Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8989
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
evaṃ sa bhagavānvainyaḥ khyāpito guṇakarmabhiḥ / (1.2) Par.?
chandayāmāsa tānkāmaiḥ pratipūjyābhinandya ca // (1.3) Par.?
brāhmaṇapramukhānvarṇānbhṛtyāmātyapurodhasaḥ / (2.1) Par.?
paurānjānapadānśreṇīḥ prakṛtīḥ samapūjayat // (2.2) Par.?
vidura uvāca / (3.1) Par.?
kasmāddadhāra gorūpaṃ dharitrī bahurūpiṇī / (3.2) Par.?
yāṃ dudoha pṛthustatra ko vatso dohanaṃ ca kim // (3.3) Par.?
prakṛtyā viṣamā devī kṛtā tena samā katham / (4.1) Par.?
tasya medhyaṃ hayaṃ devaḥ kasya hetorapāharat // (4.2) Par.?
sanatkumārādbhagavato brahmanbrahmaviduttamāt / (5.1) Par.?
labdhvā jñānaṃ savijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ // (5.2) Par.?
yaccānyadapi kṛṣṇasya bhavānbhagavataḥ prabhoḥ / (6.1) Par.?
śravaḥ suśravasaḥ puṇyaṃ pūrvadehakathāśrayam // (6.2) Par.?
bhaktāya me 'nuraktāya tava cādhokṣajasya ca / (7.1) Par.?
vaktumarhasi yo 'duhyadvainyarūpeṇa gāmimām // (7.2) Par.?
sūta uvāca / (8.1) Par.?
codito vidureṇaivaṃ vāsudevakathāṃ prati / (8.2) Par.?
praśasya taṃ prītamanā maitreyaḥ pratyabhāṣata // (8.3) Par.?
maitreya uvāca / (9.1) Par.?
yadābhiṣiktaḥ pṛthuraṅga viprairāmantrito janatāyāśca pālaḥ / (9.2) Par.?
prajā niranne kṣitipṛṣṭha etya kṣutkṣāmadehāḥ patimabhyavocan // (9.3) Par.?
vayaṃ rājañ jāṭhareṇābhitaptā yathāgninā koṭarasthena vṛkṣāḥ / (10.1) Par.?
tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ // (10.2) Par.?
tanno bhavānīhatu rātave 'nnaṃ kṣudhārditānāṃ naradevadeva / (11.1) Par.?
yāvanna naṅkṣyāmaha ujjhitorjā vārtāpatistvaṃ kila lokapālaḥ // (11.2) Par.?
maitreya uvāca / (12.1) Par.?
pṛthuḥ prajānāṃ karuṇaṃ niśamya paridevitam / (12.2) Par.?
dīrghaṃ dadhyau kuruśreṣṭha nimittaṃ so 'nvapadyata // (12.3) Par.?
iti vyavasito buddhyā pragṛhītaśarāsanaḥ / (13.1) Par.?
saṃdadhe viśikhaṃ bhūmeḥ kruddhastripurahā yathā // (13.2) Par.?
pravepamānā dharaṇī niśāmyodāyudhaṃ ca tam / (14.1) Par.?
gauḥ satyapādravadbhītā mṛgīva mṛgayudrutā // (14.2) Par.?
tāmanvadhāvattadvainyaḥ kupito 'tyaruṇekṣaṇaḥ / (15.1) Par.?
śaraṃ dhanuṣi saṃdhāya yatra yatra palāyate // (15.2) Par.?
sā diśo vidiśo devī rodasī cāntaraṃ tayoḥ / (16.1) Par.?
dhāvantī tatra tatrainaṃ dadarśānūdyatāyudham // (16.2) Par.?
loke nāvindata trāṇaṃ vainyānmṛtyoriva prajāḥ / (17.1) Par.?
trastā tadā nivavṛte hṛdayena vidūyatā // (17.2) Par.?
uvāca ca mahābhāgaṃ dharmajñāpannavatsala / (18.1) Par.?
trāhi māmapi bhūtānāṃ pālane 'vasthito bhavān // (18.2) Par.?
sa tvaṃ jighāṃsase kasmāddīnāmakṛtakilbiṣām / (19.1) Par.?
ahaniṣyatkathaṃ yoṣāṃ dharmajña iti yo mataḥ // (19.2) Par.?
praharanti na vai strīṣu kṛtāgaḥsvapi jantavaḥ / (20.1) Par.?
kimuta tvadvidhā rājankaruṇā dīnavatsalāḥ // (20.2) Par.?
māṃ vipāṭyājarāṃ nāvaṃ yatra viśvaṃ pratiṣṭhitam / (21.1) Par.?
ātmānaṃ ca prajāścemāḥ kathamambhasi dhāsyasi // (21.2) Par.?
pṛthuruvāca / (22.1) Par.?
vasudhe tvāṃ vadhiṣyāmi macchāsanaparāṅmukhīm / (22.2) Par.?
bhāgaṃ barhiṣi yā vṛṅkte na tanoti ca no vasu // (22.3) Par.?
yavasaṃ jagdhyanudinaṃ naiva dogdhyaudhasaṃ payaḥ / (23.1) Par.?
tasyāmevaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate // (23.2) Par.?
tvaṃ khalvoṣadhibījāni prāk sṛṣṭāni svayambhuvā / (24.1) Par.?
na muñcasyātmaruddhāni māmavajñāya mandadhīḥ // (24.2) Par.?
amūṣāṃ kṣutparītānāmārtānāṃ paridevitam / (25.1) Par.?
śamayiṣyāmi madbāṇairbhinnāyāstava medasā // (25.2) Par.?
pumānyoṣiduta klība ātmasambhāvano 'dhamaḥ / (26.1) Par.?
bhūteṣu niranukrośo nṛpāṇāṃ tadvadho 'vadhaḥ // (26.2) Par.?
tvāṃ stabdhāṃ durmadāṃ nītvā māyāgāṃ tilaśaḥ śaraiḥ / (27.1) Par.?
ātmayogabalenemā dhārayiṣyāmyahaṃ prajāḥ // (27.2) Par.?
evaṃ manyumayīṃ mūrtiṃ kṛtāntamiva bibhratam / (28.1) Par.?
praṇatā prāñjaliḥ prāha mahī saṃjātavepathuḥ // (28.2) Par.?
dharovāca / (29.1) Par.?
namaḥ parasmai puruṣāya māyayā vinyastanānātanave guṇātmane / (29.2) Par.?
namaḥ svarūpānubhavena nirdhutadravyakriyākārakavibhramormaye // (29.3) Par.?
yenāhamātmāyatanaṃ vinirmitā dhātrā yato 'yaṃ guṇasargasaṅgrahaḥ / (30.1) Par.?
sa eva māṃ hantumudāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kamāśraye // (30.2) Par.?
ya etadādāvasṛjac carācaraṃ svamāyayātmāśrayayāvitarkyayā / (31.1) Par.?
tayaiva so 'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati // (31.2) Par.?
nūnaṃ bateśasya samīhitaṃ janaistanmāyayā durjayayākṛtātmabhiḥ / (32.1) Par.?
na lakṣyate yastvakarodakārayadyo 'neka ekaḥ parataśca īśvaraḥ // (32.2) Par.?
sargādi yo 'syānuruṇaddhi śaktibhirdravyakriyākārakacetanātmabhiḥ / (33.1) Par.?
tasmai samunnaddhaniruddhaśaktaye namaḥ parasmai puruṣāya vedhase // (33.2) Par.?
sa vai bhavānātmavinirmitaṃ jagadbhūtendriyāntaḥkaraṇātmakaṃ vibho / (34.1) Par.?
saṃsthāpayiṣyannaja māṃ rasātalādabhyujjahārāmbhasa ādisūkaraḥ // (34.2) Par.?
apāmupasthe mayi nāvyavasthitāḥ prajā bhavānadya rirakṣiṣuḥ kila / (35.1) Par.?
sa vīramūrtiḥ samabhūddharādharo yo māṃ payasyugraśaro jighāṃsasi // (35.2) Par.?
nūnaṃ janairīhitamīśvarāṇāmasmadvidhaistadguṇasargamāyayā / (36.1) Par.?
na jñāyate mohitacittavartmabhistebhyo namo vīrayaśaskarebhyaḥ // (36.2) Par.?
Duration=0.14438915252686 secs.