UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8997
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1)
Par.?
iti saṃdiśya bhagavānbārhiṣadairabhipūjitaḥ / (1.2)
Par.?
paśyatāṃ rājaputrāṇāṃ tatraivāntardadhe haraḥ // (1.3)
Par.?
rudragītaṃ bhagavataḥ stotraṃ sarve pracetasaḥ / (2.1)
Par.?
japantaste tapastepurvarṣāṇāmayutaṃ jale // (2.2)
Par.?
prācīnabarhiṣaṃ kṣattaḥ karmasvāsaktamānasam / (3.1)
Par.?
nārado 'dhyātmatattvajñaḥ kṛpāluḥ pratyabodhayat // (3.2)
Par.?
śreyastvaṃ katamadrājankarmaṇātmana īhase / (4.1)
Par.?
duḥkhahāniḥ sukhāvāptiḥ śreyastanneha ceṣyate // (4.2)
Par.?
na jānāmi mahābhāga paraṃ karmāpaviddhadhīḥ / (5.2)
Par.?
brūhi me vimalaṃ jñānaṃ yena mucyeya karmabhiḥ // (5.3)
Par.?
gṛheṣu kūṭadharmeṣu putradāradhanārthadhīḥ / (6.1)
Par.?
na paraṃ vindate mūḍho bhrāmyansaṃsāravartmasu // (6.2)
Par.?
nārada uvāca / (7.1)
Par.?
bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare / (7.2)
Par.?
saṃjñāpitāñ jīvasaṅghānnirghṛṇena sahasraśaḥ // (7.3)
Par.?
ete tvāṃ sampratīkṣante smaranto vaiśasaṃ tava / (8.1)
Par.?
saṃparetamayaḥkūṭaiśchindantyutthitamanyavaḥ // (8.2)
Par.?
atra te kathayiṣye 'mumitihāsaṃ purātanam / (9.1)
Par.?
purañjanasya caritaṃ nibodha gadato mama // (9.2)
Par.?
āsītpurañjano nāma rājā rājanbṛhacchravāḥ / (10.1)
Par.?
tasyāvijñātanāmāsīt sakhāvijñātaceṣṭitaḥ // (10.2)
Par.?
so 'nveṣamāṇaḥ śaraṇaṃ babhrāma pṛthivīṃ prabhuḥ / (11.1)
Par.?
nānurūpaṃ yadāvindadabhūtsa vimanā iva // (11.2)
Par.?
na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ / (12.1)
Par.?
kāmānkāmayamāno 'sau tasya tasyopapattaye // (12.2)
Par.?
sa ekadā himavato dakṣiṇeṣvatha sānuṣu / (13.1)
Par.?
dadarśa navabhirdvārbhiḥ puraṃ lakṣitalakṣaṇām // (13.2)
Par.?
prākāropavanāṭṭālaparikhairakṣatoraṇaiḥ / (14.1)
Par.?
svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ // (14.2)
Par.?
nīlasphaṭikavaidūryamuktāmarakatāruṇaiḥ / (15.1)
Par.?
kᄆptaharmyasthalīṃ dīptāṃ śriyā bhogavatīmiva // (15.2)
Par.?
sabhācatvararathyābhirākrīḍāyatanāpaṇaiḥ / (16.1)
Par.?
caityadhvajapatākābhiryuktāṃ vidrumavedibhiḥ // (16.2)
Par.?
puryāstu bāhyopavane divyadrumalatākule / (17.1)
Par.?
nadadvihaṅgālikulakolāhalajalāśaye // (17.2)
Par.?
himanirjharavipruṣmatkusumākaravāyunā / (18.1)
Par.?
calatpravālaviṭapanalinītaṭasampadi // (18.2)
Par.?
nānāraṇyamṛgavrātairanābādhe munivrataiḥ / (19.1)
Par.?
āhūtaṃ manyate pāntho yatra kokilakūjitaiḥ // (19.2)
Par.?
yadṛcchayāgatāṃ tatra dadarśa pramadottamām / (20.1)
Par.?
bhṛtyairdaśabhirāyāntīmekaikaśatanāyakaiḥ // (20.2)
Par.?
añcaśīrṣāhinā guptāṃ pratīhāreṇa sarvataḥ / (21.1)
Par.?
anveṣamāṇāmṛṣabhamaprauḍhāṃ kāmarūpiṇīm // (21.2)
Par.?
sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām / (22.1)
Par.?
samavinyastakarṇābhyāṃ bibhratīṃ kuṇḍalaśriyam // (22.2)
Par.?
piśaṅganīvīṃ suśroṇīṃ śyāmāṃ kanakamekhalām / (23.1)
Par.?
padbhyāṃ kvaṇadbhyāṃ calantīṃ nūpurairdevatāmiva // (23.2)
Par.?
stanau vyañjitakaiśorau samavṛttau nirantarau / (24.1)
Par.?
vastrāntena nigūhantīṃ vrīḍayā gajagāminīm // (24.2)
Par.?
tāmāha lalitaṃ vīraḥ savrīḍasmitaśobhanām / (25.1)
Par.?
snigdhenāpāṅgapuṅkhena spṛṣṭaḥ premodbhramadbhruvā // (25.2)
Par.?
kā tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati / (26.1)
Par.?
imāmupa purīṃ bhīru kiṃ cikīrṣasi śaṃsa me // (26.2) Par.?
ka ete 'nupathā ye ta ekādaśa mahābhaṭāḥ / (27.1)
Par.?
etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥsaraḥ // (27.2)
Par.?
tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane / (28.1)
Par.?
tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt // (28.2)
Par.?
nāsāṃ varorvanyatamā bhuvispṛk purīmimāṃ vīravareṇa sākam / (29.1)
Par.?
arhasyalaṃkartumadabhrakarmaṇā lokaṃ paraṃ śrīriva yajñapuṃsā // (29.2)
Par.?
yadeṣa māpāṅgavikhaṇḍitendriyaṃ savrīḍabhāvasmitavibhramadbhruvā / (30.1)
Par.?
tvayopasṛṣṭo bhagavānmanobhavaḥ prabādhate 'thānugṛhāṇa śobhane // (30.2)
Par.?
tvadānanaṃ subhru sutāralocanaṃ vyālambinīlālakavṛndasaṃvṛtam / (31.1)
Par.?
unnīya me darśaya valguvācakaṃ yadvrīḍayā nābhimukhaṃ śucismite // (31.2)
Par.?
nārada uvāca / (32.1)
Par.?
itthaṃ purañjanaṃ nārī yācamānamadhīravat / (32.2)
Par.?
abhyanandata taṃ vīraṃ hasantī vīra mohitā // (32.3)
Par.?
na vidāma vayaṃ samyak kartāraṃ puruṣarṣabha / (33.1)
Par.?
ātmanaśca parasyāpi gotraṃ nāma ca yatkṛtam // (33.2)
Par.?
ihādya santamātmānaṃ vidāma na tataḥ param / (34.1)
Par.?
yeneyaṃ nirmitā vīra purī śaraṇamātmanaḥ // (34.2)
Par.?
ete sakhāyaḥ sakhyo me narā nāryaśca mānada / (35.1)
Par.?
suptāyāṃ mayi jāgarti nāgo 'yaṃ pālayanpurīm // (35.2)
Par.?
diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase / (36.1)
Par.?
udvahiṣyāmi tāṃste 'haṃ svabandhubhirarindama // (36.2)
Par.?
imāṃ tvamadhitiṣṭhasva purīṃ navamukhīṃ vibho / (37.1)
Par.?
mayopanītāngṛhṇānaḥ kāmabhogānśataṃ samāḥ // (37.2)
Par.?
kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam / (38.1)
Par.?
asamparāyābhimukham aśvastanavidaṃ paśum // (38.2)
Par.?
dharmo hyatrārthakāmau ca prajānando 'mṛtaṃ yaśaḥ / (39.1)
Par.?
lokā viśokā virajā yānna kevalino viduḥ // (39.2)
Par.?
pitṛdevarṣimartyānāṃ bhūtānāmātmanaśca ha / (40.1)
Par.?
kṣemyaṃ vadanti śaraṇaṃ bhave 'sminyadgṛhāśramaḥ // (40.2)
Par.?
kā nāma vīra vikhyātaṃ vadānyaṃ priyadarśanam / (41.1)
Par.?
na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim // (41.2)
Par.?
kasyā manaste bhuvi bhogibhogayoḥ striyā na sajedbhujayormahābhuja / (42.1)
Par.?
yo 'nāthavargādhimalaṃ ghṛṇoddhata smitāvalokena caratyapohitum // (42.2)
Par.?
nārada uvāca / (43.1)
Par.?
iti tau dampatī tatra samudya samayaṃ mithaḥ / (43.2)
Par.?
tāṃ praviśya purīṃ rājanmumudāte śataṃ samāḥ // (43.3)
Par.?
upagīyamāno lalitaṃ tatra tatra ca gāyakaiḥ / (44.1)
Par.?
krīḍanparivṛtaḥ strībhirhradinīmāviśacchucau // (44.2)
Par.?
saptopari kṛtā dvāraḥ purastasyāstu dve adhaḥ / (45.1)
Par.?
pṛthagviṣayagatyarthaṃ tasyāṃ yaḥ kaścaneśvaraḥ // (45.2)
Par.?
pañca dvārastu paurastyā dakṣiṇaikā tathottarā / (46.1)
Par.?
paścime dve amūṣāṃ te nāmāni nṛpa varṇaye // (46.2)
Par.?
khadyotāvirmukhī ca prāgdvārāvekatra nirmite / (47.1)
Par.?
vibhrājitaṃ janapadaṃ yāti tābhyāṃ dyumatsakhaḥ // (47.2)
Par.?
nalinī nālinī ca prāgdvārāvekatra nirmite / (48.1)
Par.?
avadhūtasakhastābhyāṃ viṣayaṃ yāti saurabham // (48.2)
Par.?
mukhyā nāma purastāddvāstayāpaṇabahūdanau / (49.1)
Par.?
viṣayau yāti purarāḍ rasajñavipaṇānvitaḥ // (49.2)
Par.?
pitṛhūrnṛpa puryā dvārdakṣiṇena purañjanaḥ / (50.1)
Par.?
rāṣṭraṃ dakṣiṇapañcālaṃ yāti śrutadharānvitaḥ // (50.2)
Par.?
devahūrnāma puryā dvā uttareṇa purañjanaḥ / (51.1)
Par.?
rāṣṭramuttarapañcālaṃ yāti śrutadharānvitaḥ // (51.2)
Par.?
āsurī nāma paścāddvāstayā yāti purañjanaḥ / (52.1)
Par.?
grāmakaṃ nāma viṣayaṃ durmadena samanvitaḥ // (52.2)
Par.?
nirṛtirnāma paścāddvāstayā yāti purañjanaḥ / (53.1)
Par.?
vaiśasaṃ nāma viṣayaṃ lubdhakena samanvitaḥ // (53.2)
Par.?
andhāvamīṣāṃ paurāṇāṃ nirvākpeśaskṛtāvubhau / (54.1)
Par.?
akṣaṇvatāmadhipatistābhyāṃ yāti karoti ca // (54.2)
Par.?
sa yarhyantaḥpuragato viṣūcīnasamanvitaḥ / (55.1)
Par.?
mohaṃ prasādaṃ harṣaṃ vā yāti jāyātmajodbhavam // (55.2)
Par.?
evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ / (56.1)
Par.?
mahiṣī yadyadīheta tattadevānvavartata // (56.2)
Par.?
kvacitpibantyāṃ pibati madirāṃ madavihvalaḥ / (57.1)
Par.?
aśnantyāṃ kvacidaśnāti jakṣatyāṃ saha jakṣiti // (57.2)
Par.?
kvacidgāyati gāyantyāṃ rudatyāṃ rudati kvacit / (58.1)
Par.?
kvaciddhasantyāṃ hasati jalpantyāmanu jalpati // (58.2)
Par.?
kvaciddhāvati dhāvantyāṃ tiṣṭhantyāmanu tiṣṭhati / (59.1)
Par.?
anu śete śayānāyāmanvāste kvacidāsatīm // (59.2)
Par.?
kvacicchṛṇoti śṛṇvantyāṃ paśyantyāmanu paśyati / (60.1)
Par.?
kvacij jighrati jighrantyāṃ spṛśantyāṃ spṛśati kvacit // (60.2)
Par.?
kvacicca śocatīṃ jāyāmanu śocati dīnavat / (61.1)
Par.?
anu hṛṣyati hṛṣyantyāṃ muditāmanu modate // (61.2)
Par.?
vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ / (62.1)
Par.?
necchannanukarotyajñaḥ klaibyātkrīḍāmṛgo yathā // (62.2)
Par.?
Duration=1.2125329971313 secs.