Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8987
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
atha tasya punarviprairaputrasya mahīpateḥ / (1.2) Par.?
bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata // (1.3) Par.?
taddṛṣṭvā mithunaṃ jātamṛṣayo brahmavādinaḥ / (2.1) Par.?
ūcuḥ paramasaṃtuṣṭā viditvā bhagavatkalām // (2.2) Par.?
ṛṣaya ūcuḥ / (3.1) Par.?
eṣa viṣṇorbhagavataḥ kalā bhuvanapālinī / (3.2) Par.?
iyaṃ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī // (3.3) Par.?
ayaṃ tu prathamo rājñāṃ pumānprathayitā yaśaḥ / (4.1) Par.?
pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ // (4.2) Par.?
iyaṃ ca sudatī devī guṇabhūṣaṇabhūṣaṇā / (5.1) Par.?
arcirnāma varārohā pṛthumevāvarundhatī // (5.2) Par.?
eṣa sākṣāddhareraṃśo jāto lokarirakṣayā / (6.1) Par.?
iyaṃ ca tatparā hi śrīranujajñe 'napāyinī // (6.2) Par.?
maitreya uvāca / (7.1) Par.?
praśaṃsanti sma taṃ viprā gandharvapravarā jaguḥ / (7.2) Par.?
mumucuḥ sumanodhārāḥ siddhā nṛtyanti svaḥstriyaḥ // (7.3) Par.?
śaṅkhatūryamṛdaṅgādyā nedurdundubhayo divi / (8.1) Par.?
tatra sarva upājagmurdevarṣipitṝṇāṃ gaṇāḥ // (8.2) Par.?
brahmā jagadgururdevaiḥ sahāsṛtya sureśvaraiḥ / (9.1) Par.?
vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ // (9.2) Par.?
pādayoraravindaṃ ca taṃ vai mene hareḥ kalām / (10.1) Par.?
yasyāpratihataṃ cakramaṃśaḥ sa parameṣṭhinaḥ // (10.2) Par.?
tasyābhiṣeka ārabdho brāhmaṇairbrahmavādibhiḥ / (11.1) Par.?
ābhiṣecanikānyasmai ājahruḥ sarvato janāḥ // (11.2) Par.?
saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ / (12.1) Par.?
dyauḥ kṣitiḥ sarvabhūtāni samājahrurupāyanam // (12.2) Par.?
so 'bhiṣikto mahārājaḥ suvāsāḥ sādhvalaṃkṛtaḥ / (13.1) Par.?
patnyārciṣālaṃkṛtayā vireje 'gnirivāparaḥ // (13.2) Par.?
tasmai jahāra dhanado haimaṃ vīra varāsanam / (14.1) Par.?
varuṇaḥ salilasrāvamātapatraṃ śaśiprabham // (14.2) Par.?
vāyuśca vālavyajane dharmaḥ kīrtimayīṃ srajam / (15.1) Par.?
indraḥ kirīṭamutkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ // (15.2) Par.?
brahmā brahmamayaṃ varma bhāratī hāramuttamam / (16.1) Par.?
hariḥ sudarśanaṃ cakraṃ tatpatnyavyāhatāṃ śriyam // (16.2) Par.?
daśacandramasiṃ rudraḥ śatacandraṃ tathāmbikā / (17.1) Par.?
somo 'mṛtamayānaśvāṃstvaṣṭā rūpāśrayaṃ ratham // (17.2) Par.?
agnirājagavaṃ cāpaṃ sūryo raśmimayāniṣūn / (18.1) Par.?
bhūḥ pāduke yogamayyau dyauḥ puṣpāvalimanvaham // (18.2) Par.?
nāṭyaṃ sugītaṃ vāditramantardhānaṃ ca khecarāḥ / (19.1) Par.?
ṛṣayaścāśiṣaḥ satyāḥ samudraḥ śaṅkhamātmajam // (19.2) Par.?
sindhavaḥ parvatā nadyo rathavīthīrmahātmanaḥ / (20.1) Par.?
sūto 'tha māgadho vandī taṃ stotumupatasthire // (20.2) Par.?
stāvakāṃstānabhipretya pṛthurvainyaḥ pratāpavān / (21.1) Par.?
meghanirhrādayā vācā prahasannidamabravīt // (21.2) Par.?
pṛthuruvāca / (22.1) Par.?
bhoḥ sūta he māgadha saumya vandinloke 'dhunāspaṣṭaguṇasya me syāt / (22.2) Par.?
kimāśrayo me stava eṣa yojyatāṃ mā mayyabhūvanvitathā giro vaḥ // (22.3) Par.?
tasmātparokṣe 'smadupaśrutānyalaṃ kariṣyatha stotramapīcyavācaḥ / (23.1) Par.?
satyuttamaślokaguṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ // (23.2) Par.?
mahadguṇānātmani kartumīśaḥ kaḥ stāvakaiḥ stāvayate 'sato 'pi / (24.1) Par.?
te 'syābhaviṣyanniti vipralabdho janāvahāsaṃ kumatirna veda // (24.2) Par.?
prabhavo hyātmanaḥ stotraṃ jugupsantyapi viśrutāḥ / (25.1) Par.?
hrīmantaḥ paramodārāḥ pauruṣaṃ vā vigarhitam // (25.2) Par.?
vayaṃ tvaviditā loke sūtādyāpi varīmabhiḥ / (26.1) Par.?
karmabhiḥ kathamātmānaṃ gāpayiṣyāma bālavat // (26.2) Par.?
Duration=0.11407279968262 secs.