Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8981
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
ta evam utsannabhayā urukrame kṛtāvanāmāḥ prayayus triviṣṭapam / (1.2) Par.?
sahasraśīrṣāpi tato garutmatā madhor vanaṃ bhṛtyadidṛkṣayā gataḥ // (1.3) Par.?
sa vai dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṃ taḍitprabham / (2.1) Par.?
tirohitaṃ sahasaivopalakṣya bahiḥsthitaṃ tadavasthaṃ dadarśa // (2.2) Par.?
taddarśanenāgatasādhvasaḥ kṣitāv avandatāṅgaṃ vinamayya daṇḍavat / (3.1) Par.?
dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan // (3.2) Par.?
sa taṃ vivakṣantam atadvidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ / (4.1) Par.?
kṛtāñjaliṃ brahmamayena kambunā pasparśa bālaṃ kṛpayā kapole // (4.2) Par.?
sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ / (5.1) Par.?
taṃ bhaktibhāvo 'bhyagṛṇād asatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ // (5.2) Par.?
dhruva uvāca / (6.1) Par.?
yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ saṃjīvayaty akhilaśaktidharaḥ svadhāmnā / (6.2) Par.?
anyāṃś ca hastacaraṇaśravaṇatvagādīnprāṇān namo bhagavate puruṣāya tubhyam // (6.3) Par.?
ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam / (7.1) Par.?
sṛṣṭvānuviśya puruṣas tadasadguṇeṣu nāneva dāruṣu vibhāvasuvad vibhāsi // (7.2) Par.?
tvaddattayā vayunayedam acaṣṭa viśvaṃ suptaprabuddha iva nātha bhavatprapannaḥ / (8.1) Par.?
tasyāpavargyaśaraṇaṃ tava pādamūlaṃ vismaryate kṛtavidā katham ārtabandho // (8.2) Par.?
nūnaṃ vimuṣṭamatayas tava māyayā te ye tvāṃ bhavāpyayavimokṣaṇam anyahetoḥ / (9.1) Par.?
arcanti kalpakataruṃ kuṇapopabhogyam icchanti yat sparśajaṃ niraye 'pi nṝṇām // (9.2) Par.?
yā nirvṛtis tanubhṛtāṃ tava pādapadmadhyānād bhavajjanakathāśravaṇena vā syāt / (10.1) Par.?
sā brahmaṇi svamahimany api nātha mā bhūtkiṃtvantakāsilulitāt patatāṃ vimānāt // (10.2) Par.?
bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo bhūyād ananta mahatām amalāśayānām / (11.1) Par.?
yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ // (11.2) Par.?
te na smaranty atitarāṃ priyam īśa martyaṃ ye cānv adaḥ sutasuhṛdgṛhavittadārāḥ / (12.1) Par.?
ye tv abjanābha bhavadīyapadāravindasaugandhyalubdhahṛdayeṣu kṛtaprasaṅgāḥ // (12.2) Par.?
tiryaṅnagadvijasarīsṛpadevadaityamartyādibhiḥ paricitaṃ sadasadviśeṣam / (13.1) Par.?
rūpaṃ sthaviṣṭham aja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ // (13.2) Par.?
kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan śete pumān svadṛg anantasakhas tadaṅke / (14.1) Par.?
yannābhisindhuruhakāñcanalokapadmagarbhe dyumān bhagavate praṇato 'smi tasmai // (14.2) Par.?
tvaṃ nityamuktapariśuddhavibuddha ātmā kūṭastha ādipuruṣo bhagavāṃs tryadhīśaḥ / (15.1) Par.?
yadbuddhyavasthitim akhaṇḍitayā svadṛṣṭyā draṣṭā sthitāv adhimakho vyatirikta āsse // (15.2) Par.?
yasmin viruddhagatayo hy aniśaṃ patanti vidyādayo vividhaśaktaya ānupūrvyāt / (16.1) Par.?
tad brahma viśvabhavam ekam anantam ādyamānandamātram avikāram ahaṃ prapadye // (16.2) Par.?
satyāśiṣo hi bhagavaṃs tava pādapadmamāśīs tathānubhajataḥ puruṣārthamūrteḥ / (17.1) Par.?
apy evam arya bhagavān paripāti dīnānvāśreva vatsakam anugrahakātaro 'smān // (17.2) Par.?
maitreya uvāca / (18.1) Par.?
athābhiṣṭuta evaṃ vai satsaṅkalpena dhīmatā / (18.2) Par.?
bhṛtyānurakto bhagavān pratinandyedam abravīt // (18.3) Par.?
śrībhagavān uvāca / (19.1) Par.?
vedāhaṃ te vyavasitaṃ hṛdi rājanyabālaka / (19.2) Par.?
tat prayacchāmi bhadraṃ te durāpam api suvrata // (19.3) Par.?
nānyair adhiṣṭhitaṃ bhadra yad bhrājiṣṇu dhruvakṣiti / (20.1) Par.?
yatra graharkṣatārāṇāṃ jyotiṣāṃ cakram āhitam // (20.2) Par.?
meḍhyāṃ gocakravat sthāsnu parastāt kalpavāsinām / (21.1) Par.?
dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ / (21.2) Par.?
caranti dakṣiṇīkṛtya bhramanto yat satārakāḥ // (21.3) Par.?
prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ / (22.1) Par.?
ṣaṭtriṃśadvarṣasāhasraṃ rakṣitāvyāhatendriyaḥ // (22.2) Par.?
tvadbhrātary uttame naṣṭe mṛgayāyāṃ tu tanmanāḥ / (23.1) Par.?
anveṣantī vanaṃ mātā dāvāgniṃ sā pravekṣyati // (23.2) Par.?
iṣṭvā māṃ yajñahṛdayaṃ yajñaiḥ puṣkaladakṣiṇaiḥ / (24.1) Par.?
bhuktvā cehāśiṣaḥ satyā ante māṃ saṃsmariṣyasi // (24.2) Par.?
tato gantāsi matsthānaṃ sarvalokanamaskṛtam / (25.1) Par.?
upariṣṭād ṛṣibhyas tvaṃ yato nāvartate gataḥ // (25.2) Par.?
maitreya uvāca / (26.1) Par.?
ity arcitaḥ sa bhagavān atidiśyātmanaḥ padam / (26.2) Par.?
bālasya paśyato dhāma svam agād garuḍadhvajaḥ // (26.3) Par.?
so 'pi saṅkalpajaṃ viṣṇoḥ pādasevopasāditam / (27.1) Par.?
prāpya saṅkalpanirvāṇaṃ nātiprīto 'bhyagāt puram // (27.2) Par.?
vidura uvāca / (28.1) Par.?
sudurlabhaṃ yat paramaṃ padaṃ harer māyāvinas taccaraṇārcanārjitam / (28.2) Par.?
labdhvāpy asiddhārtham ivaikajanmanā kathaṃ svam ātmānam amanyatārthavit // (28.3) Par.?
maitreya uvāca / (29.1) Par.?
mātuḥ sapatnyā vāgbāṇair hṛdi viddhas tu tān smaran / (29.2) Par.?
naicchan muktipater muktiṃ tasmāt tāpam upeyivān // (29.3) Par.?
dhruva uvāca / (30.1) Par.?
samādhinā naikabhavena yat padaṃ viduḥ sanandādaya ūrdhvaretasaḥ / (30.2) Par.?
māsair ahaṃ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅmatiḥ // (30.3) Par.?
aho bata mamānātmyaṃ mandabhāgyasya paśyata / (31.1) Par.?
bhavacchidaḥ pādamūlaṃ gatvā yāce yad antavat // (31.2) Par.?
matir vidūṣitā devaiḥ patadbhir asahiṣṇubhiḥ / (32.1) Par.?
yo nāradavacas tathyaṃ nāgrāhiṣam asattamaḥ // (32.2) Par.?
daivīṃ māyām upāśritya prasupta iva bhinnadṛk / (33.1) Par.?
tapye dvitīye 'py asati bhrātṛbhrātṛvyahṛdrujā // (33.2) Par.?
mayaitat prārthitaṃ vyarthaṃ cikitseva gatāyuṣi / (34.1) Par.?
prasādya jagadātmānaṃ tapasā duṣprasādanam / (34.2) Par.?
bhavacchidam ayāce 'haṃ bhavaṃ bhāgyavivarjitaḥ // (34.3) Par.?
svārājyaṃ yacchato mauḍhyān māno me bhikṣito bata / (35.1) Par.?
īśvarāt kṣīṇapuṇyena phalīkārān ivādhanaḥ // (35.2) Par.?
maitreya uvāca / (36.1) Par.?
na vai mukundasya padāravindayo rajojuṣas tāta bhavādṛśā janāḥ / (36.2) Par.?
vāñchanti taddāsyam ṛte 'rtham ātmano yadṛcchayā labdhamanaḥsamṛddhayaḥ // (36.3) Par.?
ākarṇyātmajam āyāntaṃ saṃparetya yathāgatam / (37.1) Par.?
rājā na śraddadhe bhadram abhadrasya kuto mama // (37.2) Par.?
śraddhāya vākyaṃ devarṣer harṣavegena dharṣitaḥ / (38.1) Par.?
vārtāhartur atiprīto hāraṃ prādān mahādhanam // (38.2) Par.?
sadaśvaṃ ratham āruhya kārtasvarapariṣkṛtam / (39.1) Par.?
brāhmaṇaiḥ kulavṛddhaiś ca paryasto 'mātyabandhubhiḥ // (39.2) Par.?
śaṅkhadundubhinādena brahmaghoṣeṇa veṇubhiḥ / (40.1) Par.?
niścakrāma purāt tūrṇam ātmajābhīkṣaṇotsukaḥ // (40.2) Par.?
sunītiḥ suruciś cāsya mahiṣyau rukmabhūṣite / (41.1) Par.?
āruhya śibikāṃ sārdham uttamenābhijagmatuḥ // (41.2) Par.?
taṃ dṛṣṭvopavanābhyāśa āyāntaṃ tarasā rathāt / (42.1) Par.?
avaruhya nṛpas tūrṇam āsādya premavihvalaḥ // (42.2) Par.?
parirebhe 'ṅgajaṃ dorbhyāṃ dīrghotkaṇṭhamanāḥ śvasan / (43.1) Par.?
viṣvaksenāṅghrisaṃsparśahatāśeṣāghabandhanam // (43.2) Par.?
athājighran muhur mūrdhni śītair nayanavāribhiḥ / (44.1) Par.?
snāpayāmāsa tanayaṃ jātoddāmamanorathaḥ // (44.2) Par.?
abhivandya pituḥ pādāv āśīrbhiś cābhimantritaḥ / (45.1) Par.?
nanāma mātarau śīrṣṇā satkṛtaḥ sajjanāgraṇīḥ // (45.2) Par.?
surucis taṃ samutthāpya pādāvanatam arbhakam / (46.1) Par.?
pariṣvajyāha jīveti bāṣpagadgadayā girā // (46.2) Par.?
yasya prasanno bhagavānguṇair maitryādibhir hariḥ / (47.1) Par.?
tasmai namanti bhūtāni nimnam āpa iva svayam // (47.2) Par.?
uttamaś ca dhruvaś cobhāv anyonyaṃ premavihvalau / (48.1) Par.?
aṅgasaṅgād utpulakāvasraughaṃ muhur ūhatuḥ // (48.2) Par.?
sunītir asya jananī prāṇebhyo 'pi priyaṃ sutam / (49.1) Par.?
upaguhya jahāvādhiṃ tadaṅgasparśanirvṛtā // (49.2) Par.?
payaḥ stanābhyāṃ susrāva netrajaiḥ salilaiḥ śivaiḥ / (50.1) Par.?
tadābhiṣicyamānābhyāṃ vīra vīrasuvo muhuḥ // (50.2) Par.?
tāṃ śaśaṃsur janā rājñīṃ diṣṭyā te putra ārtihā / (51.1) Par.?
pratilabdhaś ciraṃ naṣṭo rakṣitā maṇḍalaṃ bhuvaḥ // (51.2) Par.?
abhyarcitas tvayā nūnaṃ bhagavān praṇatārtihā / (52.1) Par.?
yadanudhyāyino dhīrā mṛtyuṃ jigyuḥ sudurjayam // (52.2) Par.?
lālyamānaṃ janair evaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ / (53.1) Par.?
āropya kariṇīṃ hṛṣṭaḥ stūyamāno 'viśat puram // (53.2) Par.?
tatra tatropasaṃkᄆptair lasanmakaratoraṇaiḥ / (54.1) Par.?
savṛndaiḥ kadalīstambhaiḥ pūgapotaiś ca tadvidhaiḥ // (54.2) Par.?
cūtapallavavāsaḥsraṅmuktādāmavilambibhiḥ / (55.1) Par.?
upaskṛtaṃ pratidvāram apāṃ kumbhaiḥ sadīpakaiḥ // (55.2) Par.?
prākārair gopurāgāraiḥ śātakumbhaparicchadaiḥ / (56.1) Par.?
sarvato 'laṃkṛtaṃ śrīmad vimānaśikharadyubhiḥ // (56.2) Par.?
mṛṣṭacatvararathyāṭṭamārgaṃ candanacarcitam / (57.1) Par.?
lājākṣataiḥ puṣpaphalais taṇḍulair balibhir yutam // (57.2) Par.?
dhruvāya pathi dṛṣṭāya tatra tatra purastriyaḥ / (58.1) Par.?
siddhārthākṣatadadhyambudūrvāpuṣpaphalāni ca // (58.2) Par.?
upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ / (59.1) Par.?
śṛṇvaṃs tadvalgugītāni prāviśad bhavanaṃ pituḥ // (59.2) Par.?
mahāmaṇivrātamaye sa tasmin bhavanottame / (60.1) Par.?
lālito nitarāṃ pitrā nyavasad divi devavat // (60.2) Par.?
payaḥphenanibhāḥ śayyā dāntā rukmaparicchadāḥ / (61.1) Par.?
āsanāni mahārhāṇi yatra raukmā upaskarāḥ // (61.2) Par.?
yatra sphaṭikakuḍyeṣu mahāmārakateṣu ca / (62.1) Par.?
maṇipradīpā ābhānti lalanāratnasaṃyutāḥ // (62.2) Par.?
udyānāni ca ramyāṇi vicitrair amaradrumaiḥ / (63.1) Par.?
kūjadvihaṅgamithunair gāyanmattamadhuvrataiḥ // (63.2) Par.?
vāpyo vaidūryasopānāḥ padmotpalakumudvatīḥ / (64.1) Par.?
haṃsakāraṇḍavakulair juṣṭāś cakrāhvasārasaiḥ // (64.2) Par.?
uttānapādo rājarṣiḥ prabhāvaṃ tanayasya tam / (65.1) Par.?
śrutvā dṛṣṭvādbhutatamaṃ prapede vismayaṃ param // (65.2) Par.?
vīkṣyoḍhavayasaṃ taṃ ca prakṛtīnāṃ ca saṃmatam / (66.1) Par.?
anuraktaprajaṃ rājā dhruvaṃ cakre bhuvaḥ patim // (66.2) Par.?
ātmānaṃ ca pravayasam ākalayya viśāmpatiḥ / (67.1) Par.?
vanaṃ viraktaḥ prātiṣṭhad vimṛśann ātmano gatim // (67.2) Par.?
Duration=0.51298594474792 secs.