Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7448
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
te nāgarājamāmantrya phalabhāgena vāsukim / (1.2) Par.?
parivīya girau tasmin netramabdhiṃ mudānvitāḥ // (1.3) Par.?
ārebhire surā yattā amṛtārthe kurūdvaha / (2.1) Par.?
hariḥ purastāj jagṛhe pūrvaṃ devāstato 'bhavan // (2.2) Par.?
tan naicchan daityapatayo mahāpuruṣaceṣṭitam / (3.1) Par.?
na gṛhṇīmo vayaṃ pucchamaheraṅgamamaṅgalam // (3.2) Par.?
svādhyāyaśrutasampannāḥ prakhyātā janmakarmabhiḥ / (4.1) Par.?
iti tūṣṇīṃ sthitān daityān vilokya puruṣottamaḥ / (4.2) Par.?
smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ // (4.3) Par.?
kṛtasthānavibhāgāsta evaṃ kaśyapanandanāḥ / (5.1) Par.?
mamanthuḥ paramaṃ yattā amṛtārthaṃ payonidhim // (5.2) Par.?
mathyamāne 'rṇave so 'driranādhāro hy apo 'viśat / (6.1) Par.?
dhriyamāṇo 'pi balibhirgauravāt pāṇḍunandana // (6.2) Par.?
te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ / (7.1) Par.?
āsan svapauruṣe naṣṭe daivenātibalīyasā // (7.2) Par.?
vilokya vighneśavidhiṃ tadeśvaro durantavīryo 'vitathābhisaṃdhiḥ / (8.1) Par.?
kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra // (8.2) Par.?
tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ / (9.1) Par.?
dadhāra pṛṣṭhena sa lakṣayojanaprastāriṇā dvīpa ivāparo mahān // (9.2) Par.?
surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girim aṅgapṛṣṭhataḥ / (10.1) Par.?
bibhrat tadāvartanamādikacchapo mene 'ṅgakaṇḍūyanamaprameyaḥ // (10.2) Par.?
tathāsurān āviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan / (11.1) Par.?
uddīpayan devagaṇāṃśca viṣṇur daivena nāgendramabodharūpaḥ // (11.2) Par.?
upary agendraṃ girirāḍ ivānya ākramya hastena sahasrabāhuḥ / (12.1) Par.?
tasthau divi brahmabhavendramukhyair abhiṣṭuvadbhiḥ sumano'bhivṛṣṭaḥ // (12.2) Par.?
upary adhaścātmani gotranetrayoḥ pareṇa te prāviśatā samedhitāḥ / (13.1) Par.?
mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram // (13.2) Par.?
ahīndrasāhasrakaṭhoradṛṅmukhaśvāsāgnidhūmāhatavarcaso 'surāḥ / (14.1) Par.?
paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan // (14.2) Par.?
devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān / (15.1) Par.?
samabhyavarṣan bhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ // (15.2) Par.?
mathyamānāt tathā sindhor devāsuravarūthapaiḥ / (16.1) Par.?
yadā sudhā na jāyeta nirmamanthājitaḥ svayam // (16.2) Par.?
meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ / (17.1) Par.?
jaitrair dorbhir jagadabhayadair dandaśūkaṃ gṛhītvā mathnan mathnā pratigiririvāśobhatātho dhṛtādriḥ // (17.2) Par.?
nirmathyamānādudadherabhūdviṣaṃ maholbaṇaṃ hālahalāhvamagrataḥ / (18.1) Par.?
saṃbhrāntamīnonmakarāhikacchapāt timidvipagrāhatimiṅgilākulāt // (18.2) Par.?
tadugravegaṃ diśi diśy upary adho visarpadutsarpadasahyamaprati / (19.1) Par.?
bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam // (19.2) Par.?
vilokya taṃ devavaraṃ trilokyā bhavāya devyābhimataṃ munīnām / (20.1) Par.?
āsīnamadrāvapavargahetos tapo juṣāṇaṃ stutibhiḥ praṇemuḥ // (20.2) Par.?
śrīprajāpataya ūcuḥ / (21.1) Par.?
devadeva mahādeva bhūtātman bhūtabhāvana / (21.2) Par.?
trāhi naḥ śaraṇāpannāṃstrailokyadahanādviṣāt // (21.3) Par.?
tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ / (22.1) Par.?
taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ gurum // (22.2) Par.?
guṇamayyā svaśaktyāsya sargasthityapyayān vibho / (23.1) Par.?
dhatse yadā svadṛg bhūman brahmaviṣṇuśivābhidhām // (23.2) Par.?
tvaṃ brahma paramaṃ guhyaṃ sadasadbhāvabhāvanam / (24.1) Par.?
nānāśaktibhir ābhātas tvam ātmā jagadīśvaraḥ // (24.2) Par.?
tvaṃ śabdayonir jagadādir ātmā prāṇendriyadravyaguṇaḥ svabhāvaḥ / (25.1) Par.?
kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti // (25.2) Par.?
agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam / (26.1) Par.?
kālaṃ gatiṃ te 'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam // (26.2) Par.?
nābhirnabhaste śvasanaṃ nabhasvān sūryaśca cakṣūṃṣi jalaṃ sma retaḥ / (27.1) Par.?
parāvarātmāśrayaṇaṃ tavātmā somo mano dyaurbhagavan śiraste // (27.2) Par.?
kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste / (28.1) Par.?
chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ // (28.2) Par.?
mukhāni pañcopaniṣadastaveśa yaistriṃśadaṣṭottaramantravargaḥ / (29.1) Par.?
yat tac chivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste // (29.2) Par.?
chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi / (30.1) Par.?
sāṃkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ // (30.2) Par.?
na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam / (31.1) Par.?
jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam // (31.2) Par.?
kāmādhvaratripurakālagarādyanekabhūtadruhaḥ kṣapayataḥ stutaye na tat te / (32.1) Par.?
yastvantakāla idamātmakṛtaṃ svanetravahnisphuliṅgaśikhayā bhasitaṃ na veda // (32.2) Par.?
ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam / (33.1) Par.?
katthanta ugraparuṣaṃ nirataṃ śmaśāne te nūnamūtimavidaṃstava hātalajjāḥ // (33.2) Par.?
tat tasya te sadasatoḥ parataḥ parasya nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ / (34.1) Par.?
brahmādayaḥ kimuta saṃstavane vayaṃ tu tatsargasargaviṣayā api śaktimātram // (34.2) Par.?
etat paraṃ prapaśyāmo na paraṃ te maheśvara / (35.1) Par.?
mṛḍanāya hi lokasya vyaktiste 'vyaktakarmaṇaḥ // (35.2) Par.?
śrīśuka uvāca / (36.1) Par.?
tadvīkṣya vyasanaṃ tāsāṃ kṛpayā bhṛśapīḍitaḥ / (36.2) Par.?
sarvabhūtasuhṛddeva idamāha satīṃ priyām // (36.3) Par.?
śrīśiva uvāca / (37.1) Par.?
aho bata bhavāny etat prajānāṃ paśya vaiśasam / (37.2) Par.?
kṣīrodamathanodbhūtāt kālakūṭādupasthitam // (37.3) Par.?
āsāṃ prāṇaparīpsūnāṃ vidheyamabhayaṃ hi me / (38.1) Par.?
etāvān hi prabhorartho yaddīnaparipālanam // (38.2) Par.?
prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ / (39.1) Par.?
baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā // (39.2) Par.?
puṃsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ / (40.1) Par.?
prīte harau bhagavati prīye 'haṃ sacarācaraḥ / (40.2) Par.?
tasmādidaṃ garaṃ bhuñje prajānāṃ svastirastu me // (40.3) Par.?
śrīśuka uvāca / (41.1) Par.?
evamāmantrya bhagavān bhavānīṃ viśvabhāvanaḥ / (41.2) Par.?
tadviṣaṃ jagdhumārebhe prabhāvajñānvamodata // (41.3) Par.?
tataḥ karatalīkṛtya vyāpi hālāhalaṃ viṣam / (42.1) Par.?
abhakṣayan mahādevaḥ kṛpayā bhūtabhāvanaḥ // (42.2) Par.?
tasyāpi darśayāmāsa svavīryaṃ jalakalmaṣaḥ / (43.1) Par.?
yac cakāra gale nīlaṃ tacca sādhor vibhūṣaṇam // (43.2) Par.?
tapyante lokatāpena sādhavaḥ prāyaśo janāḥ / (44.1) Par.?
paramārādhanaṃ taddhi puruṣasyākhilātmanaḥ // (44.2) Par.?
niśamya karma tacchambhor devadevasya mīḍhuṣaḥ / (45.1) Par.?
prajā dākṣāyaṇī brahmā vaikuṇṭhaśca śaśaṃsire // (45.2) Par.?
praskannaṃ pibataḥ pāṇeryat kiṃcij jagṛhuḥ sma tat / (46.1) Par.?
vṛścikāhiviṣauṣadhyo dandaśūkāśca ye 'pare // (46.2) Par.?
Duration=0.22186517715454 secs.