Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8984
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
dhruvaṃ nivṛttaṃ pratibudhya vaiśasādapetamanyuṃ bhagavāndhaneśvaraḥ / (1.2) Par.?
tatrāgataścāraṇayakṣakinnaraiḥ saṃstūyamāno nyavadatkṛtāñjalim // (1.3) Par.?
dhanada uvāca / (2.1) Par.?
bho bhoḥ kṣatriyadāyāda parituṣṭo 'smi te 'nagha / (2.2) Par.?
yattvaṃ pitāmahādeśādvairaṃ dustyajamatyajaḥ // (2.3) Par.?
na bhavānavadhīdyakṣānna yakṣā bhrātaraṃ tava / (3.1) Par.?
kāla eva hi bhūtānāṃ prabhurapyayabhāvayoḥ // (3.2) Par.?
ahaṃ tvamityapārthā dhīrajñānātpuruṣasya hi / (4.1) Par.?
svāpnīvābhāty ataddhyānād yayā bandhaviparyayau // (4.2) Par.?
tadgaccha dhruva bhadraṃ te bhagavantamadhokṣajam / (5.1) Par.?
sarvabhūtātmabhāvena sarvabhūtātmavigraham // (5.2) Par.?
bhajasva bhajanīyāṅghrimabhavāya bhavacchidam / (6.1) Par.?
yuktaṃ virahitaṃ śaktyā guṇamayyātmamāyayā // (6.2) Par.?
vṛṇīhi kāmaṃ nṛpa yanmanogataṃ mattastvamauttānapade 'viśaṅkitaḥ / (7.1) Par.?
varaṃ varārho 'mbujanābhapādayoranantaraṃ tvāṃ vayamaṅga śuśruma // (7.2) Par.?
maitreya uvāca / (8.1) Par.?
sa rājarājena varāya codito dhruvo mahābhāgavato mahāmatiḥ / (8.2) Par.?
harau sa vavre 'calitāṃ smṛtiṃ yayā taratyayatnena duratyayaṃ tamaḥ // (8.3) Par.?
tasya prītena manasā tāṃ dattvaiḍaviḍastataḥ / (9.1) Par.?
paśyato 'ntardadhe so 'pi svapuraṃ pratyapadyata // (9.2) Par.?
athāyajata yajñeśaṃ kratubhirbhūridakṣiṇaiḥ / (10.1) Par.?
dravyakriyādevatānāṃ karma karmaphalapradam // (10.2) Par.?
sarvātmanyacyute 'sarve tīvraughāṃ bhaktimudvahan / (11.1) Par.?
dadarśātmani bhūteṣu tamevāvasthitaṃ vibhum // (11.2) Par.?
tamevaṃ śīlasampannaṃ brahmaṇyaṃ dīnavatsalam / (12.1) Par.?
goptāraṃ dharmasetūnāṃ menire pitaraṃ prajāḥ // (12.2) Par.?
ṣaṭtriṃśadvarṣasāhasraṃ śaśāsa kṣitimaṇḍalam / (13.1) Par.?
bhogaiḥ puṇyakṣayaṃ kurvannabhogairaśubhakṣayam // (13.2) Par.?
evaṃ bahusavaṃ kālaṃ mahātmāvicalendriyaḥ / (14.1) Par.?
trivargaupayikaṃ nītvā putrāyādānnṛpāsanam // (14.2) Par.?
manyamāna idaṃ viśvaṃ māyāracitamātmani / (15.1) Par.?
avidyāracitasvapnagandharvanagaropamam // (15.2) Par.?
ātmastryapatyasuhṛdo balamṛddhakośamantaḥpuraṃ parivihārabhuvaśca ramyāḥ / (16.1) Par.?
bhūmaṇḍalaṃ jaladhimekhalamākalayya kālopasṛṣṭamiti sa prayayau viśālām // (16.2) Par.?
tasyāṃ viśuddhakaraṇaḥ śivavārvigāhya baddhvāsanaṃ jitamarunmanasāhṛtākṣaḥ / (17.1) Par.?
sthūle dadhāra bhagavatpratirūpa etaddhyāyaṃstadavyavahito vyasṛjatsamādhau // (17.2) Par.?
bhaktiṃ harau bhagavati pravahannajasramānandabāṣpakalayā muhurardyamānaḥ / (18.1) Par.?
viklidyamānahṛdayaḥ pulakācitāṅgo nātmānamasmaradasāviti muktaliṅgaḥ // (18.2) Par.?
sa dadarśa vimānāgryaṃ nabhaso 'vataraddhruvaḥ / (19.1) Par.?
vibhrājayaddaśa diśo rākāpatimivoditam // (19.2) Par.?
tatrānu devapravarau caturbhujau śyāmau kiśorāvaruṇāmbujekṣaṇau / (20.1) Par.?
sthitāvavaṣṭabhya gadāṃ suvāsasau kirīṭahārāṅgadacārukuṇḍalau // (20.2) Par.?
vijñāya tāvuttamagāyakiṅkarāvabhyutthitaḥ sādhvasavismṛtakramaḥ / (21.1) Par.?
nanāma nāmāni gṛṇanmadhudviṣaḥ pārṣatpradhānāviti saṃhatāñjaliḥ // (21.2) Par.?
taṃ kṛṣṇapādābhiniviṣṭacetasaṃ baddhāñjaliṃ praśrayanamrakandharam / (22.1) Par.?
sunandanandāvupasṛtya sasmitaṃ pratyūcatuḥ puṣkaranābhasaṃmatau // (22.2) Par.?
sunandanandāvūcatuḥ / (23.1) Par.?
bho bho rājansubhadraṃ te vācaṃ no 'vahitaḥ śṛṇu / (23.2) Par.?
yaḥ pañcavarṣastapasā bhavāndevamatītṛpat // (23.3) Par.?
tasyākhilajagaddhāturāvāṃ devasya śārṅgiṇaḥ / (24.1) Par.?
pārṣadāviha samprāptau netuṃ tvāṃ bhagavatpadam // (24.2) Par.?
sudurjayaṃ viṣṇupadaṃ jitaṃ tvayā yatsūrayo 'prāpya vicakṣate param / (25.1) Par.?
ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam // (25.2) Par.?
anāsthitaṃ te pitṛbhiranyairapyaṅga karhicit / (26.1) Par.?
ātiṣṭha jagatāṃ vandyaṃ tadviṣṇoḥ paramaṃ padam // (26.2) Par.?
etadvimānapravaramuttamaślokamaulinā / (27.1) Par.?
upasthāpitamāyuṣmannadhiroḍhuṃ tvamarhasi // (27.2) Par.?
maitreya uvāca / (28.1) Par.?
niśamya vaikuṇṭhaniyojyamukhyayormadhucyutaṃ vācamurukramapriyaḥ / (28.2) Par.?
kṛtābhiṣekaḥ kṛtanityamaṅgalo munīnpraṇamyāśiṣamabhyavādayat // (28.3) Par.?
parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāvabhivandya ca / (29.1) Par.?
iyeṣa tadadhiṣṭhātuṃ bibhradrūpaṃ hiraṇmayam // (29.2) Par.?
tadottānapadaḥ putro dadarśāntakamāgatam / (30.1) Par.?
mṛtyormūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham // (30.2) Par.?
tadā dundubhayo nedurmṛdaṅgapaṇavādayaḥ / (31.1) Par.?
gandharvamukhyāḥ prajaguḥ petuḥ kusumavṛṣṭayaḥ // (31.2) Par.?
sa ca svarlokamārokṣyansunītiṃ jananīṃ dhruvaḥ / (32.1) Par.?
anvasmaradagaṃ hitvā dīnāṃ yāsye triviṣṭapam // (32.2) Par.?
iti vyavasitaṃ tasya vyavasāya surottamau / (33.1) Par.?
darśayāmāsaturdevīṃ puro yānena gacchatīm // (33.2) Par.?
tatra tatra praśaṃsadbhiḥ pathi vaimānikaiḥ suraiḥ / (34.1) Par.?
avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān // (34.2) Par.?
trilokīṃ devayānena so 'tivrajya munīnapi / (35.1) Par.?
parastādyaddhruvagatirviṣṇoḥ padamathābhyagāt // (35.2) Par.?
yadbhrājamānaṃ svarucaiva sarvato lokāstrayo hyanu vibhrājanta ete / (36.1) Par.?
yannāvrajanjantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam // (36.2) Par.?
śāntāḥ samadṛśaḥ śuddhāḥ sarvabhūtānurañjanāḥ / (37.1) Par.?
yāntyañjasācyutapadamacyutapriyabāndhavāḥ // (37.2) Par.?
ityuttānapadaḥ putro dhruvaḥ kṛṣṇaparāyaṇaḥ / (38.1) Par.?
abhūttrayāṇāṃ lokānāṃ cūḍāmaṇirivāmalaḥ // (38.2) Par.?
gambhīravego 'nimiṣaṃ jyotiṣāṃ cakramāhitam / (39.1) Par.?
yasminbhramati kauravya meḍhyāmiva gavāṃ gaṇaḥ // (39.2) Par.?
mahimānaṃ vilokyāsya nārado bhagavānṛṣiḥ / (40.1) Par.?
ātodyaṃ vitudañślokānsatre 'gāyatpracetasām // (40.2) Par.?
nārada uvāca / (41.1) Par.?
nūnaṃ sunīteḥ patidevatāyāstapaḥprabhāvasya sutasya tāṃ gatim / (41.2) Par.?
dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ // (41.3) Par.?
yaḥ pañcavarṣo gurudāravākśarairbhinnena yāto hṛdayena dūyatā / (42.1) Par.?
vanaṃ madādeśakaro 'jitaṃ prabhuṃ jigāya tadbhaktaguṇaiḥ parājitam // (42.2) Par.?
yaḥ kṣatrabandhurbhuvi tasyādhirūḍhamanvārurukṣedapi varṣapūgaiḥ / (43.1) Par.?
ṣaṭpañcavarṣo yadahobhiralpaiḥ prasādya vaikuṇṭhamavāpa tatpadam // (43.2) Par.?
maitreya uvāca / (44.1) Par.?
etatte 'bhihitaṃ sarvaṃ yatpṛṣṭo 'hamiha tvayā / (44.2) Par.?
dhruvasyoddāmayaśasaścaritaṃ saṃmataṃ satām // (44.3) Par.?
dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ svastyayanaṃ mahat / (45.1) Par.?
svargyaṃ dhrauvyaṃ saumanasyaṃ praśasyamaghamarṣaṇam // (45.2) Par.?
śrutvaitacchraddhayābhīkṣṇamacyutapriyaceṣṭitam / (46.1) Par.?
bhavedbhaktirbhagavati yayā syātkleśasaṅkṣayaḥ // (46.2) Par.?
mahattvamicchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ / (47.1) Par.?
yatra tejastadicchūnāṃ māno yatra manasvinām // (47.2) Par.?
prayataḥ kīrtayetprātaḥ samavāye dvijanmanām / (48.1) Par.?
sāyaṃ ca puṇyaślokasya dhruvasya caritaṃ mahat // (48.2) Par.?
paurṇamāsyāṃ sinīvālyāṃ dvādaśyāṃ śravaṇe 'thavā / (49.1) Par.?
dinakṣaye vyatīpāte saṅkrame 'rkadine 'pi vā // (49.2) Par.?
śrāvayecchraddadhānānāṃ tīrthapādapadāśrayaḥ / (50.1) Par.?
necchaṃstatrātmanātmānaṃ saṃtuṣṭa iti sidhyati // (50.2) Par.?
jñānamajñātatattvāya yo dadyātsatpathe 'mṛtam / (51.1) Par.?
kṛpālordīnanāthasya devāstasyānugṛhṇate // (51.2) Par.?
idaṃ mayā te 'bhihitaṃ kurūdvaha dhruvasya vikhyātaviśuddhakarmaṇaḥ / (52.1) Par.?
hitvārbhakaḥ krīḍanakāni māturgṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma // (52.2) Par.?
Duration=0.20320105552673 secs.