Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8986
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
bhṛgvādayaste munayo lokānāṃ kṣemadarśinaḥ / (1.2) Par.?
goptaryasati vai nṝṇāṃ paśyantaḥ paśusāmyatām // (1.3) Par.?
vīramātaramāhūya sunīthāṃ brahmavādinaḥ / (2.1) Par.?
prakṛtyasaṃmataṃ venamabhyaṣiñcanpatiṃ bhuvaḥ // (2.2) Par.?
śrutvā nṛpāsanagataṃ venamatyugraśāsanam / (3.1) Par.?
nililyurdasyavaḥ sadyaḥ sarpatrastā ivākhavaḥ // (3.2) Par.?
sa ārūḍhanṛpasthāna unnaddho 'ṣṭavibhūtibhiḥ / (4.1) Par.?
avamene mahābhāgānstabdhaḥ saṃbhāvitaḥ svataḥ // (4.2) Par.?
evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ / (5.1) Par.?
paryaṭanrathamāsthāya kampayanniva rodasī // (5.2) Par.?
na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit / (6.1) Par.?
iti nyavārayaddharmaṃ bherīghoṣeṇa sarvaśaḥ // (6.2) Par.?
venasyāvekṣya munayo durvṛttasya viceṣṭitam / (7.1) Par.?
vimṛśya lokavyasanaṃ kṛpayocuḥ sma satriṇaḥ // (7.2) Par.?
aho ubhayataḥ prāptaṃ lokasya vyasanaṃ mahat / (8.1) Par.?
dāruṇyubhayato dīpte iva taskarapālayoḥ // (8.2) Par.?
arājakabhayādeṣa kṛto rājātadarhaṇaḥ / (9.1) Par.?
tato 'pyāsīdbhayaṃ tvadya kathaṃ syātsvasti dehinām // (9.2) Par.?
aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt / (10.1) Par.?
venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ // (10.2) Par.?
nirūpitaḥ prajāpālaḥ sa jighāṃsati vai prajāḥ / (11.1) Par.?
tathāpi sāntvayemāmuṃ nāsmāṃstatpātakaṃ spṛśet // (11.2) Par.?
tadvidvadbhirasadvṛtto veno 'smābhiḥ kṛto nṛpaḥ / (12.1) Par.?
sāntvito yadi no vācaṃ na grahīṣyatyadharmakṛt // (12.2) Par.?
lokadhikkārasaṃdagdhaṃ dahiṣyāmaḥ svatejasā / (13.1) Par.?
evamadhyavasāyainaṃ munayo gūḍhamanyavaḥ / (13.2) Par.?
upavrajyābruvanvenaṃ sāntvayitvā ca sāmabhiḥ // (13.3) Par.?
munaya ūcuḥ / (14.1) Par.?
nṛpavarya nibodhaitadyatte vijñāpayāma bhoḥ / (14.2) Par.?
āyuḥśrībalakīrtīnāṃ tava tāta vivardhanam // (14.3) Par.?
dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ / (15.1) Par.?
lokānviśokānvitaratyathānantyamasaṅginām // (15.2) Par.?
sa te mā vinaśedvīra prajānāṃ kṣemalakṣaṇaḥ / (16.1) Par.?
yasminvinaṣṭe nṛpatiraiśvaryādavarohati // (16.2) Par.?
rājannasādhvamātyebhyaścorādibhyaḥ prajā nṛpaḥ / (17.1) Par.?
rakṣanyathā baliṃ gṛhṇanniha pretya ca modate // (17.2) Par.?
yasya rāṣṭre pure caiva bhagavānyajñapūruṣaḥ / (18.1) Par.?
ijyate svena dharmeṇa janairvarṇāśramānvitaiḥ // (18.2) Par.?
tasya rājño mahābhāga bhagavānbhūtabhāvanaḥ / (19.1) Par.?
parituṣyati viśvātmā tiṣṭhato nijaśāsane // (19.2) Par.?
tasmiṃstuṣṭe kim aprāpyaṃ jagatāmīśvareśvare / (20.1) Par.?
lokāḥ sapālā hyetasmai haranti balimādṛtāḥ // (20.2) Par.?
taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam / (21.1) Par.?
yajñairvicitrairyajato bhavāya te rājansvadeśānanuroddhumarhasi // (21.2) Par.?
yajñena yuṣmadviṣaye dvijātibhirvitāyamānena surāḥ kalā hareḥ / (22.1) Par.?
sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ taddhelanaṃ nārhasi vīra ceṣṭitum // (22.2) Par.?
vena uvāca / (23.1) Par.?
bāliśā bata yūyaṃ vā adharme dharmamāninaḥ / (23.2) Par.?
ye vṛttidaṃ patiṃ hitvā jāraṃ patimupāsate // (23.3) Par.?
avajānantyamī mūḍhā nṛparūpiṇamīśvaram / (24.1) Par.?
nānuvindanti te bhadramiha loke paratra ca // (24.2) Par.?
ko yajñapuruṣo nāma yatra vo bhaktirīdṛśī / (25.1) Par.?
bhartṛsnehavidūrāṇāṃ yathā jāre kuyoṣitām // (25.2) Par.?
viṣṇurviriñco giriśa indro vāyuryamo raviḥ / (26.1) Par.?
parjanyo dhanadaḥ somaḥ kṣitiragnirapāmpatiḥ // (26.2) Par.?
ete cānye ca vibudhāḥ prabhavo varaśāpayoḥ / (27.1) Par.?
dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ // (27.2) Par.?
tasmānmāṃ karmabhirviprā yajadhvaṃ gatamatsarāḥ / (28.1) Par.?
baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'grabhuk pumān // (28.2) Par.?
maitreya uvāca / (29.1) Par.?
itthaṃ viparyayamatiḥ pāpīyānutpathaṃ gataḥ / (29.2) Par.?
anunīyamānastadyācñāṃ na cakre bhraṣṭamaṅgalaḥ // (29.3) Par.?
iti te 'satkṛtāstena dvijāḥ paṇḍitamāninā / (30.1) Par.?
bhagnāyāṃ bhavyayācñāyāṃ tasmai vidura cukrudhuḥ // (30.2) Par.?
hanyatāṃ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ / (31.1) Par.?
jīvanjagadasāvāśu kurute bhasmasāddhruvam // (31.2) Par.?
nāyamarhatyasadvṛtto naradevavarāsanam / (32.1) Par.?
yo 'dhiyajñapatiṃ viṣṇuṃ vinindatyanapatrapaḥ // (32.2) Par.?
ko vainaṃ paricakṣīta venamekamṛte 'śubham / (33.1) Par.?
prāpta īdṛśamaiśvaryaṃ yadanugrahabhājanaḥ // (33.2) Par.?
itthaṃ vyavasitā hantumṛṣayo rūḍhamanyavaḥ / (34.1) Par.?
nijaghnurhuṃkṛtairvenaṃ hatamacyutanindayā // (34.2) Par.?
ṛṣibhiḥ svāśramapadaṃ gate putrakalevaram / (35.1) Par.?
sunīthā pālayāmāsa vidyāyogena śocatī // (35.2) Par.?
ekadā munayaste tu sarasvatsalilāplutāḥ / (36.1) Par.?
hutvāgnīnsatkathāścakrurupaviṣṭāḥ sarittaṭe // (36.2) Par.?
vīkṣyotthitāṃstadotpātānāhurlokabhayaṅkarān / (37.1) Par.?
apyabhadramanāthāyā dasyubhyo na bhavedbhuvaḥ // (37.2) Par.?
evaṃ mṛśanta ṛṣayo dhāvatāṃ sarvatodiśam / (38.1) Par.?
pāṃsuḥ samutthito bhūriścorāṇāmabhilumpatām // (38.2) Par.?
tadupadravamājñāya lokasya vasu lumpatām / (39.1) Par.?
bhartaryuparate tasminn anyonyaṃ ca jighāṃsatām // (39.2) Par.?
coraprāyaṃ janapadaṃ hīnasattvamarājakam / (40.1) Par.?
lokānnāvārayañchaktā api taddoṣadarśinaḥ // (40.2) Par.?
brāhmaṇaḥ samadṛk śānto dīnānāṃ samupekṣakaḥ / (41.1) Par.?
sravate brahma tasyāpi bhinnabhāṇḍātpayo yathā // (41.2) Par.?
nāṅgasya vaṃśo rājarṣereṣa saṃsthātumarhati / (42.1) Par.?
amoghavīryā hi nṛpā vaṃśe 'sminkeśavāśrayāḥ // (42.2) Par.?
viniścityaivamṛṣayo vipannasya mahīpateḥ / (43.1) Par.?
mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ // (43.2) Par.?
kākakṛṣṇo 'tihrasvāṅgo hrasvabāhurmahāhanuḥ / (44.1) Par.?
hrasvapānnimnanāsāgro raktākṣastāmramūrdhajaḥ // (44.2) Par.?
taṃ tu te 'vanataṃ dīnaṃ kiṃ karomīti vādinam / (45.1) Par.?
niṣīdetyabruvaṃstāta sa niṣādastato 'bhavat // (45.2) Par.?
tasya vaṃśyāstu naiṣādā girikānanagocarāḥ / (46.1) Par.?
yenāharajjāyamāno venakalmaṣamulbaṇam // (46.2) Par.?
Duration=0.17185497283936 secs.