Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8996
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
vijitāśvo 'dhirājāsītpṛthuputraḥ pṛthuśravāḥ / (1.2) Par.?
yavīyobhyo 'dadātkāṣṭhā bhrātṛbhyo bhrātṛvatsalaḥ // (1.3) Par.?
haryakṣāyādiśatprācīṃ dhūmrakeśāya dakṣiṇām / (2.1) Par.?
pratīcīṃ vṛkasaṃjñāya turyāṃ draviṇase vibhuḥ // (2.2) Par.?
antardhānagatiṃ śakrāllabdhvāntardhānasaṃjñitaḥ / (3.1) Par.?
apatyatrayamādhatta śikhaṇḍinyāṃ susaṃmatam // (3.2) Par.?
pāvakaḥ pavamānaśca śucirityagnayaḥ purā / (4.1) Par.?
vasiṣṭhaśāpādutpannāḥ punaryogagatiṃ gatāḥ // (4.2) Par.?
antardhāno nabhasvatyāṃ havirdhānamavindata / (5.1) Par.?
ya indramaśvahartāraṃ vidvānapi na jaghnivān // (5.2) Par.?
rājñāṃ vṛttiṃ karādānadaṇḍaśulkādidāruṇām / (6.1) Par.?
manyamāno dīrghasattravyājena visasarja ha // (6.2) Par.?
tatrāpi haṃsaṃ puruṣaṃ paramātmānamātmadṛk / (7.1) Par.?
yajaṃstallokatāmāpa kuśalena samādhinā // (7.2) Par.?
havirdhānāddhavirdhānī vidurāsūta ṣaṭ sutān / (8.1) Par.?
barhiṣadaṃ gayaṃ śuklaṃ kṛṣṇaṃ satyaṃ jitavratam // (8.2) Par.?
barhiṣatsumahābhāgo hāvirdhāniḥ prajāpatiḥ / (9.1) Par.?
kriyākāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha // (9.2) Par.?
yasyedaṃ devayajanamanuyajñaṃ vitanvataḥ / (10.1) Par.?
prācīnāgraiḥ kuśairāsīdāstṛtaṃ vasudhātalam // (10.2) Par.?
sāmudrīṃ devadevoktāmupayeme śatadrutim / (11.1) Par.?
yāṃ vīkṣya cārusarvāṅgīṃ kiśorīṃ suṣṭhvalaṃkṛtām / (11.2) Par.?
parikramantīmudvāhe cakame 'gniḥ śukīmiva // (11.3) Par.?
vibudhāsuragandharvamunisiddhanaroragāḥ / (12.1) Par.?
vijitāḥ sūryayā dikṣu kvaṇayantyaiva nūpuraiḥ // (12.2) Par.?
prācīnabarhiṣaḥ putrāḥ śatadrutyāṃ daśābhavan / (13.1) Par.?
tulyanāmavratāḥ sarve dharmasnātāḥ pracetasaḥ // (13.2) Par.?
pitrādiṣṭāḥ prajāsarge tapase 'rṇavamāviśan / (14.1) Par.?
daśavarṣasahasrāṇi tapasārcaṃstapaspatim // (14.2) Par.?
yaduktaṃ pathi dṛṣṭena giriśena prasīdatā / (15.1) Par.?
taddhyāyanto japantaśca pūjayantaśca saṃyatāḥ // (15.2) Par.?
vidura uvāca / (16.1) Par.?
pracetasāṃ giritreṇa yathāsītpathi saṅgamaḥ / (16.2) Par.?
yadutāha haraḥ prītastanno brahmanvadārthavat // (16.3) Par.?
saṅgamaḥ khalu viprarṣe śiveneha śarīriṇām / (17.1) Par.?
durlabho munayo dadhyurasaṅgādyamabhīpsitam // (17.2) Par.?
ātmārāmo 'pi yastvasya lokakalpasya rādhase / (18.1) Par.?
śaktyā yukto vicarati ghorayā bhagavānbhavaḥ // (18.2) Par.?
maitreya uvāca / (19.1) Par.?
pracetasaḥ piturvākyaṃ śirasādāya sādhavaḥ / (19.2) Par.?
diśaṃ pratīcīṃ prayayustapasyādṛtacetasaḥ // (19.3) Par.?
sasamudramupavistīrṇamapaśyansumahatsaraḥ / (20.1) Par.?
mahanmana iva svacchaṃ prasannasalilāśayam // (20.2) Par.?
nīlaraktotpalāmbhojakahlārendīvarākaram / (21.1) Par.?
haṃsasārasacakrāhvakāraṇḍavanikūjitam // (21.2) Par.?
mattabhramarasausvaryahṛṣṭaromalatāṅghripam / (22.1) Par.?
padmakośarajo dikṣu vikṣipatpavanotsavam // (22.2) Par.?
tatra gāndharvamākarṇya divyamārgamanoharam / (23.1) Par.?
visismyū rājaputrāste mṛdaṅgapaṇavādyanu // (23.2) Par.?
tarhyeva sarasastasmānniṣkrāmantaṃ sahānugam / (24.1) Par.?
upagīyamānamamarapravaraṃ vibudhānugaiḥ // (24.2) Par.?
taptahemanikāyābhaṃ śitikaṇṭhaṃ trilocanam / (25.1) Par.?
prasādasumukhaṃ vīkṣya praṇemurjātakautukāḥ // (25.2) Par.?
sa tānprapannārtiharo bhagavāndharmavatsalaḥ / (26.1) Par.?
dharmajñānśīlasampannānprītaḥ prītānuvāca ha // (26.2) Par.?
śrīrudra uvāca / (27.1) Par.?
yūyaṃ vediṣadaḥ putrā viditaṃ vaścikīrṣitam / (27.2) Par.?
anugrahāya bhadraṃ va evaṃ me darśanaṃ kṛtam // (27.3) Par.?
yaḥ paraṃ raṃhasaḥ sākṣāttriguṇājjīvasaṃjñitāt / (28.1) Par.?
bhagavantaṃ vāsudevaṃ prapannaḥ sa priyo hi me // (28.2) Par.?
svadharmaniṣṭhaḥ śatajanmabhiḥ pumānviriñcatāmeti tataḥ paraṃ hi mām / (29.1) Par.?
avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye // (29.2) Par.?
atha bhāgavatā yūyaṃ priyāḥ stha bhagavānyathā / (30.1) Par.?
na madbhāgavatānāṃ ca preyānanyo 'sti karhicit // (30.2) Par.?
idaṃ viviktaṃ japtavyaṃ pavitraṃ maṅgalaṃ param / (31.1) Par.?
niḥśreyasakaraṃ cāpi śrūyatāṃ tadvadāmi vaḥ // (31.2) Par.?
maitreya uvāca / (32.1) Par.?
ityanukrośahṛdayo bhagavānāha tāñchivaḥ / (32.2) Par.?
baddhāñjalīnrājaputrānnārāyaṇaparo vacaḥ // (32.3) Par.?
śrīrudra uvāca / (33.1) Par.?
jitaṃ ta ātmavidvarya svastaye svastirastu me / (33.2) Par.?
bhavatārādhasā rāddhaṃ sarvasmā ātmane namaḥ // (33.3) Par.?
namaḥ paṅkajanābhāya bhūtasūkṣmendriyātmane / (34.1) Par.?
vāsudevāya śāntāya kūṭasthāya svarociṣe // (34.2) Par.?
saṅkarṣaṇāya sūkṣmāya durantāyāntakāya ca / (35.1) Par.?
namo viśvaprabodhāya pradyumnāyāntarātmane // (35.2) Par.?
namo namo 'niruddhāya hṛṣīkeśendriyātmane / (36.1) Par.?
namaḥ paramahaṃsāya pūrṇāya nibhṛtātmane // (36.2) Par.?
svargāpavargadvārāya nityaṃ śuciṣade namaḥ / (37.1) Par.?
namo hiraṇyavīryāya cāturhotrāya tantave // (37.2) Par.?
nama ūrja iṣe trayyāḥ pataye yajñaretase / (38.1) Par.?
tṛptidāya ca jīvānāṃ namaḥ sarvarasātmane // (38.2) Par.?
sarvasattvātmadehāya viśeṣāya sthavīyase / (39.1) Par.?
namastrailokyapālāya saha ojobalāya ca // (39.2) Par.?
arthaliṅgāya nabhase namo 'ntarbahirātmane / (40.1) Par.?
namaḥ puṇyāya lokāya amuṣmai bhūrivarcase // (40.2) Par.?
pravṛttāya nivṛttāya pitṛdevāya karmaṇe / (41.1) Par.?
namo 'dharmavipākāya mṛtyave duḥkhadāya ca // (41.2) Par.?
namasta āśiṣāmīśa manave kāraṇātmane / (42.1) Par.?
namo dharmāya bṛhate kṛṣṇāyākuṇṭhamedhase / (42.2) Par.?
puruṣāya purāṇāya sāṅkhyayogeśvarāya ca // (42.3) Par.?
śaktitrayasametāya mīḍhuṣe 'haṃkṛtātmane / (43.1) Par.?
cetaākūtirūpāya namo vāco vibhūtaye // (43.2) Par.?
darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam / (44.1) Par.?
rūpaṃ priyatamaṃ svānāṃ sarvendriyaguṇāñjanam // (44.2) Par.?
snigdhaprāvṛḍghanaśyāmaṃ sarvasaundaryasaṅgraham / (45.1) Par.?
cārvāyatacaturbāhu sujātarucirānanam // (45.2) Par.?
padmakośapalāśākṣaṃ sundarabhru sunāsikam / (46.1) Par.?
sudvijaṃ sukapolāsyaṃ samakarṇavibhūṣaṇam // (46.2) Par.?
prītiprahasitāpāṅgamalakai rūpaśobhitam / (47.1) Par.?
lasatpaṅkajakiñjalkadukūlaṃ mṛṣṭakuṇḍalam // (47.2) Par.?
sphuratkirīṭavalayahāranūpuramekhalam / (48.1) Par.?
śaṅkhacakragadāpadmamālāmaṇyuttamarddhimat // (48.2) Par.?
siṃhaskandhatviṣo bibhratsaubhagagrīvakaustubham / (49.1) Par.?
śriyānapāyinyā kṣiptanikaṣāśmorasollasat // (49.2) Par.?
pūrarecakasaṃvignavalivalgudalodaram / (50.1) Par.?
pratisaṃkrāmayadviśvaṃ nābhyāvartagabhīrayā // (50.2) Par.?
śyāmaśroṇyadhirociṣṇu dukūlasvarṇamekhalam / (51.1) Par.?
samacārvaṅghrijaṅghoru nimnajānusudarśanam // (51.2) Par.?
padā śaratpadmapalāśarociṣā nakhadyubhirno 'ntaraghaṃ vidhunvatā / (52.1) Par.?
pradarśaya svīyamapāstasādhvasaṃ padaṃ guro mārgagurustamojuṣām // (52.2) Par.?
etadrūpamanudhyeyamātmaśuddhimabhīpsatām / (53.1) Par.?
yadbhaktiyogo 'bhayadaḥ svadharmamanutiṣṭhatām // (53.2) Par.?
bhavānbhaktimatā labhyo durlabhaḥ sarvadehinām / (54.1) Par.?
svārājyasyāpyabhimata ekāntenātmavidgatiḥ // (54.2) Par.?
taṃ durārādhyamārādhya satāmapi durāpayā / (55.1) Par.?
ekāntabhaktyā ko vāñchetpādamūlaṃ vinā bahiḥ // (55.2) Par.?
yatra nirviṣṭamaraṇaṃ kṛtānto nābhimanyate / (56.1) Par.?
viśvaṃ vidhvaṃsayanvīryaśauryavisphūrjitabhruvā // (56.2) Par.?
kṣaṇārdhenāpi tulaye na svargaṃ nāpunarbhavam / (57.1) Par.?
bhagavatsaṅgisaṅgasya martyānāṃ kimutāśiṣaḥ // (57.2) Par.?
athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām / (58.1) Par.?
bhūteṣvanukrośasusattvaśīlināṃ syātsaṅgamo 'nugraha eṣa nastava // (58.2) Par.?
na yasya cittaṃ bahirarthavibhramaṃ tamoguhāyāṃ ca viśuddhamāviśat / (59.1) Par.?
yadbhaktiyogānugṛhītamañjasā munirvicaṣṭe nanu tatra te gatim // (59.2) Par.?
yatredaṃ vyajyate viśvaṃ viśvasminavabhāti yat / (60.1) Par.?
tattvaṃ brahma paraṃ jyotirākāśamiva vistṛtam // (60.2) Par.?
yo māyayedaṃ pururūpayāsṛjadbibharti bhūyaḥ kṣapayatyavikriyaḥ / (61.1) Par.?
yadbhedabuddhiḥ sadivātmaduḥsthayā tvamātmatantraṃ bhagavanpratīmahi // (61.2) Par.?
kriyākalāpairidameva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye / (62.1) Par.?
bhūtendriyāntaḥkaraṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ // (62.2) Par.?
tvameka ādyaḥ puruṣaḥ suptaśaktistayā rajaḥsattvatamo vibhidyate / (63.1) Par.?
mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ // (63.2) Par.?
sṛṣṭaṃ svaśaktyedamanupraviṣṭaścaturvidhaṃ puramātmāṃśakena / (64.1) Par.?
atho vidustaṃ puruṣaṃ santamantarbhuṅkte hṛṣīkairmadhu sāraghaṃ yaḥ // (64.2) Par.?
sa eṣa lokānaticaṇḍavego vikarṣasi tvaṃ khalu kālayānaḥ / (65.1) Par.?
bhūtāni bhūtairanumeyatattvo ghanāvalīrvāyurivāviṣahyaḥ // (65.2) Par.?
pramattamuccairiti kṛtyacintayā pravṛddhalobhaṃ viṣayeṣu lālasam / (66.1) Par.?
tvamapramattaḥ sahasābhipadyase kṣullelihāno 'hirivākhumantakaḥ // (66.2) Par.?
kastvatpadābjaṃ vijahāti paṇḍito yaste 'vamānavyayamānaketanaḥ / (67.1) Par.?
viśaṅkayāsmadgururarcati sma yadvinopapattiṃ manavaścaturdaśa // (67.2) Par.?
atha tvamasi no brahmanparamātmanvipaścitām / (68.1) Par.?
viśvaṃ rudrabhayadhvastamakutaścidbhayā gatiḥ // (68.2) Par.?
idaṃ japata bhadraṃ vo viśuddhā nṛpanandanāḥ / (69.1) Par.?
svadharmamanutiṣṭhanto bhagavatyarpitāśayāḥ // (69.2) Par.?
tamevātmānamātmasthaṃ sarvabhūteṣvavasthitam / (70.1) Par.?
pūjayadhvaṃ gṛṇantaśca dhyāyantaścāsakṛddharim // (70.2) Par.?
yogādeśamupāsādya dhārayanto munivratāḥ / (71.1) Par.?
samāhitadhiyaḥ sarva etadabhyasatādṛtāḥ // (71.2) Par.?
idamāha purāsmākaṃ bhagavānviśvasṛkpatiḥ / (72.1) Par.?
bhṛgvādīnāmātmajānāṃ sisṛkṣuḥ saṃsisṛkṣatām // (72.2) Par.?
te vayaṃ noditāḥ sarve prajāsarge prajeśvarāḥ / (73.1) Par.?
anena dhvastatamasaḥ sisṛkṣmo vividhāḥ prajāḥ // (73.2) Par.?
athedaṃ nityadā yukto japannavahitaḥ pumān / (74.1) Par.?
acirācchreya āpnoti vāsudevaparāyaṇaḥ // (74.2) Par.?
śreyasāmiha sarveṣāṃ jñānaṃ niḥśreyasaṃ param / (75.1) Par.?
sukhaṃ tarati duṣpāraṃ jñānanaurvyasanārṇavam // (75.2) Par.?
ya imaṃ śraddhayā yukto madgītaṃ bhagavatstavam / (76.1) Par.?
adhīyāno durārādhyaṃ harimārādhayatyasau // (76.2) Par.?
vindate puruṣo 'muṣmādyadyadicchaty asatvaram / (77.1) Par.?
madgītagītātsuprītācchreyasāmekavallabhāt // (77.2) Par.?
idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ / (78.1) Par.?
śṛṇuyācchrāvayenmartyo mucyate karmabandhanaiḥ // (78.2) Par.?
gītaṃ mayedaṃ naradevanandanāḥ parasya puṃsaḥ paramātmanaḥ stavam / (79.1) Par.?
japanta ekāgradhiyastapo mahatcaradhvamante tata āpsyathepsitam // (79.2) Par.?
Duration=0.31667518615723 secs.