Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dakṣa's sacrifice and Satī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8979
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
ity ajenānunītena bhavena parituṣyatā / (1.2) Par.?
abhyadhāyi mahābāho prahasya śrūyatām iti // (1.3) Par.?
mahādeva uvāca / (2.1) Par.?
nāghaṃ prajeśa bālānāṃ varṇaye nānucintaye / (2.2) Par.?
devamāyābhibhūtānāṃ daṇḍas tatra dhṛto mayā // (2.3) Par.?
prajāpater dagdhaśīrṣṇo bhavatv ajamukhaṃ śiraḥ / (3.1) Par.?
mitrasya cakṣuṣekṣeta bhāgaṃ svaṃ barhiṣo bhagaḥ // (3.2) Par.?
pūṣā tu yajamānasya dadbhir jakṣatu piṣṭabhuk / (4.1) Par.?
devāḥ prakṛtasarvāṅgā ye ma uccheṣaṇaṃ daduḥ // (4.2) Par.?
bāhubhyām aśvinoḥ pūṣṇo hastābhyāṃ kṛtabāhavaḥ / (5.1) Par.?
bhavantv adhvaryavaś cānye bastaśmaśrur bhṛgur bhavet // (5.2) Par.?
maitreya uvāca / (6.1) Par.?
tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam / (6.2) Par.?
parituṣṭātmabhis tāta sādhu sādhv ity athābruvan // (6.3) Par.?
tato mīḍhvāṃsam āmantrya śunāsīrāḥ saharṣibhiḥ / (7.1) Par.?
bhūyas tad devayajanaṃ samīḍhvadvedhaso yayuḥ // (7.2) Par.?
vidhāya kārtsnyena ca tad yad āha bhagavān bhavaḥ / (8.1) Par.?
saṃdadhuḥ kasya kāyena savanīyapaśoḥ śiraḥ // (8.2) Par.?
saṃdhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ / (9.1) Par.?
sadyaḥ supta ivottasthau dadṛśe cāgrato mṛḍam // (9.2) Par.?
tadā vṛṣadhvajadveṣakalilātmā prajāpatiḥ / (10.1) Par.?
śivāvalokād abhavaccharaddhrada ivāmalaḥ // (10.2) Par.?
bhavastavāya kṛtadhīr nāśaknod anurāgataḥ / (11.1) Par.?
autkaṇṭhyād bāṣpakalayā saṃparetāṃ sutāṃ smaran // (11.2) Par.?
kṛcchrāt saṃstabhya ca manaḥ premavihvalitaḥ sudhīḥ / (12.1) Par.?
śaśaṃsa nirvyalīkena bhāveneśaṃ prajāpatiḥ // (12.2) Par.?
dakṣa uvāca / (13.1) Par.?
bhūyān anugraha aho bhavatā kṛto me daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ / (13.2) Par.?
na brahmabandhuṣu ca vāṃ bhagavann avajñā tubhyaṃ hareś ca kuta eva dhṛtavrateṣu // (13.3) Par.?
vidyātapovratadharān mukhataḥ sma viprān brahmātmatattvam avituṃ prathamaṃ tvam asrāk / (14.1) Par.?
tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ // (14.2) Par.?
yo 'sau mayāviditatattvadṛśā sabhāyāṃ kṣipto duruktiviśikhair vigaṇayya tan mām / (15.1) Par.?
arvāk patantam arhattamanindayāpāddṛṣṭyārdrayā sa bhagavān svakṛtena tuṣyet // (15.2) Par.?
maitreya uvāca / (16.1) Par.?
kṣamāpyaivaṃ sa mīḍhvāṃsaṃ brahmaṇā cānumantritaḥ / (16.2) Par.?
karma saṃtānayāmāsa sopādhyāyartvigādibhiḥ // (16.3) Par.?
vaiṣṇavaṃ yajñasantatyai trikapālaṃ dvijottamāḥ / (17.1) Par.?
puroḍāśaṃ niravapan vīrasaṃsargaśuddhaye // (17.2) Par.?
adhvaryuṇāttahaviṣā yajamāno viśāmpate / (18.1) Par.?
dhiyā viśuddhayā dadhyau tathā prādurabhūddhariḥ // (18.2) Par.?
tadā svaprabhayā teṣāṃ dyotayantyā diśo daśa / (19.1) Par.?
muṣṇaṃs teja upānītas tārkṣyeṇa stotravājinā // (19.2) Par.?
śyāmo hiraṇyaraśano 'rkakirīṭajuṣṭo nīlālakabhramaramaṇḍitakuṇḍalāsyaḥ / (20.1) Par.?
śaṅkhābjacakraśaracāpagadāsicarmavyagrair hiraṇmayabhujair iva karṇikāraḥ // (20.2) Par.?
vakṣasy adhiśritavadhūr vanamāly udārahāsāvalokakalayā ramayaṃś ca viśvam / (21.1) Par.?
pārśvabhramadvyajanacāmararājahaṃsaḥ śvetātapatraśaśinopari rajyamānaḥ // (21.2) Par.?
tam upāgatam ālakṣya sarve suragaṇādayaḥ / (22.1) Par.?
praṇemuḥ sahasotthāya brahmendratryakṣanāyakāḥ // (22.2) Par.?
tattejasā hatarucaḥ sannajihvāḥ sasādhvasāḥ / (23.1) Par.?
mūrdhnā dhṛtāñjalipuṭā upatasthur adhokṣajam // (23.2) Par.?
apy arvāgvṛttayo yasya mahi tv ātmabhuvādayaḥ / (24.1) Par.?
yathāmati gṛṇanti sma kṛtānugrahavigraham // (24.2) Par.?
dakṣo gṛhītārhaṇasādanottamaṃ yajñeśvaraṃ viśvasṛjāṃ paraṃ gurum / (25.1) Par.?
sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ // (25.2) Par.?
dakṣa uvāca / (26.1) Par.?
śuddhaṃ svadhāmny uparatākhilabuddhyavasthaṃ cinmātram ekam abhayaṃ pratiṣidhya māyām / (26.2) Par.?
tiṣṭhaṃs tayaiva puruṣatvam upetya tasyām āste bhavān apariśuddha ivātmatantraḥ // (26.3) Par.?
ṛtvija ūcuḥ / (27.1) Par.?
tattvaṃ na te vayam anañjana rudraśāpātkarmaṇy avagrahadhiyo bhagavan vidāmaḥ / (27.2) Par.?
dharmopalakṣaṇam idaṃ trivṛd adhvarākhyaṃ jñātaṃ yadartham adhidaivam ado vyavasthāḥ // (27.3) Par.?
sadasyā ūcuḥ / (28.1) Par.?
utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ / (28.2) Par.?
dvandvaśvabhre khalamṛgabhaye śokadāve 'jñasārthaḥ pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ // (28.3) Par.?
rudra uvāca / (29.1) Par.?
tava varada varāṅghrāv āśiṣehākhilārthe hy api munibhir asaktair ādareṇārhaṇīye / (29.2) Par.?
yadi racitadhiyaṃ māvidyaloko 'paviddhaṃ japati na gaṇaye tat tvatparānugraheṇa // (29.3) Par.?
bhṛgur uvāca / (30.1) Par.?
yan māyayā gahanayāpahṛtātmabodhā brahmādayas tanubhṛtas tamasi svapantaḥ / (30.2) Par.?
nātmanśritaṃ tava vidanty adhunāpi tattvaṃ so 'yaṃ prasīdatu bhavān praṇatātmabandhuḥ // (30.3) Par.?
brahmovāca / (31.1) Par.?
naitat svarūpaṃ bhavato 'sau padārthabhedagrahaiḥ puruṣo yāvad īkṣet / (31.2) Par.?
jñānasya cārthasya guṇasya cāśrayo māyāmayād vyatirikto matas tvam // (31.3) Par.?
indra uvāca / (32.1) Par.?
idam apy acyuta viśvabhāvanaṃ vapur ānandakaraṃ manodṛśām / (32.2) Par.?
suravidviṭkṣapaṇair udāyudhair bhujadaṇḍair upapannam aṣṭabhiḥ // (32.3) Par.?
patnya ūcuḥ / (33.1) Par.?
yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣakopāt / (33.2) Par.?
taṃ nas tvaṃ śavaśayanābhaśāntamedhaṃ yajñātman nalinarucā dṛśā punīhi // (33.3) Par.?
ṛṣaya ūcuḥ / (34.1) Par.?
ananvitaṃ te bhagavan viceṣṭitaṃ yad ātmanā carasi hi karma nājyase / (34.2) Par.?
vibhūtaye yata upasedur īśvarīṃ na manyate svayam anuvartatīṃ bhavān // (34.3) Par.?
siddhā ūcuḥ / (35.1) Par.?
ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ manovāraṇaḥ kleśadāvāgnidagdhaḥ / (35.2) Par.?
tṛṣārto 'vagāḍho na sasmāra dāvaṃ na niṣkrāmati brahmasampannavan naḥ // (35.3) Par.?
yajamāny uvāca / (36.1) Par.?
svāgataṃ te prasīdeśa tubhyaṃ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ / (36.2) Par.?
tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣahīnaḥ kabandho yathā puruṣaḥ // (36.3) Par.?
lokapālā ūcuḥ / (37.1) Par.?
dṛṣṭaḥ kiṃ no dṛgbhir asadgrahais tvaṃ pratyagdraṣṭā dṛśyate yena viśvam / (37.2) Par.?
māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ // (37.3) Par.?
yogeśvarā ūcuḥ / (38.1) Par.?
preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ / (38.2) Par.?
athāpi bhaktyeśa tayopadhāvatām ananyavṛttyānugṛhāṇa vatsala // (38.3) Par.?
jagadudbhavasthitilayeṣu daivato bahubhidyamānaguṇayātmamāyayā / (39.1) Par.?
racitātmabhedamataye svasaṃsthayā vinivartitabhramaguṇātmane namaḥ // (39.2) Par.?
brahmovāca / (40.1) Par.?
namas te śritasattvāya dharmādīnāṃ ca sūtaye / (40.2) Par.?
nirguṇāya ca yatkāṣṭhāṃ nāhaṃ vedāpare 'pi ca // (40.3) Par.?
agnir uvāca / (41.1) Par.?
yattejasāhaṃ susamiddhatejā havyaṃ vahe svadhvara ājyasiktam / (41.2) Par.?
taṃ yajñiyaṃ pañcavidhaṃ ca pañcabhiḥ sviṣṭaṃ yajurbhiḥ praṇato 'smi yajñam // (41.3) Par.?
devā ūcuḥ / (42.1) Par.?
purā kalpāpāye svakṛtam udarīkṛtya vikṛtaṃ tvam evādyas tasmin salila uragendrādhiśayane / (42.2) Par.?
pumān śeṣe siddhair hṛdi vimṛśitādhyātmapadaviḥ sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ // (42.3) Par.?
gandharvā ūcuḥ / (43.1) Par.?
aṃśāṃśās te deva marīcyādaya ete brahmendrādyā devagaṇā rudrapurogāḥ / (43.2) Par.?
krīḍābhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma // (43.3) Par.?
vidyādharā ūcuḥ / (44.1) Par.?
tvanmāyayārtham abhipadya kalevare 'smin kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ / (44.2) Par.?
kṣipto 'py asadviṣayalālasa ātmamohaṃ yuṣmatkathāmṛtaniṣevaka udvyudasyet // (44.3) Par.?
brāhmaṇā ūcuḥ / (45.1) Par.?
tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samiddarbhapātrāṇi ca / (45.2) Par.?
tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ // (45.3) Par.?
tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā / (46.1) Par.?
stūyamāno nadallīlayā yogibhir vyujjahartha trayīgātra yajñakratuḥ // (46.2) Par.?
sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām / (47.1) Par.?
kīrtyamāne nṛbhir nāmni yajñeśa te yajñavighnāḥ kṣayaṃ yānti tasmai namaḥ // (47.2) Par.?
maitreya uvāca / (48.1) Par.?
iti dakṣaḥ kavir yajñaṃ bhadra rudrābhimarśitam / (48.2) Par.?
kīrtyamāne hṛṣīkeśe saṃninye yajñabhāvane // (48.3) Par.?
bhagavān svena bhāgena sarvātmā sarvabhāgabhuk / (49.1) Par.?
dakṣaṃ babhāṣa ābhāṣya prīyamāṇa ivānagha // (49.2) Par.?
śrībhagavān uvāca / (50.1) Par.?
ahaṃ brahmā ca śarvaś ca jagataḥ kāraṇaṃ param / (50.2) Par.?
ātmeśvara upadraṣṭā svayaṃdṛg aviśeṣaṇaḥ // (50.3) Par.?
ātmamāyāṃ samāviśya so 'haṃ guṇamayīṃ dvija / (51.1) Par.?
sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām // (51.2) Par.?
tasmin brahmaṇy advitīye kevale paramātmani / (52.1) Par.?
brahmarudrau ca bhūtāni bhedenājño 'nupaśyati // (52.2) Par.?
yathā pumān na svāṅgeṣu śiraḥpāṇyādiṣu kvacit / (53.1) Par.?
pārakyabuddhiṃ kurute evaṃ bhūteṣu matparaḥ // (53.2) Par.?
trayāṇām ekabhāvānāṃ yo na paśyati vai bhidām / (54.1) Par.?
sarvabhūtātmanāṃ brahman sa śāntim adhigacchati // (54.2) Par.?
maitreya uvāca / (55.1) Par.?
evaṃ bhagavatādiṣṭaḥ prajāpatipatir harim / (55.2) Par.?
arcitvā kratunā svena devān ubhayato 'yajat // (55.3) Par.?
rudraṃ ca svena bhāgena hy upādhāvat samāhitaḥ / (56.1) Par.?
karmaṇodavasānena somapān itarān api / (56.2) Par.?
udavasya sahartvigbhiḥ sasnāv avabhṛthaṃ tataḥ // (56.3) Par.?
tasmā apy anubhāvena svenaivāvāptarādhase / (57.1) Par.?
dharma eva matiṃ dattvā tridaśās te divaṃ yayuḥ // (57.2) Par.?
evaṃ dākṣāyaṇī hitvā satī pūrvakalevaram / (58.1) Par.?
jajñe himavataḥ kṣetre menāyām iti śuśruma // (58.2) Par.?
tam eva dayitaṃ bhūya āvṛṅkte patim ambikā / (59.1) Par.?
ananyabhāvaikagatiṃ śaktiḥ supteva pūruṣam // (59.2) Par.?
etad bhagavataḥ śambhoḥ karma dakṣādhvaradruhaḥ / (60.1) Par.?
śrutaṃ bhāgavatācchiṣyād uddhavān me bṛhaspateḥ // (60.2) Par.?
idaṃ pavitraṃ param īśaceṣṭitaṃ yaśasyam āyuṣyam aghaughamarṣaṇam / (61.1) Par.?
yo nityadākarṇya naro 'nukīrtayed dhunoty aghaṃ kaurava bhaktibhāvataḥ // (61.2) Par.?
Duration=0.36308789253235 secs.