UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 8995
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1)
Par.?
dṛṣṭvātmānaṃ pravayasamekadā vainya ātmavān / (1.2)
Par.?
ātmanā vardhitāśeṣasvānusargaḥ prajāpatiḥ // (1.3)
Par.?
jagatastasthuṣaścāpi vṛttido dharmabhṛtsatām / (2.1)
Par.?
niṣpāditeśvarādeśo yadarthamiha jajñivān // (2.2)
Par.?
ātmajeṣvātmajāṃ nyasya virahādrudatīmiva / (3.1)
Par.?
prajāsu vimanaḥsvekaḥ sadāro 'gāttapovanam // (3.2)
Par.?
tatrāpyadābhyaniyamo vaikhānasasusaṃmate / (4.1) Par.?
ārabdha ugratapasi yathā svavijaye purā // (4.2)
Par.?
kandamūlaphalāhāraḥ śuṣkaparṇāśanaḥ kvacit / (5.1)
Par.?
abbhakṣaḥ katicitpakṣānvāyubhakṣastataḥ param // (5.2)
Par.?
grīṣme pañcatapā vīro varṣāsvāsāraṣāṇ muniḥ / (6.1)
Par.?
ākaṇṭhamagnaḥ śiśire udake sthaṇḍileśayaḥ // (6.2)
Par.?
titikṣuryatavāgdānta ūrdhvaretā jitānilaḥ / (7.1)
Par.?
ārirādhayiṣuḥ kṛṣṇamacarattapa uttamam // (7.2)
Par.?
tena kramānusiddhena dhvastakarmamalāśayaḥ / (8.1)
Par.?
prāṇāyāmaiḥ saṃniruddhaṣaḍvargaśchinnabandhanaḥ // (8.2)
Par.?
sanatkumāro bhagavānyadāhādhyātmikaṃ param / (9.1)
Par.?
yogaṃ tenaiva puruṣamabhajatpuruṣarṣabhaḥ // (9.2)
Par.?
bhagavaddharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā / (10.1)
Par.?
bhaktirbhagavati brahmaṇyananyaviṣayābhavat // (10.2)
Par.?
tasyānayā bhagavataḥ parikarmaśuddhasattvātmanastadanusaṃsmaraṇānupūrtyā / (11.1)
Par.?
jñānaṃ viraktimadabhūnniśitena yena cicheda saṃśayapadaṃ nijajīvakośam // (11.2)
Par.?
chinnānyadhīr adhigatātmagatirnirīhastattatyaje 'chinadidaṃ vayunena yena / (12.1)
Par.?
tāvanna yogagatibhiryatirapramatto yāvadgadāgrajakathāsu ratiṃ na kuryāt // (12.2)
Par.?
evaṃ sa vīrapravaraḥ saṃyojyātmānamātmani / (13.1)
Par.?
brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram // (13.2)
Par.?
saṃpīḍya pāyuṃ pārṣṇibhyāṃ vāyumutsārayañchanaiḥ / (14.1)
Par.?
nābhyāṃ koṣṭheṣvavasthāpya hṛduraḥkaṇṭhaśīrṣaṇi // (14.2)
Par.?
utsarpayaṃstu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ / (15.1)
Par.?
vāyuṃ vāyau kṣitau kāyaṃ tejastejasyayūyujat // (15.2)
Par.?
khānyākāśe dravaṃ toye yathāsthānaṃ vibhāgaśaḥ / (16.1)
Par.?
kṣitimambhasi tattejasyado vāyau nabhasyamum // (16.2)
Par.?
indriyeṣu manastāni tanmātreṣu yathodbhavam / (17.1)
Par.?
bhūtādināmūnyutkṛṣya mahatyātmani saṃdadhe // (17.2)
Par.?
taṃ sarvaguṇavinyāsaṃ jīve māyāmaye nyadhāt / (18.1)
Par.?
taṃ cānuśayamātmasthamasāvanuśayī pumān / (18.2)
Par.?
nānāvairāgyavīryeṇa svarūpastho 'jahātprabhuḥ // (18.3)
Par.?
arcirnāma mahārājñī tatpatnyanugatā vanam / (19.1)
Par.?
sukumāryatadarhā ca yatpadbhyāṃ sparśanaṃ bhuvaḥ // (19.2)
Par.?
atīva bharturvratadharmaniṣṭhayā śuśrūṣayā cārṣadehayātrayā / (20.1)
Par.?
nāvindatārtiṃ parikarśitāpi sā preyaskarasparśanamānanirvṛtiḥ // (20.2)
Par.?
dehaṃ vipannākhilacetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ / (21.1)
Par.?
ālakṣya kiṃcicca vilapya sā satī citāmathāropayadadrisānuni // (21.2)
Par.?
vidhāya kṛtyaṃ hradinījalāplutā dattvodakaṃ bharturudārakarmaṇaḥ / (22.1)
Par.?
natvā divisthāṃstridaśāṃstriḥ parītya viveśa vahniṃ dhyāyatī bhartṛpādau // (22.2)
Par.?
vilokyānugatāṃ sādhvīṃ pṛthuṃ vīravaraṃ patim / (23.1)
Par.?
tuṣṭuvurvaradā devairdevapatnyaḥ sahasraśaḥ // (23.2)
Par.?
kurvatyaḥ kusumāsāraṃ tasminmandarasānuni / (24.1)
Par.?
nadatsvamaratūryeṣu gṛṇanti sma parasparam // (24.2)
Par.?
devya ūcuḥ / (25.1)
Par.?
aho iyaṃ vadhūrdhanyā yā caivaṃ bhūbhujāṃ patim / (25.2)
Par.?
sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva // (25.3)
Par.?
saiṣā nūnaṃ vrajatyūrdhvamanu vainyaṃ patiṃ satī / (26.1)
Par.?
paśyatāsmānatītyārcirdurvibhāvyena karmaṇā // (26.2)
Par.?
teṣāṃ durāpaṃ kiṃ tvanyanmartyānāṃ bhagavatpadam / (27.1)
Par.?
bhuvi lolāyuṣo ye vai naiṣkarmyaṃ sādhayantyuta // (27.2)
Par.?
sa vañcito batātmadhruk kṛcchreṇa mahatā bhuvi / (28.1)
Par.?
labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate // (28.2)
Par.?
maitreya uvāca / (29.1)
Par.?
stuvatīṣvamarastrīṣu patilokaṃ gatā vadhūḥ / (29.2)
Par.?
yaṃ vā ātmavidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ // (29.3)
Par.?
itthambhūtānubhāvo 'sau pṛthuḥ sa bhagavattamaḥ / (30.1)
Par.?
kīrtitaṃ tasya caritamuddāmacaritasya te // (30.2)
Par.?
ya idaṃ sumahatpuṇyaṃ śraddhayāvahitaḥ paṭhet / (31.1)
Par.?
śrāvayecchṛṇuyādvāpi sa pṛthoḥ padavīmiyāt // (31.2)
Par.?
brāhmaṇo brahmavarcasvī rājanyo jagatīpatiḥ / (32.1)
Par.?
vaiśyaḥ paṭhanviṭpatiḥ syācchūdraḥ sattamatāmiyāt // (32.2)
Par.?
triḥ kṛtva idamākarṇya naro nāryathavādṛtā / (33.1)
Par.?
aprajaḥ suprajatamo nirdhano dhanavattamaḥ // (33.2)
Par.?
aspaṣṭakīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ / (34.1)
Par.?
idaṃ svastyayanaṃ puṃsāmamaṅgalyanivāraṇam // (34.2)
Par.?
dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ kalimalāpaham / (35.1)
Par.?
dharmārthakāmamokṣāṇāṃ samyak siddhimabhīpsubhiḥ / (35.2)
Par.?
śraddhayaitadanuśrāvyaṃ caturṇāṃ kāraṇaṃ param // (35.3)
Par.?
vijayābhimukho rājā śrutvaitadabhiyāti yān / (36.1)
Par.?
baliṃ tasmai harantyagre rājānaḥ pṛthave yathā // (36.2)
Par.?
muktānyasaṅgo bhagavatyamalāṃ bhaktimudvahan / (37.1)
Par.?
vainyasya caritaṃ puṇyaṃ śṛṇuyācchrāvayetpaṭhet // (37.2)
Par.?
vaicitravīryābhihitaṃ mahanmāhātmyasūcakam / (38.1)
Par.?
asminkṛtamatimartyaṃ pārthavīṃ gatimāpnuyāt // (38.2)
Par.?
anudinamidamādareṇa śṛṇvanpṛthucaritaṃ prathayanvimuktasaṅgaḥ / (39.1)
Par.?
bhagavati bhavasindhupotapāde sa ca nipuṇāṃ labhate ratiṃ manuṣyaḥ // (39.2)
Par.?
Duration=0.10599803924561 secs.