UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 779
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
śrībhagavān uvāca / (1.1)
Par.?
yad āttha māṃ mahābhāga taccikīrṣitam eva me / (1.2)
Par.?
brahmā bhavo lokapālāḥ svarvāsaṃ me 'bhikāṅkṣiṇaḥ // (1.3)
Par.?
mayā niṣpāditaṃ hy atra devakāryam aśeṣataḥ / (2.1)
Par.?
yadartham avatīrṇo 'ham aṃśena brahmaṇārthitaḥ // (2.2)
Par.?
kulaṃ vai śāpanirdagdhaṃ naṅkṣyaty anyonyavigrahāt / (3.1)
Par.?
samudraḥ saptame hy enāṃ purīṃ ca plāvayiṣyati // (3.2)
Par.?
yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭamaṅgalaḥ / (4.1)
Par.?
bhaviṣyaty acirāt sādho kalināpi nirākṛtaḥ // (4.2)
Par.?
na vastavyaṃ tvayaiveha mayā tyakte mahītale / (5.1)
Par.?
jano 'bhadrarucir bhadra bhaviṣyati kalau yuge // (5.2)
Par.?
tvaṃ tu sarvaṃ parityajya snehaṃ svajanabandhuṣu / (6.1)
Par.?
mayy āveśya manaḥ samyak samadṛg vicarasva gām // (6.2)
Par.?
yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ / (7.1)
Par.?
naśvaraṃ gṛhyamāṇaṃ ca viddhi māyāmanomayam // (7.2)
Par.?
puṃso 'yuktasya nānārtho bhramaḥ sa guṇadoṣabhāk / (8.1)
Par.?
karmākarmavikarmeti guṇadoṣadhiyo bhidā // (8.2)
Par.?
tasmād yuktendriyagrāmo yuktacitta idam jagat / (9.1)
Par.?
ātmanīkṣasva vitatam ātmānaṃ mayy adhīśvare // (9.2)
Par.?
jñānavijñānasaṃyukta ātmabhūtaḥ śarīriṇām / (10.1)
Par.?
ātmānubhavatuṣṭātmā nāntarāyair vihanyase // (10.2)
Par.?
doṣabuddhyobhayātīto niṣedhān na nivartate / (11.1)
Par.?
guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ // (11.2)
Par.?
sarvabhūtasuhṛc chānto jñānavijñānaniścayaḥ / (12.1)
Par.?
paśyan madātmakaṃ viśvaṃ na vipadyeta vai punaḥ // (12.2)
Par.?
śrīśuka uvāca / (13.1)
Par.?
ity ādiṣṭo bhagavatā mahābhāgavato nṛpa / (13.2)
Par.?
uddhavaḥ praṇipatyāha tattvaṃ jijñāsur acyutam // (13.3)
Par.?
śrīuddhava uvāca / (14.1)
Par.?
yogeśa yogavinyāsa yogātman yogasambhava / (14.2)
Par.?
niḥśreyasāya me proktas tyāgaḥ saṃnyāsalakṣaṇaḥ // (14.3)
Par.?
tyāgo 'yaṃ duṣkaro bhūman kāmānāṃ viṣayātmabhiḥ / (15.1)
Par.?
sutarāṃ tvayi sarvātmann abhaktair iti me matiḥ // (15.2)
Par.?
so 'haṃ mamāham iti mūḍhamatir vigāḍhas tvanmāyayā viracitātmani sānubandhe / (16.1)
Par.?
tat tv añjasā nigaditaṃ bhavatā yathāhaṃ saṃsādhayāmi bhagavann anuśādhi bhṛtyam // (16.2)
Par.?
satyasya te svadṛśa ātmana ātmano 'nyaṃ vaktāram īśa vibudheṣv api nānucakṣe / (17.1)
Par.?
sarve vimohitadhiyas tava māyayeme brahmādayas tanubhṛto bahirarthabhāvāḥ // (17.2)
Par.?
tasmād bhavantam anavadyam anantapāraṃ sarvajñam īśvaram akuṇṭhavikuṇṭhadhiṣṇyam / (18.1)
Par.?
nirviṇṇadhīr aham u he vṛjinābhitapto nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye // (18.2)
Par.?
śrībhagavān uvāca / (19.1)
Par.?
prāyeṇa manujā loke lokatattvavicakṣaṇāḥ / (19.2)
Par.?
samuddharanti hy ātmānam ātmanaivāśubhāśayāt // (19.3)
Par.?
ātmano gurur ātmaiva puruṣasya viśeṣataḥ / (20.1)
Par.?
yat pratyakṣānumānābhyāṃ śreyo 'sāv anuvindate // (20.2)
Par.?
puruṣatve ca māṃ dhīrāḥ sāṃkhyayogaviśāradāḥ / (21.1)
Par.?
āvistarāṃ prapaśyanti sarvaśaktyupabṛṃhitam // (21.2)
Par.?
ekadvitricatuṣpādo bahupādas tathāpadaḥ / (22.1)
Par.?
bahvyaḥ santi puraḥ sṛṣṭās tāsāṃ me pauruṣī priyā // (22.2)
Par.?
atra māṃ mṛgayanty addhā yuktā hetubhir īśvaram / (23.1)
Par.?
gṛhyamāṇair guṇair liṅgair agrāhyam anumānataḥ // (23.2)
Par.?
atrāpy udāharantīmam itihāsaṃ purātanam / (24.1)
Par.?
avadhūtasya saṃvādaṃ yador amitatejasaḥ // (24.2)
Par.?
avadhūtaṃ dviyaṃ kaṃcic carantam akutobhayam / (25.1)
Par.?
kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharmavit // (25.2)
Par.?
śrīyadur uvāca / (26.1)
Par.?
kuto buddhir iyaṃ brahmann akartuḥ suviśāradā / (26.2)
Par.?
yām āsādya bhavāl lokaṃ vidvāṃś carati bālavat // (26.3)
Par.?
prāyo dharmārthakāmeṣu vivitsāyāṃ ca mānavāḥ / (27.1)
Par.?
hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ // (27.2)
Par.?
tvaṃ tu kalpaḥ kavir dakṣaḥ subhago 'mṛtabhāṣaṇaḥ / (28.1)
Par.?
na kartā nehase kiṃcij jaḍonmattapiśācavat // (28.2)
Par.?
janeṣu dahyamāneṣu kāmalobhadavāgninā / (29.1)
Par.?
na tapyase 'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ // (29.2)
Par.?
tvaṃ hi naḥ pṛcchatāṃ brahmann ātmany ānandakāraṇam / (30.1)
Par.?
brūhi sparśavihīnasya bhavataḥ kevalātmanaḥ // (30.2)
Par.?
śrībhagavān uvāca / (31.1)
Par.?
yadunaivaṃ mahābhāgo brahmaṇyena sumedhasā / (31.2)
Par.?
pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṃ dvijaḥ // (31.3)
Par.?
śrībrāhmaṇa uvāca / (32.1)
Par.?
santi me guravo rājan bahavo buddhyupaśritāḥ / (32.2)
Par.?
yato buddhim upādāya mukto 'ṭāmīha tān śṛṇu // (32.3)
Par.?
pṛthivī vāyur ākāśam āpo 'gniś candramā raviḥ / (33.1)
Par.?
kapoto 'jagaraḥ sindhuḥ pataṃgo madhukṛd gajaḥ // (33.2)
Par.?
madhuhā hariṇo mīnaḥ piṅgalā kuraro 'rbhakaḥ / (34.1)
Par.?
kumārī śarakṛt sarpa ūrṇanābhiḥ supeśakṛt // (34.2)
Par.?
ete me guravo rājan caturviṃśatir āśritāḥ / (35.1)
Par.?
śikṣā vṛttibhir eteṣām anvaśikṣam ihātmanaḥ // (35.2)
Par.?
yato yad anuśikṣāmi yathā vā nāhuṣātmaja / (36.1)
Par.?
tat tathā puruṣavyāghra nibodha kathayāmi te // (36.2)
Par.?
bhūtair ākramyamāṇo 'pi dhīro daivavaśānugaiḥ / (37.1)
Par.?
tad vidvān na calen mārgād anvaśikṣaṃ kṣiter vratam // (37.2)
Par.?
śaśvat parārthasarvehaḥ parārthaikāntasambhavaḥ / (38.1)
Par.?
sādhuḥ śikṣeta bhūbhṛtto nagaśiṣyaḥ parātmatām // (38.2)
Par.?
prāṇavṛttyaiva saṃtuṣyen munir naivendriyapriyaiḥ / (39.1)
Par.?
jñānaṃ yathā na naśyeta nāvakīryeta vāṅmanaḥ // (39.2)
Par.?
viṣayeṣv āviśan yogī nānādharmeṣu sarvataḥ / (40.1)
Par.?
guṇadoṣavyapetātmā na viṣajjeta vāyuvat // (40.2)
Par.?
pārthiveṣv iha deheṣu praviṣṭas tadguṇāśrayaḥ / (41.1)
Par.?
guṇair na yujyate yogī gandhair vāyur ivātmadṛk // (41.2)
Par.?
antarhitaś ca sthirajaṅgameṣu brahmātmabhāvena samanvayena / (42.1)
Par.?
vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṃ vitatasya bhāvayet // (42.2)
Par.?
tejo'bannamayair bhāvair meghādyair vāyuneritaiḥ / (43.1)
Par.?
na spṛśyate nabhas tadvat kālasṛṣṭair guṇaiḥ pumān // (43.2)
Par.?
svacchaḥ prakṛtitaḥ snigdho mādhuryas tīrthabhūr nṛṇām / (44.1)
Par.?
muniḥ punāty apāṃ mitram īkṣopasparśakīrtanaiḥ // (44.2)
Par.?
tejasvī tapasā dīpto durdharṣodarabhājanaḥ / (45.1)
Par.?
sarvabhakṣyo 'pi yuktātmā nādatte malam agnivat // (45.2)
Par.?
kvacic channaḥ kvacit spaṣṭa upāsyaḥ śreya icchatām / (46.1)
Par.?
bhuṅkte sarvatra dātṝṇāṃ dahan prāguttarāśubham // (46.2)
Par.?
svamāyayā sṛṣṭam idaṃ sadasallakṣaṇaṃ vibhuḥ / (47.1)
Par.?
praviṣṭa īyate tattatsvarūpo 'gnir ivaidhasi // (47.2)
Par.?
visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ / (48.1)
Par.?
kalānām iva candrasya kālenāvyaktavartmanā // (48.2)
Par.?
kālena hy oghavegena bhūtānāṃ prabhavāpyayau / (49.1)
Par.?
nityāv api na dṛśyete ātmano 'gner yathārciṣām // (49.2)
Par.?
guṇair guṇān upādatte yathākālaṃ vimuñcati / (50.1)
Par.?
na teṣu yujyate yogī gobhir gā iva gopatiḥ // (50.2)
Par.?
budhyate sve na bhedena vyaktistha iva tadgataḥ / (51.1)
Par.?
lakṣyate sthūlamatibhir ātmā cāvasthito 'rkavat // (51.2)
Par.?
nātisnehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit / (52.1)
Par.?
kurvan vindeta saṃtāpaṃ kapota iva dīnadhīḥ // (52.2)
Par.?
kapotaḥ kaścanāraṇye kṛtanīḍo vanaspatau / (53.1)
Par.?
kapotyā bhāryayā sārdham uvāsa katicit samāḥ // (53.2)
Par.?
kapotau snehaguṇitahṛdayau gṛhadharmiṇau / (54.1)
Par.?
dṛṣṭiṃ dṛṣṭyāṅgam aṅgena buddhiṃ buddhyā babandhatuḥ // (54.2)
Par.?
śayyāsanāṭanasthāne vārttākrīḍāśanādikam / (55.1)
Par.?
mithunībhūya viśrabdhau ceratur vanarājiṣu // (55.2)
Par.?
yaṃ yaṃ vāñchati sā rājan tarpayanty anukampitā / (56.1)
Par.?
taṃ taṃ samanayat kāmaṃ kṛcchreṇāpy ajitendriyaḥ // (56.2)
Par.?
kapotī prathamaṃ garbhaṃ gṛhṇantī kāla āgate / (57.1)
Par.?
aṇḍāni suṣuve nīḍe sthapatyuḥ saṃnidhau satī // (57.2)
Par.?
teṣu kāle vyajāyanta racitāvayavā hareḥ / (58.1)
Par.?
śaktibhir durvibhāvyābhiḥ komalāṅgatanūruhāḥ // (58.2)
Par.?
prajāḥ pupuṣatuḥ prītau dampatī putravatsalau / (59.1)
Par.?
śṛṇvantau kūjitaṃ tāsāṃ nirvṛtau kalabhāṣitaiḥ // (59.2) Par.?
tāsāṃ patatraiḥ susparśaiḥ kūjitair mugdhaceṣṭitaiḥ / (60.1)
Par.?
pratyudgamair adīnānāṃ pitarau mudam āpatuḥ // (60.2)
Par.?
snehānubaddhahṛdayāv anyonyaṃ viṣṇumāyayā / (61.1)
Par.?
vimohitau dīnadhiyau śiśūn pupuṣatuḥ prajāḥ // (61.2)
Par.?
ekadā jagmatus tāsām annārthaṃ tau kuṭumbinau / (62.1)
Par.?
paritaḥ kānane tasminn arthinau ceratuś ciram // (62.2)
Par.?
dṛṣṭvā tān lubdhakaḥ kaścid yadṛcchāto vanecaraḥ / (63.1)
Par.?
jagṛhe jālam ātatya carataḥ svālayāntike // (63.2)
Par.?
kapotaś ca kapotī ca prajāpoṣe sadotsukau / (64.1)
Par.?
gatau poṣaṇam ādāya svanīḍam upajagmatuḥ // (64.2)
Par.?
kapotī svātmajān vīkṣya bālakān jālasaṃvṛtān / (65.1)
Par.?
tān abhyadhāvat krośantī krośato bhṛśaduḥkhitā // (65.2)
Par.?
sāsakṛt snehaguṇitā dīnacittājamāyayā / (66.1)
Par.?
svayaṃ cābadhyata śicā baddhān paśyanty apasmṛtiḥ // (66.2)
Par.?
kapotaḥ svātmajān baddhān ātmano 'py adhikān priyān / (67.1)
Par.?
bhāryāṃ cātmasamāṃ dīno vilalāpātiduḥkhitaḥ // (67.2)
Par.?
aho me paśyatāpāyam alpapuṇyasya durmateḥ / (68.1)
Par.?
atṛptasyākṛtārthasya gṛhas traivargiko hataḥ // (68.2)
Par.?
anurūpānukūlā ca yasya me patidevatā / (69.1)
Par.?
śūnye gṛhe māṃ saṃtyajya putraiḥ svar yāti sādhubhiḥ // (69.2)
Par.?
so 'haṃ śūnye gṛhe dīno mṛtadāro mṛtaprajaḥ / (70.1)
Par.?
jijīviṣe kim arthaṃ vā vidhuro duḥkhajīvitaḥ // (70.2)
Par.?
tāṃs tathaivāvṛtān śigbhir mṛtyugrastān viceṣṭataḥ / (71.1)
Par.?
svayaṃ ca kṛpaṇaḥ śikṣu paśyann apy abudho 'patat // (71.2)
Par.?
taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛhamedhinam / (72.1)
Par.?
kapotakān kapotīṃ ca siddhārthaḥ prayayau gṛham // (72.2)
Par.?
evaṃ kuṭumby aśāntātmā dvaṃdvārāmaḥ patatrivat / (73.1)
Par.?
puṣṇan kuṭumbaṃ kṛpaṇaḥ sānubandho 'vasīdati // (73.2)
Par.?
yaḥ prāpya mānuṣaṃ lokaṃ muktidvāram apāvṛtam / (74.1)
Par.?
gṛheṣu khagavat saktas tam ārūḍhacyutaṃ viduḥ // (74.2)
Par.?
Duration=0.39328384399414 secs.