Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8993
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
mauktikaiḥ kusumasragbhirdukūlaiḥ svarṇatoraṇaiḥ / (1.2) Par.?
mahāsurabhibhirdhūpairmaṇḍitaṃ tatra tatra vai // (1.3) Par.?
candanāgurutoyārdrarathyācatvaramārgavat / (2.1) Par.?
puṣpākṣataphalaistokmairlājairarcirbhirarcitam // (2.2) Par.?
savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam / (3.1) Par.?
tarupallavamālābhiḥ sarvataḥ samalaṃkṛtam // (3.2) Par.?
prajāstaṃ dīpabalibhiḥ sambhṛtāśeṣamaṅgalaiḥ / (4.1) Par.?
abhīyurmṛṣṭakanyāśca mṛṣṭakuṇḍalamaṇḍitāḥ // (4.2) Par.?
śaṅkhadundubhighoṣeṇa brahmaghoṣeṇa cartvijām / (5.1) Par.?
viveśa bhavanaṃ vīraḥ stūyamāno gatasmayaḥ // (5.2) Par.?
pūjitaḥ pūjayāmāsa tatra tatra mahāyaśāḥ / (6.1) Par.?
paurāñ jānapadāṃstāṃstānprītaḥ priyavarapradaḥ // (6.2) Par.?
sa evamādīnyanavadyaceṣṭitaḥ karmāṇi bhūyāṃsi mahānmahattamaḥ / (7.1) Par.?
kurvanśaśāsāvanimaṇḍalaṃ yaśaḥ sphītaṃ nidhāyāruruhe paraṃ padam // (7.2) Par.?
sūta uvāca / (8.1) Par.?
tadādirājasya yaśo vijṛmbhitaṃ guṇairaśeṣairguṇavatsabhājitam / (8.2) Par.?
kṣattā mahābhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantamarcayan // (8.3) Par.?
vidura uvāca / (9.1) Par.?
so 'bhiṣiktaḥ pṛthurviprairlabdhāśeṣasurārhaṇaḥ / (9.2) Par.?
bibhratsa vaiṣṇavaṃ tejo bāhvoryābhyāṃ dudoha gām // (9.3) Par.?
ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ / (10.1) Par.?
lokāḥ sapālā upajīvanti kāmamadyāpi tanme vada karma śuddham // (10.2) Par.?
maitreya uvāca / (11.1) Par.?
gaṅgāyamunayornadyorantarā kṣetramāvasan / (11.2) Par.?
ārabdhāneva bubhuje bhogānpuṇyajihāsayā // (11.3) Par.?
sarvatrāskhalitādeśaḥ saptadvīpaikadaṇḍadhṛk / (12.1) Par.?
anyatra brāhmaṇakulādanyatrācyutagotrataḥ // (12.2) Par.?
ekadāsīnmahāsatradīkṣā tatra divaukasām / (13.1) Par.?
samājo brahmarṣīṇāṃ ca rājarṣīṇāṃ ca sattama // (13.2) Par.?
tasminarhatsu sarveṣu svarciteṣu yathārhataḥ / (14.1) Par.?
utthitaḥ sadaso madhye tārāṇāmuḍurāḍ iva // (14.2) Par.?
prāṃśuḥ pīnāyatabhujo gauraḥ kañjāruṇekṣaṇaḥ / (15.1) Par.?
sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvijasmitaḥ // (15.2) Par.?
vyūḍhavakṣā bṛhacchroṇirvalivalgudalodaraḥ / (16.1) Par.?
āvartanābhirojasvī kāñcanorurudagrapāt // (16.2) Par.?
sūkṣmavakrāsitasnigdhamūrdhajaḥ kambukandharaḥ / (17.1) Par.?
mahādhane dukūlāgrye paridhāyopavīya ca // (17.2) Par.?
vyañjitāśeṣagātraśrīrniyame nyastabhūṣaṇaḥ / (18.1) Par.?
kṛṣṇājinadharaḥ śrīmānkuśapāṇiḥ kṛtocitaḥ // (18.2) Par.?
śiśirasnigdhatārākṣaḥ samaikṣata samantataḥ / (19.1) Par.?
ūcivānidamurvīśaḥ sadaḥ saṃharṣayanniva // (19.2) Par.?
cāru citrapadaṃ ślakṣṇaṃ mṛṣṭaṃ gūḍhamaviklavam / (20.1) Par.?
sarveṣāmupakārārthaṃ tadā anuvadanniva // (20.2) Par.?
rājovāca / (21.1) Par.?
sabhyāḥ śṛṇuta bhadraṃ vaḥ sādhavo ya ihāgatāḥ / (21.2) Par.?
satsu jijñāsubhirdharmamāvedyaṃ svamanīṣitam // (21.3) Par.?
ahaṃ daṇḍadharo rājā prajānāmiha yojitaḥ / (22.1) Par.?
rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak // (22.2) Par.?
tasya me tadanuṣṭhānādyānāhurbrahmavādinaḥ / (23.1) Par.?
lokāḥ syuḥ kāmasaṃdohā yasya tuṣyati diṣṭadṛk // (23.2) Par.?
ya uddharetkaraṃ rājā prajā dharmeṣvaśikṣayan / (24.1) Par.?
prajānāṃ śamalaṃ bhuṅkte bhagaṃ ca svaṃ jahāti saḥ // (24.2) Par.?
tatprajā bhartṛpiṇḍārthaṃ svārthamevānasūyavaḥ / (25.1) Par.?
kurutādhokṣajadhiyastarhi me 'nugrahaḥ kṛtaḥ // (25.2) Par.?
yūyaṃ tadanumodadhvaṃ pitṛdevarṣayo 'malāḥ / (26.1) Par.?
kartuḥ śāsturanujñātustulyaṃ yatpretya tatphalam // (26.2) Par.?
asti yajñapatirnāma keṣāṃcidarhasattamāḥ / (27.1) Par.?
ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacidbhuvaḥ // (27.2) Par.?
manoruttānapādasya dhruvasyāpi mahīpateḥ / (28.1) Par.?
priyavratasya rājarṣeraṅgasyāsmatpituḥ pituḥ // (28.2) Par.?
īdṛśānāmathānyeṣāmajasya ca bhavasya ca / (29.1) Par.?
prahlādasya baleścāpi kṛtyamasti gadābhṛtā // (29.2) Par.?
dauhitrādīnṛte mṛtyoḥ śocyāndharmavimohitān / (30.1) Par.?
vargasvargāpavargāṇāṃ prāyeṇaikātmyahetunā // (30.2) Par.?
yatpādasevābhirucistapasvinām aśeṣajanmopacitaṃ malaṃ dhiyaḥ / (31.1) Par.?
sadyaḥ kṣiṇotyanvahamedhatī satī yathā padāṅguṣṭhaviniḥsṛtā sarit // (31.2) Par.?
vinirdhutāśeṣamanomalaḥ pumānasaṅgavijñānaviśeṣavīryavān / (32.1) Par.?
yadaṅghrimūle kṛtaketanaḥ punarna saṃsṛtiṃ kleśavahāṃ prapadyate // (32.2) Par.?
tameva yūyaṃ bhajatātmavṛttibhirmanovacaḥkāyaguṇaiḥ svakarmabhiḥ / (33.1) Par.?
amāyinaḥ kāmadughāṅghripaṅkajaṃ yathādhikārāvasitārthasiddhayaḥ // (33.2) Par.?
asāvihānekaguṇo 'guṇo 'dhvaraḥ pṛthagvidhadravyaguṇakriyoktibhiḥ / (34.1) Par.?
sampadyate 'rthāśayaliṅganāmabhirviśuddhavijñānaghanaḥ svarūpataḥ // (34.2) Par.?
pradhānakālāśayadharmasaṅgrahe śarīra eṣa pratipadya cetanām / (35.1) Par.?
kriyāphalatvena vibhurvibhāvyate yathānalo dāruṣu tadguṇātmakaḥ // (35.2) Par.?
aho mamāmī vitarantyanugrahaṃ hariṃ guruṃ yajñabhujāmadhīśvaram / (36.1) Par.?
svadharmayogena yajanti māmakā nirantaraṃ kṣoṇitale dṛḍhavratāḥ // (36.2) Par.?
mā jātu tejaḥ prabhavenmaharddhibhistitikṣayā tapasā vidyayā ca / (37.1) Par.?
dedīpyamāne 'jitadevatānāṃ kule svayaṃ rājakulāddvijānām // (37.2) Par.?
brahmaṇyadevaḥ puruṣaḥ purātano nityaṃ hariryaccaraṇābhivandanāt / (38.1) Par.?
avāpa lakṣmīmanapāyinīṃ yaśo jagatpavitraṃ ca mahattamāgraṇīḥ // (38.2) Par.?
yatsevayāśeṣaguhāśayaḥ svarāḍ viprapriyastuṣyati kāmamīśvaraḥ / (39.1) Par.?
tadeva taddharmaparairvinītaiḥ sarvātmanā brahmakulaṃ niṣevyatām // (39.2) Par.?
pumānlabhetānativelamātmanaḥ prasīdato 'tyantaśamaṃ svataḥ svayam / (40.1) Par.?
yannityasambandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām // (40.2) Par.?
aśnātyanantaḥ khalu tattvakovidaiḥ śraddhāhutaṃ yanmukha ijyanāmabhiḥ / (41.1) Par.?
na vai tathā cetanayā bahiṣkṛte hutāśane pāramahaṃsyaparyaguḥ // (41.2) Par.?
yadbrahma nityaṃ virajaṃ sanātanaṃ śraddhātapomaṅgalamaunasaṃyamaiḥ / (42.1) Par.?
samādhinā bibhrati hārthadṛṣṭaye yatredamādarśa ivāvabhāsate // (42.2) Par.?
teṣāmahaṃ pādasarojareṇumāryā vaheyādhikirīṭamāyuḥ / (43.1) Par.?
yaṃ nityadā bibhrata āśu pāpaṃ naśyatyamuṃ sarvaguṇā bhajanti // (43.2) Par.?
guṇāyanaṃ śīladhanaṃ kṛtajñaṃ vṛddhāśrayaṃ saṃvṛṇate 'nu sampadaḥ / (44.1) Par.?
prasīdatāṃ brahmakulaṃ gavāṃ ca janārdanaḥ sānucaraśca mahyam // (44.2) Par.?
maitreya uvāca / (45.1) Par.?
iti bruvāṇaṃ nṛpatiṃ pitṛdevadvijātayaḥ / (45.2) Par.?
tuṣṭuvurhṛṣṭamanasaḥ sādhuvādena sādhavaḥ // (45.3) Par.?
putreṇa jayate lokāniti satyavatī śrutiḥ / (46.1) Par.?
brahmadaṇḍahataḥ pāpo yadveno 'tyatarattamaḥ // (46.2) Par.?
hiraṇyakaśipuścāpi bhagavannindayā tamaḥ / (47.1) Par.?
vivikṣuratyagātsūnoḥ prahlādasyānubhāvataḥ // (47.2) Par.?
vīravarya pitaḥ pṛthvyāḥ samāḥ saṃjīva śāśvatīḥ / (48.1) Par.?
yasyedṛśyacyute bhaktiḥ sarvalokaikabhartari // (48.2) Par.?
aho vayaṃ hyadya pavitrakīrte tvayaiva nāthena mukundanāthāḥ / (49.1) Par.?
ya uttamaślokatamasya viṣṇorbrahmaṇyadevasya kathāṃ vyanakti // (49.2) Par.?
nātyadbhutamidaṃ nātha tavājīvyānuśāsanam / (50.1) Par.?
prajānurāgo mahatāṃ prakṛtiḥ karuṇātmanām // (50.2) Par.?
adya nastamasaḥ pārastvayopāsāditaḥ prabho / (51.1) Par.?
bhrāmyatāṃ naṣṭadṛṣṭīnāṃ karmabhirdaivasaṃjñitaiḥ // (51.2) Par.?
namo vivṛddhasattvāya puruṣāya mahīyase / (52.1) Par.?
yo brahma kṣatramāviśya bibhartīdaṃ svatejasā // (52.2) Par.?
Duration=0.1896800994873 secs.