Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7449
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
pīte gare vṛṣāṅkeṇa prītāste 'maradānavāḥ / (1.2) Par.?
mamanthustarasā sindhuṃ havirdhānī tato 'bhavat // (1.3) Par.?
tāmagnihotrīmṛṣayo jagṛhurbrahmavādinaḥ / (2.1) Par.?
yajñasya devayānasya medhyāya haviṣe nṛpa // (2.2) Par.?
tata uccaiḥśravā nāma hayo 'bhūc candrapāṇḍuraḥ / (3.1) Par.?
tasmin baliḥ spṛhāṃ cakre nendra īśvaraśikṣayā // (3.2) Par.?
tata airāvato nāma vāraṇendro vinirgataḥ / (4.1) Par.?
dantaiścaturbhiḥ śvetādrerharan bhagavato mahim // (4.2) Par.?
airāvaṇādayastvaṣṭau diggajā abhavaṃstataḥ / (5.1) Par.?
abhramuprabhṛtayo 'ṣṭau ca kariṇyastvabhavan nṛpa // (5.2) Par.?
kaustubhākhyamabhūdratnaṃ padmarāgo mahodadheḥ / (6.1) Par.?
tasmin maṇau spṛhāṃ cakre vakṣo'laṃkaraṇe hariḥ // (6.2) Par.?
tato 'bhavat pārijātaḥ suralokavibhūṣaṇam / (7.1) Par.?
pūrayaty arthino yo 'rthaiḥ śaśvadbhuvi yathā bhavān // (7.2) Par.?
tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ / (8.1) Par.?
ramaṇyaḥ svargiṇāṃ valgugatilīlāvalokanaiḥ // (8.2) Par.?
tataścāvirabhūt sākṣāc chrī ramā bhagavatparā / (9.1) Par.?
rañjayantī diśaḥ kāntyā vidyut saudāmanī yathā // (9.2) Par.?
tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ / (10.1) Par.?
rūpaudāryavayovarṇamahimākṣiptacetasaḥ // (10.2) Par.?
tasyā āsanamāninye mahendro mahadadbhutam / (11.1) Par.?
mūrtimatyaḥ saricchreṣṭhā hemakumbhairjalaṃ śuci // (11.2) Par.?
ābhiṣecanikā bhūmirāharat sakalauṣadhīḥ / (12.1) Par.?
gāvaḥ pañca pavitrāṇi vasanto madhumādhavau // (12.2) Par.?
ṛṣayaḥ kalpayāṃcakrur ābhiṣekaṃ yathāvidhi / (13.1) Par.?
jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ // (13.2) Par.?
meghā mṛdaṅgapaṇavamurajānakagomukhān / (14.1) Par.?
vyanādayan śaṅkhaveṇuvīṇāstumulaniḥsvanān // (14.2) Par.?
tato 'bhiṣiṣicurdevīṃ śriyaṃ padmakarāṃ satīm / (15.1) Par.?
digibhāḥ pūrṇakalaśaiḥ sūktavākyairdvijeritaiḥ // (15.2) Par.?
samudraḥ pītakauśeyavāsasī samupāharat / (16.1) Par.?
varuṇaḥ srajaṃ vaijayantīṃ madhunā mattaṣaṭpadām // (16.2) Par.?
bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ / (17.1) Par.?
hāraṃ sarasvatī padmamajo nāgāśca kuṇḍale // (17.2) Par.?
tataḥ kṛtasvastyayanotpalasrajaṃ nadaddvirephāṃ parigṛhya pāṇinā / (18.1) Par.?
cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam // (18.2) Par.?
stanadvayaṃ cātikṛśodarī samaṃ nirantaraṃ candanakuṅkumokṣitam / (19.1) Par.?
tatastato nūpuravalguśiñjitair visarpatī hemalateva sā babhau // (19.2) Par.?
vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyabhicārisadguṇam / (20.1) Par.?
gandharvasiddhāsurayakṣacāraṇatraipiṣṭapeyādiṣu nānvavindata // (20.2) Par.?
nūnaṃ tapo yasya na manyunirjayo jñānaṃ kvacit tac ca na saṅgavarjitam / (21.1) Par.?
kaścin mahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ // (21.2) Par.?
dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam / (22.1) Par.?
vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ // (22.2) Par.?
kvacic cirāyurna hi śīlamaṅgalaṃ kvacit tadapy asti na vedyamāyuṣaḥ / (23.1) Par.?
yatrobhayaṃ kutra ca so 'py amaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām // (23.2) Par.?
evaṃ vimṛśyāvyabhicārisadguṇair varaṃ nijaikāśrayatayāguṇāśrayam / (24.1) Par.?
vavre varaṃ sarvaguṇairapekṣitaṃ ramā mukundaṃ nirapekṣamīpsitam // (24.2) Par.?
tasyāṃsadeśa uśatīṃ navakañjamālāṃ mādyanmadhuvratavarūthagiropaghuṣṭām / (25.1) Par.?
tasthau nidhāya nikaṭe taduraḥ svadhāma savrīḍahāsavikasannayanena yātā // (25.2) Par.?
tasyāḥ śriyastrijagato janako jananyā vakṣo nivāsamakarot paramaṃ vibhūteḥ / (26.1) Par.?
śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena yatra sthitaidhayata sādhipatīṃstrilokān // (26.2) Par.?
śaṅkhatūryamṛdaṅgānāṃ vāditrāṇāṃ pṛthuḥ svanaḥ / (27.1) Par.?
devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt // (27.2) Par.?
brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum / (28.1) Par.?
īḍire 'vitathairmantraistalliṅgaiḥ puṣpavarṣiṇaḥ // (28.2) Par.?
śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ / (29.1) Par.?
śīlādiguṇasampannā lebhire nirvṛtiṃ parām // (29.2) Par.?
niḥsattvā lolupā rājan nirudyogā gatatrapāḥ / (30.1) Par.?
yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ // (30.2) Par.?
athāsīdvāruṇī devī kanyā kamalalocanā / (31.1) Par.?
asurā jagṛhustāṃ vai hareranumatena te // (31.2) Par.?
athodadhermathyamānāt kāśyapairamṛtārthibhiḥ / (32.1) Par.?
udatiṣṭhan mahārāja puruṣaḥ paramādbhutaḥ // (32.2) Par.?
dīrghapīvaradordaṇḍaḥ kambugrīvo 'ruṇekṣaṇaḥ / (33.1) Par.?
śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ // (33.2) Par.?
pītavāsā mahoraskaḥ sumṛṣṭamaṇikuṇḍalaḥ / (34.1) Par.?
snigdhakuñcitakeśāntasubhagaḥ siṃhavikramaḥ // (34.2) Par.?
amṛtāpūrṇakalasaṃ bibhradvalayabhūṣitaḥ / (35.1) Par.?
sa vai bhagavataḥ sākṣādviṣṇoraṃśāṃśasambhavaḥ // (35.2) Par.?
dhanvantaririti khyāta āyurvedadṛg ijyabhāk / (36.1) Par.?
tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam // (36.2) Par.?
lipsantaḥ sarvavastūni kalasaṃ tarasāharan / (37.1) Par.?
nīyamāne 'suraistasmin kalase 'mṛtabhājane // (37.2) Par.?
viṣaṇṇamanaso devā hariṃ śaraṇamāyayuḥ / (38.1) Par.?
iti taddainyamālokya bhagavān bhṛtyakāmakṛt / (38.2) Par.?
mā khidyata mitho 'rthaṃ vaḥ sādhayiṣye svamāyayā // (38.3) Par.?
mithaḥ kalirabhūt teṣāṃ tadarthe tarṣacetasām / (39.1) Par.?
ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho // (39.2) Par.?
devāḥ svaṃ bhāgamarhanti ye tulyāyāsahetavaḥ / (40.1) Par.?
satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ // (40.2) Par.?
iti svān pratyaṣedhan vai daiteyā jātamatsarāḥ / (41.1) Par.?
durbalāḥ prabalān rājan gṛhītakalasān muhuḥ // (41.2) Par.?
etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ / (42.1) Par.?
yoṣidrūpamanirdeśyaṃ dadhāra paramādbhutam // (42.2) Par.?
prekṣaṇīyotpalaśyāmaṃ sarvāvayavasundaram / (43.1) Par.?
samānakarṇābharaṇaṃ sukapolonnasānanam // (43.2) Par.?
navayauvananirvṛttastanabhārakṛśodaram / (44.1) Par.?
mukhāmodānuraktāli jhaṅkārodvignalocanam // (44.2) Par.?
bibhrat sukeśabhāreṇa mālāmutphullamallikām / (45.1) Par.?
sugrīvakaṇṭhābharaṇaṃ subhujāṅgadabhūṣitam // (45.2) Par.?
virajāmbarasaṃvītanitambadvīpaśobhayā / (46.1) Par.?
kāñcyā pravilasadvalgucalaccaraṇanūpuram // (46.2) Par.?
savrīḍasmitavikṣiptabhrūvilāsāvalokanaiḥ / (47.1) Par.?
daityayūthapacetaḥsu kāmamuddīpayan muhuḥ // (47.2) Par.?
Duration=0.19279313087463 secs.