UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8993
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1)
Par.?
mauktikaiḥ kusumasragbhirdukūlaiḥ svarṇatoraṇaiḥ / (1.2)
Par.?
mahāsurabhibhirdhūpairmaṇḍitaṃ tatra tatra vai // (1.3)
Par.?
candanāgurutoyārdrarathyācatvaramārgavat / (2.1)
Par.?
puṣpākṣataphalaistokmairlājairarcirbhirarcitam // (2.2)
Par.?
savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam / (3.1)
Par.?
tarupallavamālābhiḥ sarvataḥ samalaṃkṛtam // (3.2)
Par.?
prajāstaṃ dīpabalibhiḥ sambhṛtāśeṣamaṅgalaiḥ / (4.1)
Par.?
abhīyurmṛṣṭakanyāśca mṛṣṭakuṇḍalamaṇḍitāḥ // (4.2) Par.?
śaṅkhadundubhighoṣeṇa brahmaghoṣeṇa cartvijām / (5.1)
Par.?
viveśa bhavanaṃ vīraḥ stūyamāno gatasmayaḥ // (5.2)
Par.?
pūjitaḥ pūjayāmāsa tatra tatra mahāyaśāḥ / (6.1)
Par.?
paurāñ jānapadāṃstāṃstānprītaḥ priyavarapradaḥ // (6.2)
Par.?
sa evamādīnyanavadyaceṣṭitaḥ karmāṇi bhūyāṃsi mahānmahattamaḥ / (7.1)
Par.?
kurvanśaśāsāvanimaṇḍalaṃ yaśaḥ sphītaṃ nidhāyāruruhe paraṃ padam // (7.2)
Par.?
tadādirājasya yaśo vijṛmbhitaṃ guṇairaśeṣairguṇavatsabhājitam / (8.2)
Par.?
kṣattā mahābhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantamarcayan // (8.3)
Par.?
vidura uvāca / (9.1)
Par.?
so 'bhiṣiktaḥ pṛthurviprairlabdhāśeṣasurārhaṇaḥ / (9.2)
Par.?
bibhratsa vaiṣṇavaṃ tejo bāhvoryābhyāṃ dudoha gām // (9.3)
Par.?
ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ / (10.1)
Par.?
lokāḥ sapālā upajīvanti kāmamadyāpi tanme vada karma śuddham // (10.2)
Par.?
maitreya uvāca / (11.1)
Par.?
gaṅgāyamunayornadyorantarā kṣetramāvasan / (11.2)
Par.?
ārabdhāneva bubhuje bhogānpuṇyajihāsayā // (11.3)
Par.?
sarvatrāskhalitādeśaḥ saptadvīpaikadaṇḍadhṛk / (12.1)
Par.?
anyatra brāhmaṇakulādanyatrācyutagotrataḥ // (12.2)
Par.?
ekadāsīnmahāsatradīkṣā tatra divaukasām / (13.1)
Par.?
samājo brahmarṣīṇāṃ ca rājarṣīṇāṃ ca sattama // (13.2)
Par.?
tasminarhatsu sarveṣu svarciteṣu yathārhataḥ / (14.1)
Par.?
utthitaḥ sadaso madhye tārāṇāmuḍurāḍ iva // (14.2)
Par.?
prāṃśuḥ pīnāyatabhujo gauraḥ kañjāruṇekṣaṇaḥ / (15.1)
Par.?
sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ // (15.2)
Par.?
vyūḍhavakṣā bṛhacchroṇirvalivalgudalodaraḥ / (16.1)
Par.?
āvartanābhirojasvī kāñcanorurudagrapāt // (16.2)
Par.?
sūkṣmavakrāsitasnigdhamūrdhajaḥ kambukandharaḥ / (17.1)
Par.?
mahādhane dukūlāgrye paridhāyopavīya ca // (17.2)
Par.?
vyañjitāśeṣagātraśrīrniyame nyastabhūṣaṇaḥ / (18.1)
Par.?
kṛṣṇājinadharaḥ śrīmānkuśapāṇiḥ kṛtocitaḥ // (18.2)
Par.?
śiśirasnigdhatārākṣaḥ samaikṣata samantataḥ / (19.1)
Par.?
ūcivānidamurvīśaḥ sadaḥ saṃharṣayanniva // (19.2)
Par.?
cāru citrapadaṃ ślakṣṇaṃ mṛṣṭaṃ gūḍhamaviklavam / (20.1)
Par.?
sarveṣāmupakārārthaṃ tadā anuvadanniva // (20.2)
Par.?
sabhyāḥ śṛṇuta bhadraṃ vaḥ sādhavo ya ihāgatāḥ / (21.2)
Par.?
satsu jijñāsubhirdharmamāvedyaṃ svamanīṣitam // (21.3)
Par.?
ahaṃ daṇḍadharo rājā prajānāmiha yojitaḥ / (22.1)
Par.?
rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak // (22.2)
Par.?
tasya me tadanuṣṭhānādyānāhurbrahmavādinaḥ / (23.1)
Par.?
lokāḥ syuḥ kāmasaṃdohā yasya tuṣyati diṣṭadṛk // (23.2)
Par.?
ya uddharetkaraṃ rājā prajā dharmeṣvaśikṣayan / (24.1)
Par.?
prajānāṃ śamalaṃ bhuṅkte bhagaṃ ca svaṃ jahāti saḥ // (24.2)
Par.?
tatprajā bhartṛpiṇḍārthaṃ svārthamevānasūyavaḥ / (25.1)
Par.?
kurutādhokṣajadhiyastarhi me 'nugrahaḥ kṛtaḥ // (25.2)
Par.?
yūyaṃ tadanumodadhvaṃ pitṛdevarṣayo 'malāḥ / (26.1)
Par.?
kartuḥ śāsturanujñātustulyaṃ yatpretya tatphalam // (26.2)
Par.?
asti yajñapatirnāma keṣāṃcidarhasattamāḥ / (27.1)
Par.?
ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacidbhuvaḥ // (27.2)
Par.?
manoruttānapādasya dhruvasyāpi mahīpateḥ / (28.1)
Par.?
priyavratasya rājarṣeraṅgasyāsmatpituḥ pituḥ // (28.2)
Par.?
īdṛśānāmathānyeṣāmajasya ca bhavasya ca / (29.1)
Par.?
prahlādasya baleścāpi kṛtyamasti gadābhṛtā // (29.2)
Par.?
dauhitrādīnṛte mṛtyoḥ śocyāndharmavimohitān / (30.1)
Par.?
vargasvargāpavargāṇāṃ prāyeṇaikātmyahetunā // (30.2)
Par.?
yatpādasevābhirucistapasvinām aśeṣajanmopacitaṃ malaṃ dhiyaḥ / (31.1)
Par.?
sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit // (31.2)
Par.?
vinirdhutāśeṣamanomalaḥ pumānasaṅgavijñānaviśeṣavīryavān / (32.1)
Par.?
yadaṅghrimūle kṛtaketanaḥ punarna saṃsṛtiṃ kleśavahāṃ prapadyate // (32.2)
Par.?
tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ / (33.1)
Par.?
amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhayaḥ // (33.2)
Par.?
asāvihānekaguṇo 'guṇo 'dhvaraḥ pṛthagvidhadravyaguṇakriyoktibhiḥ / (34.1)
Par.?
sampadyate 'rthāśayaliṅganāmabhirviśuddhavijñānaghanaḥ svarūpataḥ // (34.2)
Par.?
pradhānakālāśayadharmasaṅgrahe śarīra eṣa pratipadya cetanām / (35.1)
Par.?
kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ // (35.2)
Par.?
aho mamāmī vitarantyanugrahaṃ hariṃ guruṃ yajñabhujāmadhīśvaram / (36.1)
Par.?
svadharmayogena yajanti māmakā nirantaraṃ kṣoṇitale dṛḍhavratāḥ // (36.2)
Par.?
mā jātu tejaḥ prabhavenmaharddhibhistitikṣayā tapasā vidyayā ca / (37.1)
Par.?
dedīpyamāne 'jitadevatānāṃ kule svayaṃ rājakulāddvijānām // (37.2)
Par.?
brahmaṇyadevaḥ puruṣaḥ purātano nityaṃ hariryaccaraṇābhivandanāt / (38.1)
Par.?
avāpa lakṣmīmanapāyinīṃ yaśo jagatpavitraṃ ca mahattamāgraṇīḥ // (38.2)
Par.?
yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ / (39.1)
Par.?
tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām // (39.2)
Par.?
pumānlabhetānativelamātmanaḥ prasīdato 'tyantaśamaṃ svataḥ svayam / (40.1)
Par.?
yannityasambandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām // (40.2)
Par.?
aśnātyanantaḥ khalu tattvakovidaiḥ śraddhāhutaṃ yanmukha ijyanāmabhiḥ / (41.1)
Par.?
na vai tathā cetanayā bahiṣkṛte hutāśane pāramahaṃsyaparyaguḥ // (41.2)
Par.?
yadbrahma nityaṃ virajaṃ sanātanaṃ śraddhātapomaṅgalamaunasaṃyamaiḥ / (42.1)
Par.?
samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate // (42.2)
Par.?
teṣāmahaṃ pādasarojareṇumāryā vaheyādhikirīṭamāyuḥ / (43.1)
Par.?
yaṃ nityadā bibhrata āśu pāpaṃ naśyatyamuṃ sarvaguṇā bhajanti // (43.2)
Par.?
guṇāyanaṃ śīladhanaṃ kṛtajñaṃ vṛddhāśrayaṃ saṃvṛṇate 'nu sampadaḥ / (44.1)
Par.?
prasīdatāṃ brahmakulaṃ gavāṃ ca janārdanaḥ sānucaraśca mahyam // (44.2)
Par.?
maitreya uvāca / (45.1)
Par.?
iti bruvāṇaṃ nṛpatiṃ pitṛdevadvijātayaḥ / (45.2)
Par.?
tuṣṭuvurhṛṣṭamanasaḥ sādhuvādena sādhavaḥ // (45.3)
Par.?
putreṇa jayate lokāniti satyavatī śrutiḥ / (46.1)
Par.?
brahmadaṇḍahataḥ pāpo yadveno 'tyatarattamaḥ // (46.2)
Par.?
hiraṇyakaśipuścāpi bhagavannindayā tamaḥ / (47.1)
Par.?
vivikṣuratyagātsūnoḥ prahlādasyānubhāvataḥ // (47.2)
Par.?
vīravarya pitaḥ pṛthvyāḥ samāḥ saṃjīva śāśvatīḥ / (48.1)
Par.?
yasyedṛśyacyute bhaktiḥ sarvalokaikabhartari // (48.2)
Par.?
aho vayaṃ hyadya pavitrakīrte tvayaiva nāthena mukundanāthāḥ / (49.1)
Par.?
ya uttamaślokatamasya viṣṇorbrahmaṇyadevasya kathāṃ vyanakti // (49.2)
Par.?
nātyadbhutamidaṃ nātha tavājīvyānuśāsanam / (50.1)
Par.?
prajānurāgo mahatāṃ prakṛtiḥ karuṇātmanām // (50.2)
Par.?
adya nastamasaḥ pārastvayopāsāditaḥ prabho / (51.1)
Par.?
bhrāmyatāṃ naṣṭadṛṣṭīnāṃ karmabhirdaivasaṃjñitaiḥ // (51.2)
Par.?
namo vivṛddhasattvāya puruṣāya mahīyase / (52.1)
Par.?
yo brahma kṣatramāviśya bibhartīdaṃ svatejasā // (52.2)
Par.?
Duration=0.19622278213501 secs.