Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7450
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīśuka uvāca / (1.1) Par.?
te 'nyonyato 'surāḥ pātraṃ harantastyaktasauhṛdāḥ / (1.2) Par.?
kṣipanto dasyudharmāṇa āyāntīṃ dadṛśuḥ striyam // (1.3) Par.?
aho rūpamaho dhāma aho asyā navaṃ vayaḥ / (2.1) Par.?
iti te tāmabhidrutya papracchurjātahṛcchayāḥ // (2.2) Par.?
kā tvaṃ kañjapalāśākṣi kuto vā kiṃ cikīrṣasi / (3.1) Par.?
kasyāsi vada vāmoru mathnatīva manāṃsi naḥ // (3.2) Par.?
na vayaṃ tvāmarairdaityaiḥ siddhagandharvacāraṇaiḥ / (4.1) Par.?
nāspṛṣṭapūrvāṃ jānīmo lokeśaiśca kuto nṛbhiḥ // (4.2) Par.?
nūnaṃ tvaṃ vidhinā subhrūḥ preṣitāsi śarīriṇām / (5.1) Par.?
sarvendriyamanaḥprītiṃ vidhātuṃ saghṛṇena kim // (5.2) Par.?
sā tvaṃ naḥ spardhamānānāmekavastuni mānini / (6.1) Par.?
jñātīnāṃ baddhavairāṇāṃ śaṃ vidhatsva sumadhyame // (6.2) Par.?
vayaṃ kaśyapadāyādā bhrātaraḥ kṛtapauruṣāḥ / (7.1) Par.?
vibhajasva yathānyāyaṃ naiva bhedo yathā bhavet // (7.2) Par.?
ity upāmantrito daityairmāyāyoṣidvapurhariḥ / (8.1) Par.?
prahasya rucirāpāṅgairnirīkṣannidamabravīt // (8.2) Par.?
śrībhagavān uvāca / (9.1) Par.?
kathaṃ kaśyapadāyādāḥ puṃścalyāṃ mayi saṅgatāḥ / (9.2) Par.?
viśvāsaṃ paṇḍito jātu kāminīṣu na yāti hi // (9.3) Par.?
sālāvṛkāṇāṃ strīṇāṃ ca svairiṇīnāṃ suradviṣaḥ / (10.1) Par.?
sakhyāny āhuranityāni nūtnaṃ nūtnaṃ vicinvatām // (10.2) Par.?
śrīśuka uvāca / (11.1) Par.?
iti te kṣvelitaistasyā āśvastamanaso 'surāḥ / (11.2) Par.?
jahasurbhāvagambhīraṃ daduścāmṛtabhājanam // (11.3) Par.?
tato gṛhītvāmṛtabhājanaṃ harir babhāṣa īṣatsmitaśobhayā girā / (12.1) Par.?
yady abhyupetaṃ kva ca sādhvasādhu vā kṛtaṃ mayā vo vibhaje sudhāmimām // (12.2) Par.?
ity abhivyāhṛtaṃ tasyā ākarṇyāsurapuṅgavāḥ / (13.1) Par.?
apramāṇavidastasyāstat tathety anvamaṃsata // (13.2) Par.?
athopoṣya kṛtasnānā hutvā ca haviṣānalam / (14.1) Par.?
dattvā goviprabhūtebhyaḥ kṛtasvastyayanā dvijaiḥ // (14.2) Par.?
yathopajoṣaṃ vāsāṃsi paridhāyāhatāni te / (15.1) Par.?
kuśeṣu prāviśan sarve prāgagreṣvabhibhūṣitāḥ // (15.2) Par.?
prāṅmukheṣūpaviṣṭeṣu sureṣu ditijeṣu ca / (16.1) Par.?
dhūpāmoditaśālāyāṃjuṣṭāyāṃ mālyadīpakaiḥ // (16.2) Par.?
tasyāṃ narendra karabhoruruśaddukūla śroṇītaṭālasagatirmadavihvalākṣī / (17.1) Par.?
sā kūjatī kanakanūpuraśiñjitena kumbhastanī kalasapāṇirathāviveśa // (17.2) Par.?
tāṃ śrīsakhīṃ kanakakuṇḍalacārukarṇa nāsākapolavadanāṃ paradevatākhyām / (18.1) Par.?
saṃvīkṣya sammumuhurutsmitavīkṣaṇena devāsurā vigalitastanapaṭṭikāntām // (18.2) Par.?
asurāṇāṃ sudhādānaṃ sarpāṇāmiva durnayam / (19.1) Par.?
matvā jātinṛśaṃsānāṃ na tāṃ vyabhajadacyutaḥ // (19.2) Par.?
kalpayitvā pṛthak paṅktīrubhayeṣāṃ jagatpatiḥ / (20.1) Par.?
tāṃścopaveśayāmāsa sveṣu sveṣu ca paṅktiṣu // (20.2) Par.?
daityān gṛhītakalaso vañcayannupasañcaraiḥ / (21.1) Par.?
dūrasthān pāyayāmāsajarāmṛtyuharāṃ sudhām // (21.2) Par.?
te pālayantaḥ samayamasurāḥ svakṛtaṃ nṛpa / (22.1) Par.?
tūṣṇīmāsan kṛtasnehāḥ strīvivādajugupsayā // (22.2) Par.?
tasyāṃ kṛtātipraṇayāḥ praṇayāpāyakātarāḥ / (23.1) Par.?
bahumānena cābaddhā nocuḥ kiñcana vipriyam // (23.2) Par.?
devaliṅgapraticchannaḥ svarbhānurdevasaṃsadi / (24.1) Par.?
praviṣṭaḥ somamapibac candrārkābhyāṃ ca sūcitaḥ // (24.2) Par.?
cakreṇa kṣuradhāreṇa jahāra pibataḥ śiraḥ / (25.1) Par.?
haristasya kabandhastu sudhayāplāvito 'patat // (25.2) Par.?
śirastvamaratāṃ nītamajo grahamacīkᄆpat / (26.1) Par.?
yastu parvaṇi candrārkāvabhidhāvati vairadhīḥ // (26.2) Par.?
pītaprāye 'mṛte devairbhagavān lokabhāvanaḥ / (27.1) Par.?
paśyatāmasurendrāṇāṃ svaṃ rūpaṃ jagṛhe hariḥ // (27.2) Par.?
evaṃ surāsuragaṇāḥ samadeśakāla hetvarthakarmamatayo 'pi phale vikalpāḥ / (28.1) Par.?
tatrāmṛtaṃ suragaṇāḥ phalamañjasāpur yatpādapaṅkajarajaḥśrayaṇān na daityāḥ // (28.2) Par.?
yadyujyate 'suvasukarmamanovacobhir dehātmajādiṣu nṛbhistadasat pṛthaktvāt / (29.1) Par.?
tair eva sadbhavati yat kriyate 'pṛthaktvāt sarvasya tadbhavati mūlaniṣecanaṃ yat // (29.2) Par.?
Duration=0.14437198638916 secs.