Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3641
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ snehopayaugikacikitsitaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
snehasāro 'yaṃ puruṣaḥ prāṇāśca snehabhūyiṣṭhāḥ snehasādhyāśca bhavanti / (3.1) Par.?
sneho hi pānānuvāsanamastiṣkaśirovastyuttarabastinasyakarṇapūraṇagātrābhyaṅgabhojaneṣūpayojyaḥ // (3.2) Par.?
tatra dviyoniścaturvikalpo 'bhihitaḥ snehaḥ snehaguṇāśca / (4.1) Par.?
tatra jaṅgamebhyo gavyaṃ ghṛtaṃ pradhānaṃ sthāvarebhyastilatailaṃ pradhānam iti // (4.2) Par.?
ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ // (5.1) Par.?
ata ūrdhvaṃ kaṣāyasnehapākakramam upadekṣyāmaḥ / (6.1) Par.?
tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ / (6.2) Par.?
etattu na samyak kasmāt āgamāsiddhatvāt // (6.3) Par.?
palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti // (7.1) Par.?
tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ / (8.1) Par.?
snehāccaturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ / (8.2) Par.?
snehāccaturguṇo dravaḥ snehacaturthāṃśo bheṣajakalkas tadaikadhyaṃ saṃsṛjya vipacedityeṣa snehapākakalpaḥ / (8.3) Par.?
athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ // (8.4) Par.?
bhavataścātra / (9.1) Par.?
snehabheṣajatoyānāṃ pramāṇaṃ yatra neritam / (9.2) Par.?
tatrāyaṃ vidhirāstheyo nirdiṣṭe tadvadeva tu // (9.3) Par.?
anukte dravakārye tu sarvatra salilaṃ matam / (10.1) Par.?
kalkakvāthāvanirdeśe gaṇāttasmāt prayojayet // (10.2) Par.?
snehapāka
ata ūrdhvaṃ snehapākakramam upadekṣyāmaḥ / (11.1) Par.?
sa tu trividhas tadyathā mṛduḥ madhyamaḥ khara iti / (11.2) Par.?
tatra snehauṣadhivivekamātraṃ yatra bheṣajaṃ sa mṛduriti madhūcchiṣṭam iva viśadam avilepi yatra bheṣajaṃ sa madhyamaḥ kṛṣṇamavasannamīṣadviśadaṃ cikkaṇaṃ ca yatra bheṣajaṃ sa khara iti ata ūrdhvaṃ dagdhasneho bhavati taṃ punaḥ sādhu sādhayet / (11.3) Par.?
tatra pānābhyavahārayor mṛduḥ nasyābhyaṅgayor madhyamaḥ bastikarṇapūraṇayostu khara iti // (11.4) Par.?
bhavataścātra / (12.1) Par.?
śabdasyoparame prāpte phenasyopaśame tathā / (12.2) Par.?
gandhavarṇarasādīnāṃ saṃpattau siddhimādiśet // (12.3) Par.?
ghṛtasyaivaṃ vipakvasya jānīyāt kuśalo bhiṣak / (13.1) Par.?
pheno 'timātraṃ tailasya śeṣaṃ ghṛtavadādiśet // (13.2) Par.?
ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet / (14.1) Par.?
pītamātre coṣṇodakenopaspṛśya sopānatko yathāsukhaṃ viharet // (14.2) Par.?
rūkṣakṣataviṣārtānāṃ vātapittavikāriṇām / (15.1) Par.?
hīnamedhāsmṛtīnāṃ ca sarpiḥ pānaṃ praśasyate // (15.2) Par.?
kṛmikoṣṭhānilāviṣṭāḥ pravṛddhakaphamedasaḥ / (16.1) Par.?
pibeyustailasātmyāśca tailaṃ dārḍhyārthinaśca ye // (16.2) Par.?
vyāyāmakarśitāḥ śuṣkaretoraktā mahārujaḥ / (17.1) Par.?
mahāgnimārutaprāṇā vasāyogyā narāḥ smṛtāḥ // (17.2) Par.?
krūrāśayāḥ kleśasahā vātārtā dīptavahnayaḥ / (18.1) Par.?
majjānamāpnuyuḥ sarve sarpirvā svauṣadhānvitam // (18.2) Par.?
kevalaṃ paittike sarpirvātike lavaṇānvitam / (19.1) Par.?
deyaṃ bahukaphe cāpi vyoṣakṣārasamāyutam // (19.2) Par.?
doṣāṇām alpabhūyastvaṃ saṃsargaṃ samavekṣya ca / (20.1) Par.?
yuñjyāttriṣaṣṭidhābhinnaiḥ samāsavyāsato rasaiḥ // (20.2) Par.?
snehasātmyaḥ kleśasahaḥ kāle nātyuṣṇaśītale / (21.1) Par.?
accham eva pibet snehamacchapānaṃ hi pūjitam // (21.2) Par.?
śītakāle divā snehamuṣṇakāle pibenniśi / (22.1) Par.?
vātapittādhiko rātrau vātaśleṣmādhiko divā // (22.2) Par.?
vātapittādhikasyoṣṇe tṛṇamūrcchonmādakārakaḥ / (23.1) Par.?
śīte vātakaphārtasya gauravāruciśūlakṛt // (23.2) Par.?
snehapītasya cet tṛṣṇā pibeduṣṇodakaṃ naraḥ / (24.1) Par.?
evaṃ cānupaśāmyantyāṃ snehamuṣṇāmbunā vamet // (24.2) Par.?
dihyācchītaiḥ śiraḥ śītaṃ toyaṃ cāpyavagāhayet / (25.1) Par.?
yā mātrā parijīryeta caturbhāgagate 'hani // (25.2) Par.?
sā mātrā dīpayatyagnimalpadoṣe ca pūjitā / (26.1) Par.?
yā mātrā parijīryeta tathārdhadivase gate // (26.2) Par.?
sā vṛṣyā bṛṃhaṇī yā ca madhyadoṣe ca pūjitā / (27.1) Par.?
yā mātrā parijīryeta caturbhāgāvaśeṣite // (27.2) Par.?
snehanīyā ca sā mātrā bahudoṣe ca pūjitā / (28.1) Par.?
yā mātrā parijīryettu tathā pariṇate 'hani // (28.2) Par.?
glānimūrcchāmadān hitvā sā mātrā pūjitā bhavet / (29.1) Par.?
ahorātrād asaṃduṣṭā yā mātrā parijīryati // (29.2) Par.?
sā tu kuṣṭhaviṣonmādagrahāpasmāranāśinī / (30.1) Par.?
yathāgni prathamāṃ mātrāṃ pāyayeta vicakṣaṇaḥ // (30.2) Par.?
pīto hyatibahuḥ sneho janayet prāṇasaṃśayam / (31.1) Par.?
mithyācārādbahutvādvā yasya sneho na jīryati // (31.2) Par.?
viṣṭabhya cāpi jīryettaṃ vāriṇoṣṇena vāmayet / (32.1) Par.?
tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine / (32.2) Par.?
jīrṇājīrṇaviśaṅkāyāṃ snehasyoṣṇodakaṃ pibet // (32.3) Par.?
tenodgāro bhavecchuddho bhaktaṃ rucistathā / (33.1) Par.?
syuḥ pacyamāne tṛḍdāhabhramasādāratiklamāḥ // (33.2) Par.?
pariṣicyādbhir uṣṇābhir jīrṇasnehaṃ tato naram / (34.1) Par.?
yavāgūṃ pāyayeccoṣṇāṃ kāmaṃ klinnālpataṇḍulām // (34.2) Par.?
deyau yūṣarasau vāpi sugandhī snehavarjitau / (35.1) Par.?
kṛtau vātyalpasarpiṣkau vilepī vā vidhīyate // (35.2) Par.?
pibettryahaṃ caturahaṃ pañcāhaṃ ṣaḍahaṃ tathā / (36.1) Par.?
saptarātrāt paraṃ snehaḥ sātmyībhavati sevitaḥ // (36.2) Par.?
sukumāraṃ kṛśaṃ vṛddhaṃ śiśuṃ snehadviṣaṃ tathā / (37.1) Par.?
tṛṣṇārtamuṣṇakāle ca saha bhaktena pāyayet // (37.2) Par.?
pippalyo lavaṇaṃ snehāścatvāro dadhimastukaḥ / (38.1) Par.?
pītamaikadhyametaddhi sadyaḥsnehanam ucyate // (38.2) Par.?
bhṛṣṭā māṃsarase snigdhā yavāgūḥ sūpakalpitā / (39.1) Par.?
prakṣudrā pīyamānā tu sadyaḥsnehanam ucyate // (39.2) Par.?
sarpiṣmatī payaḥsiddhā yavāgūḥ svalpataṇḍulā / (40.1) Par.?
sukhoṣṇā sevyamānā tu sadyaḥsnehanam ucyate // (40.2) Par.?
pippalyo lavaṇaṃ sarpistilapiṣṭaṃ varāhajā / (41.1) Par.?
vasā ca pītam aikadhyaṃ sadyaḥsnehanam ucyate // (41.2) Par.?
śarkarācūrṇasaṃsṛṣṭe dohanasthe ghṛte tu gām / (42.1) Par.?
dugdhvā kṣīraṃ pibedrūkṣaḥ sadyaḥsnehanam ucyate // (42.2) Par.?
yavakolakulatthānāṃ kvātho māgadhikānvitaḥ / (43.1) Par.?
payo dadhi surā ceti ghṛtamapyaṣṭamaṃ bhavet // (43.2) Par.?
siddhametair ghṛtaṃ pītaṃ sadyaḥsnehanamuttamam / (44.1) Par.?
rājñe rājasamebhyo vā deyametadghṛtottamam // (44.2) Par.?
balahīneṣu vṛddheṣu mṛdvagnistrīhatātmasu / (45.1) Par.?
alpadoṣeṣu yojyāḥ syurye yogāḥ samyagīritāḥ // (45.2) Par.?
vivarjayet snehapānamajīrṇī taruṇajvarī / (46.1) Par.?
durbalo 'rocakī sthūlo mūrcchārto madapīḍitaḥ // (46.2) Par.?
chardyarditaḥ pipāsārtaḥ śrāntaḥ pānaklamānvitaḥ / (47.1) Par.?
dattabastirviriktaśca vānto yaścāpi mānavaḥ // (47.2) Par.?
akāle durdine caiva na ca snehaṃ pibennaraḥ / (48.1) Par.?
akāle ca prasūtā strī snehapānaṃ vivarjayet // (48.2) Par.?
snehapānādbhavantyeṣāṃ nṝṇāṃ nānāvidhā gadāḥ / (49.1) Par.?
gadā vā kṛcchratāṃ yānti na sidhyantyathavā punaḥ // (49.2) Par.?
garbhāśaye 'vaśeṣāḥ syū raktakledamalāstataḥ / (50.1) Par.?
snehaṃ jahyānniṣeveta pācanaṃ rūkṣam eva ca // (50.2) Par.?
daśarātrāttataḥ snehaṃ yathāvadavacārayet / (51.1) Par.?
purīṣaṃ grathitaṃ rūkṣaṃ kṛcchrādannaṃ vipacyate // (51.2) Par.?
uro vidahate vāyuḥ koṣṭhādupari dhāvati / (52.1) Par.?
durvarṇo durbalaścaiva rūkṣo bhavati mānavaḥ // (52.2) Par.?
susnigdhā tvagviṭśaithilyaṃ dīpto 'gnirmṛdugātratā / (53.1) Par.?
glānirlāghavamaṅgānāmadhastāt snehadarśanam / (53.2) Par.?
samyaksnigdhasya liṅgāni snehodvegastathaiva ca // (53.3) Par.?
bhaktadveṣo mukhasrāvo gudadāhaḥ pravāhikā / (54.1) Par.?
purīṣātipravṛttiśca bhṛśasnigdhasya lakṣaṇam // (54.2) Par.?
rūkṣasya snehanaṃ snehair atisnigdhasya rūkṣaṇam / (55.1) Par.?
śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ // (55.2) Par.?
dīptāntaragniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇayuktaḥ / (56.1) Par.?
dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī puruṣo bhavettu // (56.2) Par.?
sneho hito durbalavahnidehasaṃdhukṣaṇe vyādhinipīḍitasya / (57.1) Par.?
balānvitau bhojanadoṣajātaiḥ pramardituṃ tau sahasā na sādhyau // (57.2) Par.?
Duration=0.26748704910278 secs.