaḥ / (48.1) Par.?
kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daivabalāt kṛte kramam // (48.2) Par.?
bhavāṃs tu puṃsaḥ paramasya māyayā durantayāspṛṣṭamatiḥ samastadṛk / (49.1) Par.?
tayā hatātmasv anukarmacetaḥsv anugrahaṃ kartum ihārhasi prabho // (49.2) Par.?
kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ / (50.1) Par.?
na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate // (50.2) Par.?
jīvatād yajamāno 'yaṃ prapadyetākṣiṇī bhagaḥ / (51.1) Par.?
bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāś ca pūrvavat // (51.2) Par.?
devānāṃ bhagnagātrāṇām ṛtvijāṃ cāyudhāśmabhiḥ / (52.1) Par.?
bhavatānugṛhītānām āśu manyo 'stv anāturam // (52.2) Par.?
eṣa te rudra bhāgo 'stu yaducchiṣṭo 'dhvarasya vai / (53.1) Par.?
yajñas te rudra bhāgena kalpatām adya yajñahan // (53.2) Par.?
Duration=0.21482110023499 secs.