Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8994
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
janeṣu pragṛṇatsvevaṃ pṛthuṃ pṛthulavikramam / (1.2) Par.?
tatropajagmurmunayaścatvāraḥ sūryavarcasaḥ // (1.3) Par.?
tāṃstu siddheśvarānrājā vyomno 'vatarato 'rciṣā / (2.1) Par.?
lokānapāpānkurvāṇānsānugo 'caṣṭa lakṣitān // (2.2) Par.?
taddarśanodgatānprāṇānpratyāditsurivotthitaḥ / (3.1) Par.?
sasadasyānugo vainya indriyeśo guṇāniva // (3.2) Par.?
gauravādyantritaḥ sabhyaḥ praśrayānatakandharaḥ / (4.1) Par.?
vidhivatpūjayāṃcakre gṛhītādhyarhaṇāsanān // (4.2) Par.?
tatpādaśaucasalilairmārjitālakabandhanaḥ / (5.1) Par.?
tatra śīlavatāṃ vṛttamācaranmānayanniva // (5.2) Par.?
hāṭakāsana āsīnānsvadhiṣṇyeṣviva pāvakān / (6.1) Par.?
śraddhāsaṃyamasaṃyuktaḥ prītaḥ prāha bhavāgrajān // (6.2) Par.?
pṛthuruvāca / (7.1) Par.?
aho ācaritaṃ kiṃ me maṅgalaṃ maṅgalāyanāḥ / (7.2) Par.?
yasya vo darśanaṃ hyāsīddurdarśānāṃ ca yogibhiḥ // (7.3) Par.?
kiṃ tasya durlabhataramiha loke paratra ca / (8.1) Par.?
yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ // (8.2) Par.?
naiva lakṣayate loko lokānparyaṭato 'pi yān / (9.1) Par.?
yathā sarvadṛśaṃ sarva ātmānaṃ ye 'sya hetavaḥ // (9.2) Par.?
adhanā api te dhanyāḥ sādhavo gṛhamedhinaḥ / (10.1) Par.?
yadgṛhā hyarhavaryāmbu tṛṇabhūmīśvarāvarāḥ // (10.2) Par.?
vyālālayadrumā vai teṣvariktākhilasampadaḥ / (11.1) Par.?
yadgṛhāstīrthapādīyapādatīrthavivarjitāḥ // (11.2) Par.?
svāgataṃ vo dvijaśreṣṭhā yadvratāni mumukṣavaḥ / (12.1) Par.?
caranti śraddhayā dhīrā bālā eva bṛhanti ca // (12.2) Par.?
kaccinnaḥ kuśalaṃ nāthā indriyārthārthavedinām / (13.1) Par.?
vyasanāvāpa etasminpatitānāṃ svakarmabhiḥ // (13.2) Par.?
bhavatsu kuśalapraśna ātmārāmeṣu neṣyate / (14.1) Par.?
kuśalākuśalā yatra na santi mativṛttayaḥ // (14.2) Par.?
tadahaṃ kṛtaviśrambhaḥ suhṛdo vastapasvinām / (15.1) Par.?
saṃpṛcche bhava etasminkṣemaḥ kenāñjasā bhavet // (15.2) Par.?
vyaktamātmavatāmātmā bhagavānātmabhāvanaḥ / (16.1) Par.?
svānāmanugrahāyemāṃ siddharūpī caratyajaḥ // (16.2) Par.?
maitreya uvāca / (17.1) Par.?
pṛthostatsūktamākarṇya sāraṃ suṣṭhu mitaṃ madhu / (17.2) Par.?
smayamāna iva prītyā kumāraḥ pratyuvāca ha // (17.3) Par.?
sanatkumāra uvāca / (18.1) Par.?
sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā / (18.2) Par.?
bhavatā viduṣā cāpi sādhūnāṃ matirīdṛśī // (18.3) Par.?
saṅgamaḥ khalu sādhūnāmubhayeṣāṃ ca saṃmataḥ / (19.1) Par.?
yatsambhāṣaṇasampraśnaḥ sarveṣāṃ vitanoti śam // (19.2) Par.?
astyeva rājanbhavato madhudviṣaḥ pādāravindasya guṇānuvādane / (20.1) Par.?
ratirdurāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malamantarātmanaḥ // (20.2) Par.?
śāstreṣviyāneva suniścito nṛṇāṃ kṣemasya sadhryagvimṛśeṣu hetuḥ / (21.1) Par.?
asaṅga ātmavyatirikta ātmani dṛḍhā ratirbrahmaṇi nirguṇe ca yā // (21.2) Par.?
sā śraddhayā bhagavaddharmacaryayā jijñāsayādhyātmikayoganiṣṭhayā / (22.1) Par.?
yogeśvaropāsanayā ca nityaṃ puṇyaśravaḥkathayā puṇyayā ca // (22.2) Par.?
arthendriyārāmasagoṣṭhyatṛṣṇayā tatsaṃmatānāmaparigraheṇa ca / (23.1) Par.?
viviktarucyā paritoṣa ātmani vinā harerguṇapīyūṣapānāt // (23.2) Par.?
ahiṃsayā pāramahaṃsyacaryayā smṛtyā mukundācaritāgryasīdhunā / (24.1) Par.?
yamairakāmairniyamaiścāpyanindayā nirīhayā dvandvatitikṣayā ca // (24.2) Par.?
harermuhustatparakarṇapūraguṇābhidhānena vijṛmbhamāṇayā / (25.1) Par.?
bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ // (25.2) Par.?
yadā ratirbrahmaṇi naiṣṭhikī pumānācāryavānjñānavirāgaraṃhasā / (26.1) Par.?
dahatyavīryaṃ hṛdayaṃ jīvakośaṃ pañcātmakaṃ yonimivotthito 'gniḥ // (26.2) Par.?
dagdhāśayo muktasamastatadguṇo naivātmano bahirantarvicaṣṭe / (27.1) Par.?
parātmanoryadvyavadhānaṃ purastātsvapne yathā puruṣastadvināśe // (27.2) Par.?
ātmānamindriyārthaṃ ca paraṃ yadubhayorapi / (28.1) Par.?
satyāśaya upādhau vai pumānpaśyati nānyadā // (28.2) Par.?
nimitte sati sarvatra jalādāvapi pūruṣaḥ / (29.1) Par.?
ātmanaśca parasyāpi bhidāṃ paśyati nānyadā // (29.2) Par.?
indriyairviṣayākṛṣṭairākṣiptaṃ dhyāyatāṃ manaḥ / (30.1) Par.?
cetanāṃ harate buddheḥ stambastoyamiva hradāt // (30.2) Par.?
bhraśyatyanusmṛtiścittaṃ jñānabhraṃśaḥ smṛtikṣaye / (31.1) Par.?
tadrodhaṃ kavayaḥ prāhurātmāpahnavamātmanaḥ // (31.2) Par.?
nātaḥ parataro loke puṃsaḥ svārthavyatikramaḥ / (32.1) Par.?
yadadhyanyasya preyastvamātmanaḥ svavyatikramāt // (32.2) Par.?
arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām / (33.1) Par.?
bhraṃśito jñānavijñānādyenāviśati mukhyatām // (33.2) Par.?
na kuryātkarhicitsaṅgaṃ tamastīvraṃ titīriṣuḥ / (34.1) Par.?
dharmārthakāmamokṣāṇāṃ yadatyantavighātakam // (34.2) Par.?
tatrāpi mokṣa evārtha ātyantikatayeṣyate / (35.1) Par.?
traivargyo 'rtho yato nityaṃ kṛtāntabhayasaṃyutaḥ // (35.2) Par.?
pare 'vare ca ye bhāvā guṇavyatikarādanu / (36.1) Par.?
na teṣāṃ vidyate kṣemamīśavidhvaṃsitāśiṣām // (36.2) Par.?
tattvaṃ narendra jagatāmatha tasthūṣāṃ ca dehendriyāsudhiṣaṇātmabhir āvṛtānām / (37.1) Par.?
yaḥ kṣetravittapatayā hṛdi viśvag āviḥ pratyak cakāsti bhagavāṃstamavehi so 'smi // (37.2) Par.?
yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ / (38.1) Par.?
taṃ nityamuktapariśuddhaviśuddhatattvaṃ pratyūḍhakarmakalilaprakṛtiṃ prapadye // (38.2) Par.?
yatpādapaṅkajapalāśavilāsabhaktyā karmāśayaṃ grathitamudgrathayanti santaḥ / (39.1) Par.?
tadvanna riktamatayo yatayo 'pi ruddhasrotogaṇāstamaraṇaṃ bhaja vāsudevam // (39.2) Par.?
kṛcchro mahāniha bhavārṇavam aplaveśāṃ ṣaḍvarganakramasukhena titīrṣanti / (40.1) Par.?
tattvaṃ harerbhagavato bhajanīyamaṅghriṃ kṛtvoḍupaṃ vyasanamuttara dustarārṇam // (40.2) Par.?
maitreya uvāca / (41.1) Par.?
sa evaṃ brahmaputreṇa kumāreṇātmamedhasā / (41.2) Par.?
darśitātmagatiḥ samyak praśasyovāca taṃ nṛpaḥ // (41.3) Par.?
rājovāca / (42.1) Par.?
kṛto me 'nugrahaḥ pūrvaṃ hariṇārtānukampinā / (42.2) Par.?
tamāpādayituṃ brahmanbhagavanyūyamāgatāḥ // (42.3) Par.?
niṣpāditaśca kārtsnyena bhagavadbhirghṛṇālubhiḥ / (43.1) Par.?
sādhūcchiṣṭaṃ hi me sarvamātmanā saha kiṃ dade // (43.2) Par.?
prāṇā dārāḥ sutā brahmangṛhāśca saparicchadāḥ / (44.1) Par.?
rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam // (44.2) Par.?
saināpatyaṃ ca rājyaṃ ca daṇḍanetṛtvameva ca / (45.1) Par.?
sarvalokādhipatyaṃ ca vedaśāstravidarhati // (45.2) Par.?
svameva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca / (46.1) Par.?
tasyaivānugraheṇānnaṃ bhuñjate kṣatriyādayaḥ // (46.2) Par.?
yairīdṛśī bhagavato gatirātmavāda ekāntato nigamibhiḥ pratipāditā naḥ / (47.1) Par.?
tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṃ ko nāma tatpratikaroti vinodapātram // (47.2) Par.?
maitreya uvāca / (48.1) Par.?
ta ātmayogapataya ādirājena pūjitāḥ / (48.2) Par.?
śīlaṃ tadīyaṃ śaṃsantaḥ khe 'bhavanmiṣatāṃ nṛṇām // (48.3) Par.?
vainyastu dhuryo mahatāṃ saṃsthityādhyātmaśikṣayā / (49.1) Par.?
āptakāmamivātmānaṃ mena ātmanyavasthitaḥ // (49.2) Par.?
karmāṇi ca yathākālaṃ yathādeśaṃ yathābalam / (50.1) Par.?
yathocitaṃ yathāvittamakarodbrahmasātkṛtam // (50.2) Par.?
phalaṃ brahmaṇi saṃnyasya nirviṣaṅgaḥ samāhitaḥ / (51.1) Par.?
karmādhyakṣaṃ ca manvāna ātmānaṃ prakṛteḥ param // (51.2) Par.?
gṛheṣu vartamāno 'pi sa sāmrājyaśriyānvitaḥ / (52.1) Par.?
nāsajjatendriyārtheṣu nirahaṃmatirarkavat // (52.2) Par.?
evamadhyātmayogena karmāṇyanusamācaran / (53.1) Par.?
putrānutpādayāmāsa pañcārciṣyātmasaṃmatān // (53.2) Par.?
vijitāśvaṃ dhūmrakeśaṃ haryakṣaṃ draviṇaṃ vṛkam / (54.1) Par.?
sarveṣāṃ lokapālānāṃ dadhāraikaḥ pṛthurguṇān // (54.2) Par.?
gopīthāya jagatsṛṣṭeḥ kāle sve sve 'cyutātmakaḥ / (55.1) Par.?
manovāgvṛttibhiḥ saumyairguṇaiḥ saṃrañjayanprajāḥ // (55.2) Par.?
rājetyadhānnāmadheyaṃ somarāja ivāparaḥ / (56.1) Par.?
sūryavadvisṛjangṛhṇanpratapaṃśca bhuvo vasu // (56.2) Par.?
durdharṣastejasevāgnirmahendra iva durjayaḥ / (57.1) Par.?
titikṣayā dharitrīva dyaurivābhīṣṭado nṛṇām // (57.2) Par.?
varṣati sma yathākāmaṃ parjanya iva tarpayan / (58.1) Par.?
samudra iva durbodhaḥ sattvenācalarāḍ iva // (58.2) Par.?
dharmarāḍ iva śikṣāyāmāścarye himavāniva / (59.1) Par.?
kubera iva kośāḍhyo guptārtho varuṇo yathā // (59.2) Par.?
mātariśveva sarvātmā balena mahasaujasā / (60.1) Par.?
aviṣahyatayā devo bhagavānbhūtarāḍ iva // (60.2) Par.?
kandarpa iva saundarye manasvī mṛgarāḍ iva / (61.1) Par.?
vātsalye manuvannṝṇāṃ prabhutve bhagavānajaḥ // (61.2) Par.?
bṛhaspatirbrahmavāde ātmavattve svayaṃ hariḥ / (62.1) Par.?
bhaktyā goguruvipreṣu viṣvaksenānuvartiṣu / (62.2) Par.?
hriyā praśrayaśīlābhyāmātmatulyaḥ parodyame // (62.3) Par.?
kīrtyordhvagītayā puṃbhistrailokye tatra tatra ha / (63.1) Par.?
praviṣṭaḥ karṇarandhreṣu strīṇāṃ rāmaḥ satāmiva // (63.2) Par.?
Duration=0.39619898796082 secs.