Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8990
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
itthaṃ pṛthumabhiṣṭūya ruṣā prasphuritādharam / (1.2) Par.?
punarāhāvanirbhītā saṃstabhyātmānamātmanā // (1.3) Par.?
saṃniyacchābhibho manyuṃ nibodha śrāvitaṃ ca me / (2.1) Par.?
sarvataḥ sāramādatte yathā madhukaro budhaḥ // (2.2) Par.?
asminloke 'thavāmuṣminmunibhistattvadarśibhiḥ / (3.1) Par.?
dṛṣṭā yogāḥ prayuktāśca puṃsāṃ śreyaḥprasiddhaye // (3.2) Par.?
tānātiṣṭhati yaḥ samyagupāyānpūrvadarśitān / (4.1) Par.?
avaraḥ śraddhayopeta upeyānvindate 'ñjasā // (4.2) Par.?
tān anādṛtya yo 'vidvānarthānārabhate svayam / (5.1) Par.?
tasya vyabhicarantyarthā ārabdhāśca punaḥ punaḥ // (5.2) Par.?
purā sṛṣṭā hyoṣadhayo brahmaṇā yā viśāmpate / (6.1) Par.?
bhujyamānā mayā dṛṣṭā asadbhiradhṛtavrataiḥ // (6.2) Par.?
apālitānādṛtā ca bhavadbhirlokapālakaiḥ / (7.1) Par.?
corībhūte 'tha loke 'haṃ yajñārthe 'grasamoṣadhīḥ // (7.2) Par.?
nūnaṃ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā / (8.1) Par.?
tatra yogena dṛṣṭena bhavānādātumarhati // (8.2) Par.?
vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava / (9.1) Par.?
dhokṣye kṣīramayānkāmānanurūpaṃ ca dohanam // (9.2) Par.?
dogdhāraṃ ca mahābāho bhūtānāṃ bhūtabhāvana / (10.1) Par.?
annamīpsitamūrjasvadbhagavānvāñchate yadi // (10.2) Par.?
samāṃ ca kuru māṃ rājandevavṛṣṭaṃ yathā payaḥ / (11.1) Par.?
apartāvapi bhadraṃ te upāvarteta me vibho // (11.2) Par.?
iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ / (12.1) Par.?
vatsaṃ kṛtvā manuṃ pāṇāvaduhatsakalauṣadhīḥ // (12.2) Par.?
tathāpare ca sarvatra sāramādadate budhāḥ / (13.1) Par.?
tato 'nye ca yathākāmaṃ duduhuḥ pṛthubhāvitām // (13.2) Par.?
ṛṣayo duduhurdevīmindriyeṣvatha sattama / (14.1) Par.?
vatsaṃ bṛhaspatiṃ kṛtvā payaśchandomayaṃ śuci // (14.2) Par.?
kṛtvā vatsaṃ suragaṇā indraṃ somamadūduhan / (15.1) Par.?
hiraṇmayena pātreṇa vīryamojo balaṃ payaḥ // (15.2) Par.?
daiteyā dānavā vatsaṃ prahlādamasurarṣabham / (16.1) Par.?
vidhāyādūduhankṣīramayaḥpātre surāsavam // (16.2) Par.?
gandharvāpsaraso 'dhukṣanpātre padmamaye payaḥ / (17.1) Par.?
vatsaṃ viśvāvasuṃ kṛtvā gāndharvaṃ madhu saubhagam // (17.2) Par.?
vatsena pitaro 'ryamṇā kavyaṃ kṣīramadhukṣata / (18.1) Par.?
āmapātre mahābhāgāḥ śraddhayā śrāddhadevatāḥ // (18.2) Par.?
prakalpya vatsaṃ kapilaṃ siddhāḥ saṃkalpanāmayīm / (19.1) Par.?
siddhiṃ nabhasi vidyāṃ ca ye ca vidyādharādayaḥ // (19.2) Par.?
anye ca māyino māyāmantardhānādbhutātmanām / (20.1) Par.?
mayaṃ prakalpya vatsaṃ te duduhurdhāraṇāmayīm // (20.2) Par.?
yakṣarakṣāṃsi bhūtāni piśācāḥ piśitāśanāḥ / (21.1) Par.?
bhūteśavatsā duduhuḥ kapāle kṣatajāsavam // (21.2) Par.?
tathāhayo dandaśūkāḥ sarpā nāgāśca takṣakam / (22.1) Par.?
vidhāya vatsaṃ duduhurbilapātre viṣaṃ payaḥ // (22.2) Par.?
paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca govṛṣam / (23.1) Par.?
araṇyapātre cādhukṣanmṛgendreṇa ca daṃṣṭriṇaḥ // (23.2) Par.?
kravyādāḥ prāṇinaḥ kravyaṃ duduhuḥ sve kalevare / (24.1) Par.?
suparṇavatsā vihagāścaraṃ cācarameva ca // (24.2) Par.?
vaṭavatsā vanaspatayaḥ pṛthagrasamayaṃ payaḥ / (25.1) Par.?
girayo himavadvatsā nānādhātūnsvasānuṣu // (25.2) Par.?
sarve svamukhyavatsena sve sve pātre pṛthak payaḥ / (26.1) Par.?
sarvakāmadughāṃ pṛthvīṃ duduhuḥ pṛthubhāvitām // (26.2) Par.?
evaṃ pṛthvādayaḥ pṛthvīmannādāḥ svannamātmanaḥ / (27.1) Par.?
dohavatsādibhedena kṣīrabhedaṃ kurūdvaha // (27.2) Par.?
tato mahīpatiḥ prītaḥ sarvakāmadughāṃ pṛthuḥ / (28.1) Par.?
duhitṛtve cakāremāṃ premṇā duhitṛvatsalaḥ // (28.2) Par.?
cūrṇayansvadhanuṣkoṭyā girikūṭāni rājarāṭ / (29.1) Par.?
bhūmaṇḍalamidaṃ vainyaḥ prāyaścakre samaṃ vibhuḥ // (29.2) Par.?
athāsminbhagavānvainyaḥ prajānāṃ vṛttidaḥ pitā / (30.1) Par.?
nivāsānkalpayāṃcakre tatra tatra yathārhataḥ // (30.2) Par.?
grāmānpuraḥ pattanāni durgāṇi vividhāni ca / (31.1) Par.?
ghoṣānvrajānsaśibirānākarānkheṭakharvaṭān // (31.2) Par.?
prāk pṛthoriha naivaiṣā puragrāmādikalpanā / (32.1) Par.?
yathāsukhaṃ vasanti sma tatra tatrākutobhayāḥ // (32.2) Par.?
Duration=0.094101905822754 secs.