Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8998
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
sa ekadā maheṣvāso rathaṃ pañcāśvamāśugam / (1.2) Par.?
dvīṣaṃ dvicakram ekākṣaṃ triveṇuṃ pañcabandhuram // (1.3) Par.?
ekaraśmyekadamanamekanīḍaṃ dvikūbaram / (2.1) Par.?
pañcapraharaṇaṃ saptavarūthaṃ pañcavikramam // (2.2) Par.?
haimopaskaramāruhya svarṇavarmākṣayeṣudhiḥ / (3.1) Par.?
ekādaśacamūnāthaḥ pañcaprasthamagādvanam // (3.2) Par.?
cacāra mṛgayāṃ tatra dṛpta ātteṣukārmukaḥ / (4.1) Par.?
vihāya jāyāmatadarhāṃ mṛgavyasanalālasaḥ // (4.2) Par.?
āsurīṃ vṛttimāśritya ghorātmā niranugrahaḥ / (5.1) Par.?
nyahananniśitairbāṇairvaneṣu vanagocarān // (5.2) Par.?
tīrtheṣu pratidṛṣṭeṣu rājā medhyānpaśūnvane / (6.1) Par.?
yāvadarthamalaṃ lubdho hanyāditi niyamyate // (6.2) Par.?
ya evaṃ karma niyataṃ vidvānkurvīta mānavaḥ / (7.1) Par.?
karmaṇā tena rājendra jñānena na sa lipyate // (7.2) Par.?
anyathā karma kurvāṇo mānārūḍho nibadhyate / (8.1) Par.?
guṇapravāhapatito naṣṭaprajño vrajatyadhaḥ // (8.2) Par.?
tatra nirbhinnagātrāṇāṃ citravājaiḥ śilīmukhaiḥ / (9.1) Par.?
viplavo 'bhūdduḥkhitānāṃ duḥsahaḥ karuṇātmanām // (9.2) Par.?
śaśānvarāhānmahiṣāngavayānruruśalyakān / (10.1) Par.?
medhyānanyāṃśca vividhānvinighnanśramamadhyagāt // (10.2) Par.?
tataḥ kṣuttṛṭpariśrānto nivṛtto gṛhameyivān / (11.1) Par.?
kṛtasnānocitāhāraḥ saṃviveśa gataklamaḥ // (11.2) Par.?
ātmānamarhayāṃcakre dhūpālepasragādibhiḥ / (12.1) Par.?
sādhvalaṃkṛtasarvāṅgo mahiṣyāmādadhe manaḥ // (12.2) Par.?
tṛpto hṛṣṭaḥ sudṛptaśca kandarpākṛṣṭamānasaḥ / (13.1) Par.?
na vyacaṣṭa varārohāṃ gṛhiṇīṃ gṛhamedhinīm // (13.2) Par.?
antaḥpurastriyo 'pṛcchadvimanā iva vediṣat / (14.1) Par.?
api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā // (14.2) Par.?
na tathaitarhi rocante gṛheṣu gṛhasampadaḥ / (15.1) Par.?
yadi na syādgṛhe mātā patnī vā patidevatā / (15.2) Par.?
vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat // (15.3) Par.?
kva vartate sā lalanā majjantaṃ vyasanārṇave / (16.1) Par.?
yā māmuddharate prajñāṃ dīpayantī pade pade // (16.2) Par.?
rāmā ūcuḥ / (17.1) Par.?
naranātha na jānīmastvatpriyā yadvyavasyati / (17.2) Par.?
bhūtale niravastāre śayānāṃ paśya śatruhan // (17.3) Par.?
nārada uvāca / (18.1) Par.?
purañjanaḥ svamahiṣīṃ nirīkṣyāvadhutāṃ bhuvi / (18.2) Par.?
tatsaṅgonmathitajñāno vaiklavyaṃ paramaṃ yayau // (18.3) Par.?
sāntvayanślakṣṇayā vācā hṛdayena vidūyatā / (19.1) Par.?
preyasyāḥ snehasaṃrambhaliṅgamātmani nābhyagāt // (19.2) Par.?
anuninye 'tha śanakairvīro 'nunayakovidaḥ / (20.1) Par.?
pasparśa pādayugalamāha cotsaṅgalālitām // (20.2) Par.?
purañjana uvāca / (21.1) Par.?
nūnaṃ tvakṛtapuṇyāste bhṛtyā yeṣv īśvarāḥ śubhe / (21.2) Par.?
kṛtāgaḥsvātmasātkṛtvā śikṣādaṇḍaṃ na yuñjate // (21.3) Par.?
paramo 'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ / (22.1) Par.?
bālo na veda tattanvi bandhukṛtyamamarṣaṇaḥ // (22.2) Par.?
sā tvaṃ mukhaṃ sudati subhrvanurāgabhāravrīḍāvilambavilasaddhasitāvalokam / (23.1) Par.?
nīlālakālibhirupaskṛtamunnasaṃ naḥ svānāṃ pradarśaya manasvini valguvākyam // (23.2) Par.?
tasmindadhe damamahaṃ tava vīrapatni yo 'nyatra bhūsurakulātkṛtakilbiṣastam / (24.1) Par.?
paśye na vītabhayamunmuditaṃ trilokyāmanyatra vai murariporitaratra dāsāt // (24.2) Par.?
vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ saṃrambhabhīmam avimṛṣṭamapetarāgam / (25.1) Par.?
paśye stanāvapi śucopahatau sujātau bimbādharaṃ vigatakuṅkumapaṅkarāgam // (25.2) Par.?
tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya / (26.1) Par.?
kā devaraṃ vaśagataṃ kusumāstravegavisrastapauṃsnamuśatī na bhajeta kṛtye // (26.2) Par.?
Duration=0.10163593292236 secs.