Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8992
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
bhagavānapi vaikuṇṭhaḥ sākaṃ maghavatā vibhuḥ / (1.2) Par.?
yajñairyajñapatistuṣṭo yajñabhuk tamabhāṣata // (1.3) Par.?
śrībhagavānuvāca / (2.1) Par.?
eṣa te 'kārṣīdbhaṅgaṃ hayamedhaśatasya ha / (2.2) Par.?
kṣamāpayata ātmānamamuṣya kṣantumarhasi // (2.3) Par.?
sudhiyaḥ sādhavo loke naradeva narottamāḥ / (3.1) Par.?
nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram // (3.2) Par.?
puruṣā yadi muhyanti tvādṛśā devamāyayā / (4.1) Par.?
śrama eva paraṃ jāto dīrghayā vṛddhasevayā // (4.2) Par.?
ataḥ kāyamimaṃ vidvānavidyākāmakarmabhiḥ / (5.1) Par.?
ārabdha iti naivāsminpratibuddho 'nuṣajjate // (5.2) Par.?
asaṃsaktaḥ śarīre 'sminamunotpādite gṛhe / (6.1) Par.?
apatye draviṇe vāpi kaḥ kuryānmamatāṃ budhaḥ // (6.2) Par.?
ekaḥ śuddhaḥ svayaṃjyotirnirguṇo 'sau guṇāśrayaḥ / (7.1) Par.?
sarvago 'nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ // (7.2) Par.?
ya evaṃ santamātmānamātmasthaṃ veda pūruṣaḥ / (8.1) Par.?
nājyate prakṛtistho 'pi tadguṇaiḥ sa mayi sthitaḥ // (8.2) Par.?
yaḥ svadharmeṇa māṃ nityaṃ nirāśīḥ śraddhayānvitaḥ / (9.1) Par.?
bhajate śanakaistasya mano rājanprasīdati // (9.2) Par.?
parityaktaguṇaḥ samyagdarśano viśadāśayaḥ / (10.1) Par.?
śāntiṃ me samavasthānaṃ brahma kaivalyamaśnute // (10.2) Par.?
udāsīnamivādhyakṣaṃ dravyajñānakriyātmanām / (11.1) Par.?
kūṭasthamimamātmānaṃ yo vedāpnoti śobhanam // (11.2) Par.?
bhinnasya liṅgasya guṇapravāho dravyakriyākārakacetanātmanaḥ / (12.1) Par.?
dṛṣṭāsu saṃpatsu vipatsu sūrayo na vikriyante mayi baddhasauhṛdāḥ // (12.2) Par.?
samaḥ samānottamamadhyamādhamaḥ sukhe ca duḥkhe ca jitendriyāśayaḥ / (13.1) Par.?
mayopakᄆptākhilalokasaṃyuto vidhatsva vīrākhilalokarakṣaṇam // (13.2) Par.?
śreyaḥ prajāpālanameva rājño yatsāmparāye sukṛtātṣaṣṭhamaṃśam / (14.1) Par.?
hartānyathā hṛtapuṇyaḥ prajānāmarakṣitā karahāro 'ghamatti // (14.2) Par.?
evaṃ dvijāgryānumatānuvṛttadharmapradhāno 'nyatamo 'vitāsyāḥ / (15.1) Par.?
hrasvena kālena gṛhopayātāndraṣṭāsi siddhānanuraktalokaḥ // (15.2) Par.?
varaṃ ca matkaṃcana mānavendra vṛṇīṣva te 'haṃ guṇaśīlayantritaḥ / (16.1) Par.?
nāhaṃ makhairvai sulabhastapobhiryogena vā yatsamacittavartī // (16.2) Par.?
maitreya uvāca / (17.1) Par.?
sa itthaṃ lokaguruṇā viṣvaksenena viśvajit / (17.2) Par.?
anuśāsita ādeśaṃ śirasā jagṛhe hareḥ // (17.3) Par.?
spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā / (18.1) Par.?
śatakratuṃ pariṣvajya vidveṣaṃ visasarja ha // (18.2) Par.?
bhagavānatha viśvātmā pṛthunopahṛtārhaṇaḥ / (19.1) Par.?
samujjihānayā bhaktyā gṛhītacaraṇāmbujaḥ // (19.2) Par.?
prasthānābhimukho 'pyenamanugrahavilambitaḥ / (20.1) Par.?
paśyanpadmapalāśākṣo na pratasthe suhṛtsatām // (20.2) Par.?
sa ādirājo racitāñjalirhariṃ vilokituṃ nāśakadaśrulocanaḥ / (21.1) Par.?
na kiṃcanovāca sa bāṣpaviklavo hṛdopaguhyāmumadhādavasthitaḥ // (21.2) Par.?
athāvamṛjyāśrukalā vilokayannatṛptadṛggocaramāha pūruṣam / (22.1) Par.?
padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ // (22.2) Par.?
pṛthuruvāca / (23.1) Par.?
varānvibho tvadvaradeśvarādbudhaḥ kathaṃ vṛṇīte guṇavikriyātmanām / (23.2) Par.?
ye nārakāṇāmapi santi dehināṃ tānīśa kaivalyapate vṛṇe na ca // (23.3) Par.?
na kāmaye nātha tadapyahaṃ kvacinna yatra yuṣmaccaraṇāmbujāsavaḥ / (24.1) Par.?
mahattamāntarhṛdayānmukhacyuto vidhatsva karṇāyutameṣa me varaḥ // (24.2) Par.?
sa uttamaśloka mahanmukhacyuto bhavatpadāmbhojasudhā kaṇānilaḥ / (25.1) Par.?
smṛtiṃ punarvismṛtatattvavartmanāṃ kuyogināṃ no vitaratyalaṃ varaiḥ // (25.2) Par.?
yaśaḥ śivaṃ suśrava āryasaṅgame yadṛcchayā copaśṛṇoti te sakṛt / (26.1) Par.?
kathaṃ guṇajño viramedvinā paśuṃ śrīryatpravavre guṇasaṅgrahecchayā // (26.2) Par.?
athābhaje tvākhilapūruṣottamaṃ guṇālayaṃ padmakareva lālasaḥ / (27.1) Par.?
apyāvayorekapatispṛdhoḥ kalirna syātkṛtatvaccaraṇaikatānayoḥ // (27.2) Par.?
jagajjananyāṃ jagadīśa vaiśasaṃ syādeva yatkarmaṇi naḥ samīhitam / (28.1) Par.?
karoṣi phalgvapyuru dīnavatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā // (28.2) Par.?
bhajantyatha tvāmata eva sādhavo vyudastamāyāguṇavibhramodayam / (29.1) Par.?
bhavatpadānusmaraṇādṛte satāṃ nimittamanyadbhagavanna vidmahe // (29.2) Par.?
manye giraṃ te jagatāṃ vimohinīṃ varaṃ vṛṇīṣveti bhajantamāttha yat / (30.1) Par.?
vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ // (30.2) Par.?
tvanmāyayāddhā jana īśa khaṇḍito yadanyadāśāsta ṛtātmano 'budhaḥ / (31.1) Par.?
yathā caredbālahitaṃ pitā svayaṃ tathā tvamevārhasi naḥ samīhitum // (31.2) Par.?
maitreya uvāca / (32.1) Par.?
ityādirājena nutaḥ sa viśvadṛk tamāha rājanmayi bhaktirastu te / (32.2) Par.?
diṣṭyedṛśī dhīrmayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām // (32.3) Par.?
tattvaṃ kuru mayādiṣṭamapramattaḥ prajāpate / (33.1) Par.?
madādeśakaro lokaḥ sarvatrāpnoti śobhanam // (33.2) Par.?
maitreya uvāca / (34.1) Par.?
iti vainyasya rājarṣeḥ pratinandyārthavadvacaḥ / (34.2) Par.?
pūjito 'nugṛhītvainaṃ gantuṃ cakre 'cyuto matim // (34.3) Par.?
devarṣipitṛgandharvasiddhacāraṇapannagāḥ / (35.1) Par.?
kinnarāpsaraso martyāḥ khagā bhūtānyanekaśaḥ // (35.2) Par.?
yajñeśvaradhiyā rājñā vāgvittāñjalibhaktitaḥ / (36.1) Par.?
sabhājitā yayuḥ sarve vaikuṇṭhānugatāstataḥ // (36.2) Par.?
bhagavānapi rājarṣeḥ sopādhyāyasya cācyutaḥ / (37.1) Par.?
haranniva mano 'muṣya svadhāma pratyapadyata // (37.2) Par.?
adṛṣṭāya namaskṛtya nṛpaḥ saṃdarśitātmane / (38.1) Par.?
avyaktāya ca devānāṃ devāya svapuraṃ yayau // (38.2) Par.?
Duration=0.18049192428589 secs.