Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8997
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
maitreya uvāca / (1.1) Par.?
iti saṃdiśya bhagavānbārhiṣadairabhipūjitaḥ / (1.2) Par.?
paśyatāṃ rājaputrāṇāṃ tatraivāntardadhe haraḥ // (1.3) Par.?
rudragītaṃ bhagavataḥ stotraṃ sarve pracetasaḥ / (2.1) Par.?
japantaste tapastepurvarṣāṇāmayutaṃ jale // (2.2) Par.?
prācīnabarhiṣaṃ kṣattaḥ karmasvāsaktamānasam / (3.1) Par.?
nārado 'dhyātmatattvajñaḥ kṛpāluḥ pratyabodhayat // (3.2) Par.?
śreyastvaṃ katamadrājankarmaṇātmana īhase / (4.1) Par.?
duḥkhahāniḥ sukhāvāptiḥ śreyastanneha ceṣyate // (4.2) Par.?
rājovāca / (5.1) Par.?
na jānāmi mahābhāga paraṃ karmāpaviddhadhīḥ / (5.2) Par.?
brūhi me vimalaṃ jñānaṃ yena mucyeya karmabhiḥ // (5.3) Par.?
gṛheṣu kūṭadharmeṣu putradāradhanārthadhīḥ / (6.1) Par.?
na paraṃ vindate mūḍho bhrāmyansaṃsāravartmasu // (6.2) Par.?
nārada uvāca / (7.1) Par.?
bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare / (7.2) Par.?
saṃjñāpitāñ jīvasaṅghānnirghṛṇena sahasraśaḥ // (7.3) Par.?
ete tvāṃ sampratīkṣante smaranto vaiśasaṃ tava / (8.1) Par.?
saṃparetamayaḥkūṭaiśchindantyutthitamanyavaḥ // (8.2) Par.?
atra te kathayiṣye 'mumitihāsaṃ purātanam / (9.1) Par.?
purañjanasya caritaṃ nibodha gadato mama // (9.2) Par.?
āsītpurañjano nāma rājā rājanbṛhacchravāḥ / (10.1) Par.?
tasyāvijñātanāmāsīt sakhāvijñātaceṣṭitaḥ // (10.2) Par.?
so 'nveṣamāṇaḥ śaraṇaṃ babhrāma pṛthivīṃ prabhuḥ / (11.1) Par.?
nānurūpaṃ yadāvindadabhūtsa vimanā iva // (11.2) Par.?
na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ / (12.1) Par.?
kāmānkāmayamāno 'sau tasya tasyopapattaye // (12.2) Par.?
sa ekadā himavato dakṣiṇeṣvatha sānuṣu / (13.1) Par.?
dadarśa navabhirdvārbhiḥ puraṃ lakṣitalakṣaṇām // (13.2) Par.?
prākāropavanāṭṭālaparikhairakṣatoraṇaiḥ / (14.1) Par.?
svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ // (14.2) Par.?
nīlasphaṭikavaidūryamuktāmarakatāruṇaiḥ / (15.1) Par.?
kᄆptaharmyasthalīṃ dīptāṃ śriyā bhogavatīmiva // (15.2) Par.?
sabhācatvararathyābhirākrīḍāyatanāpaṇaiḥ / (16.1) Par.?
caityadhvajapatākābhiryuktāṃ vidrumavedibhiḥ // (16.2) Par.?
puryāstu bāhyopavane divyadrumalatākule / (17.1) Par.?
nadadvihaṅgālikulakolāhalajalāśaye // (17.2) Par.?
himanirjharavipruṣmatkusumākaravāyunā / (18.1) Par.?
calatpravālaviṭapanalinītaṭasampadi // (18.2) Par.?
nānāraṇyamṛgavrātairanābādhe munivrataiḥ / (19.1) Par.?
āhūtaṃ manyate pāntho yatra kokilakūjitaiḥ // (19.2) Par.?
yadṛcchayāgatāṃ tatra dadarśa pramadottamām / (20.1) Par.?
bhṛtyairdaśabhirāyāntīmekaikaśatanāyakaiḥ // (20.2) Par.?
añcaśīrṣāhinā guptāṃ pratīhāreṇa sarvataḥ / (21.1) Par.?
anveṣamāṇāmṛṣabhamaprauḍhāṃ kāmarūpiṇīm // (21.2) Par.?
sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām / (22.1) Par.?
samavinyastakarṇābhyāṃ bibhratīṃ kuṇḍalaśriyam // (22.2) Par.?
piśaṅganīvīṃ suśroṇīṃ śyāmāṃ kanakamekhalām / (23.1) Par.?
padbhyāṃ kvaṇadbhyāṃ calantīṃ nūpurairdevatāmiva // (23.2) Par.?
stanau vyañjitakaiśorau samavṛttau nirantarau / (24.1) Par.?
vastrāntena nigūhantīṃ vrīḍayā gajagāminīm // (24.2) Par.?
tāmāha lalitaṃ vīraḥ savrīḍasmitaśobhanām / (25.1) Par.?
snigdhenāpāṅgapuṅkhena spṛṣṭaḥ premodbhramadbhruvā // (25.2) Par.?
kā tvaṃ kañjapalāśākṣi kasyāsīha kutaḥ sati / (26.1) Par.?
imāmupa purīṃ bhīru kiṃ cikīrṣasi śaṃsa me // (26.2) Par.?
ka ete 'nupathā ye ta ekādaśa mahābhaṭāḥ / (27.1) Par.?
etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥsaraḥ // (27.2) Par.?
tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane / (28.1) Par.?
tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt // (28.2) Par.?
nāsāṃ varorvanyatamā bhuvispṛk purīmimāṃ vīravareṇa sākam / (29.1) Par.?
arhasyalaṃkartumadabhrakarmaṇā lokaṃ paraṃ śrīriva yajñapuṃsā // (29.2) Par.?
yadeṣa māpāṅgavikhaṇḍitendriyaṃ savrīḍabhāvasmitavibhramadbhruvā / (30.1) Par.?
tvayopasṛṣṭo bhagavānmanobhavaḥ prabādhate 'thānugṛhāṇa śobhane // (30.2) Par.?
tvadānanaṃ subhru sutāralocanaṃ vyālambinīlālakavṛndasaṃvṛtam / (31.1) Par.?
unnīya me darśaya valguvācakaṃ yadvrīḍayā nābhimukhaṃ śucismite // (31.2) Par.?
nārada uvāca / (32.1) Par.?
itthaṃ purañjanaṃ nārī yācamānamadhīravat / (32.2) Par.?
abhyanandata taṃ vīraṃ hasantī vīra mohitā // (32.3) Par.?
na vidāma vayaṃ samyak kartāraṃ puruṣarṣabha / (33.1) Par.?
ātmanaśca parasyāpi gotraṃ nāma ca yatkṛtam // (33.2) Par.?
ihādya santamātmānaṃ vidāma na tataḥ param / (34.1) Par.?
yeneyaṃ nirmitā vīra purī śaraṇamātmanaḥ // (34.2) Par.?
ete sakhāyaḥ sakhyo me narā nāryaśca mānada / (35.1) Par.?
suptāyāṃ mayi jāgarti nāgo 'yaṃ pālayanpurīm // (35.2) Par.?
diṣṭyāgato 'si bhadraṃ te grāmyānkāmānabhīpsase / (36.1) Par.?
udvahiṣyāmi tāṃste 'haṃ svabandhubhirarindama // (36.2) Par.?
imāṃ tvamadhitiṣṭhasva purīṃ navamukhīṃ vibho / (37.1) Par.?
mayopanītāngṛhṇānaḥ kāmabhogānśataṃ samāḥ // (37.2) Par.?
kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam / (38.1) Par.?
asamparāyābhimukham aśvastanavidaṃ paśum // (38.2) Par.?
dharmo hyatrārthakāmau ca prajānando 'mṛtaṃ yaśaḥ / (39.1) Par.?
lokā viśokā virajā yānna kevalino viduḥ // (39.2) Par.?
pitṛdevarṣimartyānāṃ bhūtānāmātmanaśca ha / (40.1) Par.?
kṣemyaṃ vadanti śaraṇaṃ bhave 'sminyadgṛhāśramaḥ // (40.2) Par.?
kā nāma vīra vikhyātaṃ vadānyaṃ priyadarśanam / (41.1) Par.?
na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim // (41.2) Par.?
kasyā manaste bhuvi bhogibhogayoḥ striyā na sajedbhujayormahābhuja / (42.1) Par.?
yo 'nāthavargādhimalaṃ ghṛṇoddhata smitāvalokena caratyapohitum // (42.2) Par.?
nārada uvāca / (43.1) Par.?
iti tau dampatī tatra samudya samayaṃ mithaḥ / (43.2) Par.?
tāṃ praviśya purīṃ rājanmumudāte śataṃ samāḥ // (43.3) Par.?
upagīyamāno lalitaṃ tatra tatra ca gāyakaiḥ / (44.1) Par.?
krīḍanparivṛtaḥ strībhirhradinīmāviśacchucau // (44.2) Par.?
saptopari kṛtā dvāraḥ purastasyāstu dve adhaḥ / (45.1) Par.?
pṛthagviṣayagatyarthaṃ tasyāṃ yaḥ kaścaneśvaraḥ // (45.2) Par.?
pañca dvārastu paurastyā dakṣiṇaikā tathottarā / (46.1) Par.?
paścime dve amūṣāṃ te nāmāni nṛpa varṇaye // (46.2) Par.?
khadyotāvirmukhī ca prāgdvārāvekatra nirmite / (47.1) Par.?
vibhrājitaṃ janapadaṃ yāti tābhyāṃ dyumatsakhaḥ // (47.2) Par.?
nalinī nālinī ca prāgdvārāvekatra nirmite / (48.1) Par.?
avadhūtasakhastābhyāṃ viṣayaṃ yāti saurabham // (48.2) Par.?
mukhyā nāma purastāddvāstayāpaṇabahūdanau / (49.1) Par.?
viṣayau yāti purarāḍ rasajñavipaṇānvitaḥ // (49.2) Par.?
pitṛhūrnṛpa puryā dvārdakṣiṇena purañjanaḥ / (50.1) Par.?
rāṣṭraṃ dakṣiṇapañcālaṃ yāti śrutadharānvitaḥ // (50.2) Par.?
devahūrnāma puryā dvā uttareṇa purañjanaḥ / (51.1) Par.?
rāṣṭramuttarapañcālaṃ yāti śrutadharānvitaḥ // (51.2) Par.?
āsurī nāma paścāddvāstayā yāti purañjanaḥ / (52.1) Par.?
grāmakaṃ nāma viṣayaṃ durmadena samanvitaḥ // (52.2) Par.?
nirṛtirnāma paścāddvāstayā yāti purañjanaḥ / (53.1) Par.?
vaiśasaṃ nāma viṣayaṃ lubdhakena samanvitaḥ // (53.2) Par.?
andhāvamīṣāṃ paurāṇāṃ nirvākpeśaskṛtāvubhau / (54.1) Par.?
akṣaṇvatāmadhipatistābhyāṃ yāti karoti ca // (54.2) Par.?
sa yarhyantaḥpuragato viṣūcīnasamanvitaḥ / (55.1) Par.?
mohaṃ prasādaṃ harṣaṃ vā yāti jāyātmajodbhavam // (55.2) Par.?
evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ / (56.1) Par.?
mahiṣī yadyadīheta tattadevānvavartata // (56.2) Par.?
kvacitpibantyāṃ pibati madirāṃ madavihvalaḥ / (57.1) Par.?
aśnantyāṃ kvacidaśnāti jakṣatyāṃ saha jakṣiti // (57.2) Par.?
kvacidgāyati gāyantyāṃ rudatyāṃ rudati kvacit / (58.1) Par.?
kvaciddhasantyāṃ hasati jalpantyāmanu jalpati // (58.2) Par.?
kvaciddhāvati dhāvantyāṃ tiṣṭhantyāmanu tiṣṭhati / (59.1) Par.?
anu śete śayānāyāmanvāste kvacidāsatīm // (59.2) Par.?
kvacicchṛṇoti śṛṇvantyāṃ paśyantyāmanu paśyati / (60.1) Par.?
kvacij jighrati jighrantyāṃ spṛśantyāṃ spṛśati kvacit // (60.2) Par.?
kvacicca śocatīṃ jāyāmanu śocati dīnavat / (61.1) Par.?
anu hṛṣyati hṛṣyantyāṃ muditāmanu modate // (61.2) Par.?
vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ / (62.1) Par.?
necchannanukarotyajñaḥ klaibyātkrīḍāmṛgo yathā // (62.2) Par.?
Duration=0.26836514472961 secs.