Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9000
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
sainikā bhayanāmno ye barhiṣmandiṣṭakāriṇaḥ / (1.2) Par.?
prajvārakālakanyābhyāṃ viceruravanīmimām // (1.3) Par.?
ta ekadā tu rabhasā purañjanapurīṃ nṛpa / (2.1) Par.?
rurudhurbhaumabhogāḍhyāṃ jaratpannagapālitām // (2.2) Par.?
kālakanyāpi bubhuje purañjanapuraṃ balāt / (3.1) Par.?
yayābhibhūtaḥ puruṣaḥ sadyo niḥsāratāmiyāt // (3.2) Par.?
tayopabhujyamānāṃ vai yavanāḥ sarvatodiśam / (4.1) Par.?
dvārbhiḥ praviśya subhṛśaṃ prārdayansakalāṃ purīm // (4.2) Par.?
tasyāṃ prapīḍyamānāyāmabhimānī purañjanaḥ / (5.1) Par.?
avāporuvidhāṃstāpānkuṭumbī mamatākulaḥ // (5.2) Par.?
kanyopagūḍho naṣṭaśrīḥ kṛpaṇo viṣayātmakaḥ / (6.1) Par.?
naṣṭaprajño hṛtaiśvaryo gandharvayavanairbalāt // (6.2) Par.?
viśīrṇāṃ svapurīṃ vīkṣya pratikūlānanādṛtān / (7.1) Par.?
putrānpautrānugāmātyānjāyāṃ ca gatasauhṛdām // (7.2) Par.?
ātmānaṃ kanyayā grastaṃ pañcālānaridūṣitān / (8.1) Par.?
durantacintāmāpanno na lebhe tatpratikriyām // (8.2) Par.?
kāmānabhilaṣandīno yātayāmāṃśca kanyayā / (9.1) Par.?
vigatātmagatisnehaḥ putradārāṃśca lālayan // (9.2) Par.?
gandharvayavanākrāntāṃ kālakanyopamarditām / (10.1) Par.?
hātuṃ pracakrame rājā tāṃ purīmanikāmataḥ // (10.2) Par.?
bhayanāmno 'grajo bhrātā prajvāraḥ pratyupasthitaḥ / (11.1) Par.?
dadāha tāṃ purīṃ kṛtsnāṃ bhrātuḥ priyacikīrṣayā // (11.2) Par.?
tasyāṃ sandahyamānāyāṃ sapauraḥ saparicchadaḥ / (12.1) Par.?
kauṭumbikaḥ kuṭumbinyā upātapyata sānvayaḥ // (12.2) Par.?
yavanoparuddhāyatano grastāyāṃ kālakanyayā / (13.1) Par.?
puryāṃ prajvārasaṃsṛṣṭaḥ purapālo 'nvatapyata // (13.2) Par.?
na śeke so 'vituṃ tatra purukṛcchroruvepathuḥ / (14.1) Par.?
gantumaicchattato vṛkṣa koṭarādiva sānalāt // (14.2) Par.?
śithilāvayavo yarhi gandharvairhṛtapauruṣaḥ / (15.1) Par.?
yavanairaribhī rājannuparuddho ruroda ha // (15.2) Par.?
duhitṝḥ putrapautrāṃśca jāmijāmātṛpārṣadān / (16.1) Par.?
svatvāvaśiṣṭaṃ yatkiñcidgṛhakośaparicchadam // (16.2) Par.?
ahaṃ mameti svīkṛtya gṛheṣu kumatirgṛhī / (17.1) Par.?
dadhyau pramadayā dīno viprayoga upasthite // (17.2) Par.?
lokāntaraṃ gatavati mayyanāthā kuṭumbinī / (18.1) Par.?
vartiṣyate kathaṃ tveṣā bālakānanuśocatī // (18.2) Par.?
na mayyanāśite bhuṅkte nāsnāte snāti matparā / (19.1) Par.?
mayi ruṣṭe susantrastā bhartsite yatavāgbhayāt // (19.2) Par.?
prabodhayati māvijñaṃ vyuṣite śokakarśitā / (20.1) Par.?
vartmaitadgṛhamedhīyaṃ vīrasūrapi neṣyati // (20.2) Par.?
kathaṃ nu dārakā dīnā dārakīrvāparāyaṇāḥ / (21.1) Par.?
vartiṣyante mayi gate bhinnanāva ivodadhau // (21.2) Par.?
evaṃ kṛpaṇayā buddhyā śocantamatadarhaṇam / (22.1) Par.?
grahītuṃ kṛtadhīrenaṃ bhayanāmābhyapadyata // (22.2) Par.?
paśuvadyavanaireṣa nīyamānaḥ svakaṃ kṣayam / (23.1) Par.?
anvadravannanupathāḥ śocanto bhṛśamāturāḥ // (23.2) Par.?
purīṃ vihāyopagata uparuddho bhujaṅgamaḥ / (24.1) Par.?
yadā tamevānu purī viśīrṇā prakṛtiṃ gatā // (24.2) Par.?
vikṛṣyamāṇaḥ prasabhaṃ yavanena balīyasā / (25.1) Par.?
nāvindattamasāviṣṭaḥ sakhāyaṃ suhṛdaṃ puraḥ // (25.2) Par.?
taṃ yajñapaśavo 'nena saṃjñaptā ye 'dayālunā / (26.1) Par.?
kuṭhāraiścicchiduḥ kruddhāḥ smaranto 'mīvamasya tat // (26.2) Par.?
anantapāre tamasi magno naṣṭasmṛtiḥ samāḥ / (27.1) Par.?
śāśvatīranubhūyārtiṃ pramadāsaṅgadūṣitaḥ // (27.2) Par.?
tāmeva manasā gṛhṇanbabhūva pramadottamā / (28.1) Par.?
anantaraṃ vidarbhasya rājasiṃhasya veśmani // (28.2) Par.?
upayeme vīryapaṇāṃ vaidarbhīṃ malayadhvajaḥ / (29.1) Par.?
yudhi nirjitya rājanyānpāṇḍyaḥ parapurañjayaḥ // (29.2) Par.?
tasyāṃ sa janayāṃ cakra ātmajāmasitekṣaṇām / (30.1) Par.?
yavīyasaḥ sapta sutānsapta draviḍabhūbhṛtaḥ // (30.2) Par.?
ekaikasyābhavatteṣāṃ rājannarbudamarbudam / (31.1) Par.?
bhokṣyate yadvaṃśadharairmahī manvantaraṃ param // (31.2) Par.?
agastyaḥ prāgduhitaramupayeme dhṛtavratām / (32.1) Par.?
yasyāṃ dṛḍhacyuto jāta idhmavāhātmajo muniḥ // (32.2) Par.?
vibhajya tanayebhyaḥ kṣmāṃ rājarṣirmalayadhvajaḥ / (33.1) Par.?
ārirādhayiṣuḥ kṛṣṇaṃ sa jagāma kulācalam // (33.2) Par.?
hitvā gṛhānsutānbhogānvaidarbhī madirekṣaṇā / (34.1) Par.?
anvadhāvata pāṇḍyeśaṃ jyotsneva rajanīkaram // (34.2) Par.?
tatra candravasā nāma tāmraparṇī vaṭodakā / (35.1) Par.?
tatpuṇyasalilairnityamubhayatrātmano mṛjan // (35.2) Par.?
kandāṣṭibhirmūlaphalaiḥ puṣpaparṇaistṛṇodakaiḥ / (36.1) Par.?
vartamānaḥ śanairgātra karśanaṃ tapa āsthitaḥ // (36.2) Par.?
śītoṣṇavātavarṣāṇi kṣutpipāse priyāpriye / (37.1) Par.?
sukhaduḥkhe iti dvandvānyajayatsamadarśanaḥ // (37.2) Par.?
tapasā vidyayā pakva kaṣāyo niyamairyamaiḥ / (38.1) Par.?
yuyuje brahmaṇyātmānaṃ vijitākṣānilāśayaḥ // (38.2) Par.?
āste sthāṇurivaikatra divyaṃ varṣaśataṃ sthiraḥ / (39.1) Par.?
vāsudeve bhagavati nānyadvedodvahanratim // (39.2) Par.?
sa vyāpakatayātmānaṃ vyatiriktatayātmani / (40.1) Par.?
vidvānsvapna ivāmarśa sākṣiṇaṃ virarāma ha // (40.2) Par.?
sākṣādbhagavatoktena guruṇā hariṇā nṛpa / (41.1) Par.?
viśuddhajñānadīpena sphuratā viśvatomukham // (41.2) Par.?
pare brahmaṇi cātmānaṃ paraṃ brahma tathātmani / (42.1) Par.?
vīkṣamāṇo vihāyekṣāmasmādupararāma ha // (42.2) Par.?
patiṃ paramadharmajñaṃ vaidarbhī malayadhvajam / (43.1) Par.?
premṇā paryacaraddhitvā bhogānsā patidevatā // (43.2) Par.?
cīravāsā vratakṣāmā veṇībhūtaśiroruhā / (44.1) Par.?
babhāvupa patiṃ śāntā śikhā śāntamivānalam // (44.2) Par.?
ajānatī priyatamaṃ yadoparatamaṅganā / (45.1) Par.?
susthirāsanamāsādya yathāpūrvamupācarat // (45.2) Par.?
yadā nopalabhetāṅghrāvūṣmāṇaṃ patyurarcatī / (46.1) Par.?
āsītsaṃvignahṛdayā yūthabhraṣṭā mṛgī yathā // (46.2) Par.?
ātmānaṃ śocatī dīnamabandhuṃ viklavāśrubhiḥ / (47.1) Par.?
stanāvāsicya vipine susvaraṃ praruroda sā // (47.2) Par.?
uttiṣṭhottiṣṭha rājarṣe imāmudadhimekhalām / (48.1) Par.?
dasyubhyaḥ kṣatrabandhubhyo bibhyatīṃ pātumarhasi // (48.2) Par.?
evaṃ vilapantī bālā vipine 'nugatā patim / (49.1) Par.?
patitā pādayorbhartū rudatyaśrūṇyavartayat // (49.2) Par.?
citiṃ dārumayīṃ citvā tasyāṃ patyuḥ kalevaram / (50.1) Par.?
ādīpya cānumaraṇe vilapantī mano dadhe // (50.2) Par.?
tatra pūrvataraḥ kaścitsakhā brāhmaṇa ātmavān / (51.1) Par.?
sāntvayanvalgunā sāmnā tāmāha rudatīṃ prabho // (51.2) Par.?
brāhmaṇa uvāca / (52.1) Par.?
kā tvaṃ kasyāsi ko vāyaṃ śayāno yasya śocasi / (52.2) Par.?
jānāsi kiṃ sakhāyaṃ māṃ yenāgre vicacartha ha // (52.3) Par.?
api smarasi cātmānamavijñātasakhaṃ sakhe / (53.1) Par.?
hitvā māṃ padamanvicchanbhaumabhogarato gataḥ // (53.2) Par.?
haṃsāvahaṃ ca tvaṃ cārya sakhāyau mānasāyanau / (54.1) Par.?
abhūtāmantarā vaukaḥ sahasraparivatsarān // (54.2) Par.?
sa tvaṃ vihāya māṃ bandho gato grāmyamatirmahīm / (55.1) Par.?
vicaranpadamadrākṣīḥ kayācinnirmitaṃ striyā // (55.2) Par.?
pañcārāmaṃ navadvāramekapālaṃ trikoṣṭhakam / (56.1) Par.?
ṣaṭkulaṃ pañcavipaṇaṃ pañcaprakṛti strīdhavam // (56.2) Par.?
pañcendriyārthā ārāmā dvāraḥ prāṇā nava prabho / (57.1) Par.?
tejo'bannāni koṣṭhāni kulamindriyasaṅgrahaḥ // (57.2) Par.?
vipaṇastu kriyāśaktirbhūtaprakṛtiravyayā / (58.1) Par.?
śaktyadhīśaḥ pumāṃstvatra praviṣṭo nāvabudhyate // (58.2) Par.?
tasmiṃstvaṃ rāmayā spṛṣṭo ramamāṇo 'śrutasmṛtiḥ / (59.1) Par.?
tatsaṅgādīdṛśīṃ prāpto daśāṃ pāpīyasīṃ prabho // (59.2) Par.?
na tvaṃ vidarbhaduhitā nāyaṃ vīraḥ suhṛttava / (60.1) Par.?
na patistvaṃ purañjanyā ruddho navamukhe yayā // (60.2) Par.?
māyā hyeṣā mayā sṛṣṭā yatpumāṃsaṃ striyaṃ satīm / (61.1) Par.?
manyase nobhayaṃ yadvai haṃsau paśyāvayorgatim // (61.2) Par.?
ahaṃ bhavānna cānyastvaṃ tvamevāhaṃ vicakṣva bhoḥ / (62.1) Par.?
na nau paśyanti kavayaśchidraṃ jātu manāgapi // (62.2) Par.?
yathā puruṣa ātmānamekamādarśacakṣuṣoḥ / (63.1) Par.?
dvidhābhūtamavekṣeta tathaivāntaramāvayoḥ // (63.2) Par.?
evaṃ sa mānaso haṃso haṃsena pratibodhitaḥ / (64.1) Par.?
svasthastadvyabhicāreṇa naṣṭāmāpa punaḥ smṛtim // (64.2) Par.?
barhiṣmannetadadhyātmaṃ pārokṣyeṇa pradarśitam / (65.1) Par.?
yatparokṣapriyo devo bhagavānviśvabhāvanaḥ // (65.2) Par.?
Duration=0.19792008399963 secs.